ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [105] |105.227| 8 Naggo kīso pabbajitosi bhante
                 rattiṃ kuhiṃ gacchasi kissa hetu
                 ācikkha me taṃ api sakkuṇemu
                 sabbena vittaṃ paṭipādaye tuvanti.
@Footnote: 1 Ma. bhaddante .  2 Ma. āvi .  3 Ma. pamutyatthi .  4 Ma. upaccāpi palāyataṃ.
@5 Ma. na antalikkhe .pe. pāpakammātīti ime pāṭhā natthi.
      |105.228| Bārāṇasinagaraṃ dūraghuṭṭhaṃ
                 tatthāhaṃ gahapati aḍḍhako ahu 1- dinno
                 adātā gedhitamano āmisasmiṃ
                 dussīlyena yamavisayamhi patto.
      |105.229| So sūcikāya kilamito tehi teneva
                 ñātīsu yāmi āmisakiñcihetu 2-
                 adānasīlā na ca saddahanti
                 dānaṃ phalaṃ hoti paramhi loke.
      |105.230| Dhītā ca mayhaṃ lapate abhikkhaṇaṃ
                 dassāmi dānaṃ pitunnaṃ pitāmahānaṃ
                 upaṭṭhitaṃ 3- parivisayanti brāhmaṇā
                 yāmihaṃ andhakāvindaṃ bhuttuṃ 4-.
      |105.231| Tamavoca rājā tavamanubhaviyāna 5- tampi
                 eyyāsi khippaṃ ahampi karissa pūjaṃ
                 ācikkha me taṃ yadi atthi hetu
                 saddhāyitaṃ hetuvaco 6- suṇoma.
      |105.232| Tathāti vatvā agamāsi tattha
                 bhuñjiṃsu bhattaṃ na padakkhiṇārahā
@Footnote: 1 Ma. Yu. dīno .  2 Ma. āmisakiñcikkhahetu .  3 Ma. tamupakkhataṃ.
@4 Ma. bhottuntīti. 5 Ma. tavanti natthi .  6 Yu. hetuvahe.
                 Pacchā 1- gamī rājagahaṃ punāparaṃ
                 pāturahosi purato janādhipassa.
      |105.233| Disvāna petaṃ punadeva 2- āgataṃ
                 rājā avoca ahaṃpi kiṃ dadāmi
                 ācikkha me taṃ yadi atthi hetu
                 yena tuvaṃ cirataraṃ pīṇito siyā.
      |105.234| Buddhañca saṅghaṃ parivisiyāna rāja
                 annena pānenapi cīvarena
                 taṃ dakkhiṇaṃ ādisa me hitāya
                 evaṃ ahaṃ cirataraṃ pīṇito siyā.
      |105.235| Tato ca rājā nipatitvā tāvadeva 3-
                 dānaṃ sahatthā atulañca datvā 4-
                 saṅghe ca ārocayi pakatiṃ 5- gatāgatassa
                 petassa padakkhiṇaṃ ādisittha.
      |105.236| So pūjito ativiya sobhamāno
                 pāturahosi purato janādhipassa
                 yakkhohamasmiṃ paramiddhipatto
                 na mayhaṃ iddhisamasadisā 6- manussā.
      |105.237| Passānubhāvaṃ aparimitaṃ mamayidaṃ
@Footnote: 1 Ma. paccā .  2 Yu. punareva .  3 Ma. tāvade .  4 Ma. daditvā saṅghe.
@5 Ma. ārocesi pakataṃ .  6 Ma. atthi samā sadisā.
                 Tayānudiṭṭhaṃ atulaṃ daditvā saṅghe
                 saṃtappito sasataṃ sadā bahūhi
                 yāmi ahaṃ sukhito manussadevāti.
                 Cūḷaseṭṭhīpetavatthu aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 185-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=105&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=105&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=105&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=105&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2533              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2533              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :