ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [106] |106.238| 9 Yassa atthāya gacchāma   kambojaṃ dhanahārakā
                             ayaṃ kāmadado yakkho             imaṃ yakkhaṃ niyāmase
      |106.239| imaṃ yakkhaṃ gahetvāna      sādhukena pasayha vā
                    yānaṃ āropayitvāna          khippaṃ gacchāma dvārakanti.
      |106.240| Yassa rukkhassa chāyāya   nisīdeyya sayeyya vā
                    na tassa sākhaṃ bhañjeyya       mittadubbho hi pāpakoti.
      |106.241| Yassa rukkhassa chāyāya    nisīdeyya sayeyya vā
                    khandhampi tassa chindeyya     attho ce tādiso siyāti.
      |106.242| Yassa rukkhassa chāyāya   nisīdeyya sayeyya vā
                  na tassa 1- pattaṃ bhindeyya   mittadubbho hi pāpakoti.
      |106.243| Yassa rukkhassa chāyāya   nisīdeyya sayeyya vā
                    samūlaṃpi taṃ abbuyha 1-       atthopetādiso siyāti.
               |106.244| Yassekarattiṃ hi 2- ghare vaseyya
                             yatthannapānaṃ puriso labhetha
                             na tassa pāpaṃ manasāpi cetaye 3-
@Footnote: 1 Ma. abbuhe .  2 Ma. pi .  3 Ma. cintaye.
                             Kataññutā sappurisehi vaṇṇitā.
      |106.245| Yassekarattiṃpi ghare vaseyya
                 annena pānena upaṭṭhito siyā
                 na tassa pāpaṃ manasāpi cetaye 1-
                 adubbhapāṇī dahate mittadubbhiṃ.
      |106.246| Yo pubbe katakalyāṇo    pacchā pāpena hiṃsati
                    allapāṇihato poso             na so bhadrāni passatīti.
      |106.247| Yo 2- appaduṭṭhassa narassa dussati
                 suddhassa posassa anaṅgaṇassa
                 tameva bālaṃ pacceti pāpaṃ
                 sukhumo rajo pativātaṃva khittoti 2-.
      |106.248| Nāhaṃ devena vā manussena vā
                 issariyena vāhaṃ suppasayho
                 yakkhohamasmi paramiddhipatto
                 dūraṅgamo vaṇṇabalūpapannoti.
      |106.249| Pāṇi te sabbaso vaṇṇo    pañcadhāro madhussavo
                        nānārasā paggharanti           maññehantaṃ purindadaṃ.
      |106.250| Namhi devo na gandhabbo      napi sakko purindado
                      petaṃ aṅkura jānāhi                roruvamhā 3- idhāgataṃ.
@Footnote: 1 Ma. cintaye .  2 Ma. yo appaduṭṭhassa .pe. khittotīti ime pāṭhā natthi.
@3 Sī. Yu. bheruvamhā.
      |106.251| Kiṃsīlo kiṃsamācāro        roruvamhi 1- pure tvaṃ
                      kena te brahmacariyena      puññaṃ pāṇimhi ijjhati.
      |106.252| Tantavāyo pure āsiṃ     roruvasmiṃ 2- tadā ahaṃ
                       sukicchavutti kapaṇo          na me vijjati dātave.
      |106.253| Nivesanañca 3- me āsi   asayhassa upantike
                      saddhassa dānapatino          katapuññassa lajjino.
      |106.254| Tattha yācanakā yanti     nānāgottā vaṇibbakā
                      te ca maṃ tattha pucchanti      asayhassa nivesanaṃ.
      |106.255| Kattha gacchāma 4- bhaddaṃ vo     tattha 5- dānaṃ padīyati
                      tesāhaṃ 6- puṭṭho 7- akkhāmi   asayhassa nivesanaṃ.
      |106.256| Paggayha dakkhiṇaṃ bāhuṃ      ettha gacchatha bhaddaṃ vo
                      ettha dānaṃ padīyati [8]-       tena pāṇi kāmadado
      |106.257| tena pāṇi madhussavo         tena me brahmacariyena
                                puññaṃ pāṇimhi ijjhati.
      |106.258| Na kira tvaṃ adā dānaṃ         sakapāṇīhi kassaci
                      parassa dānaṃ anumodamāno   pāṇiṃ paggayha pāvadi.
      |106.259| Tena pāṇi kāmadado        tena pāṇi madhussavo
                       tena me brahmacariyena         puññaṃ pāṇimhi ijjhati.
@Footnote: 1 Ma. roruvasmiṃ .  2 Yu. bheruvasmiṃ .  3 Sī. Yu. āvesanañca.
@4 Yu. tattha gacchāmi .  5 Ma. Yu. kattha .  6 Yu. tenāhaṃ .  7 Yu. vakkhāmi.
@[8] Ma. asayhassa nivesane.
      |106.260| Yo so dānamadā bhante     pasanno sakapāṇīhi
                      so hitvā mānusaṃ dehaṃ          kinnu so disataṃ gato.
      |106.261| Nāhaṃ jānāmi asayhāsāhino
                 aṅgīrasassa gatiṃ āgatiṃ vā
                 sutaṃ ca me vessavaṇassa santike
                 sakkassa sahabyataṃ gato asayho.
      |106.262| Alameva kātuṃ kalyāṇaṃ       dānaṃ dātuṃ yathārahaṃ
                      pāṇiṃ kāmadadaṃ disvā           ko puññaṃ na karissati.
      |106.263| So hi nūna ito gantvā     anuppatvāna dvārakaṃ
                      dānaṃ taṃ 1- paṭṭhāpayissāmi  yaṃ mamassa sukhāvahaṃ.
      |106.264| Dassāmi annapānañca     vatthasenāsanāni ca
                      papañca udapānañca            dugge saṅkamanāni cāti.
      |106.265| Kena te aṅgulī kuṇḍā 2-  mukhañca kuṇḍalīkataṃ
                       akkhīni ca paggharanti            kiṃ pāpaṃ pakataṃ tayāti.
      |106.266| Aṅgīrasassa gahapatino        saddhassa gharamesino
                      tassāhaṃ dānavissagge          dāne adhikato ahu.
      |106.267| Tattha yācanake disvā        āgate bhojanatthike
                      ekamantaṃ apakkamma            akāsiṃ kuṇḍalīmukhaṃ.
      |106.268| Tena me aṅgulī kuṇḍā      mukhañca kuṇḍalīkataṃ
                      akkhīni ca 3- paggharanti         taṃ pāpaṃ pakataṃ mayāti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. kuṇā .  3 Ma. me.
      |106.269| Dhammena te kāpurisa           mukhañca kuṇḍalīkataṃ
                       akkhīni ca paggharanti            yaṃ tvaṃ parassa dānassa
                                akāsi kuṇḍalīmukhanti.
      |106.270| Kathaṃ hi dānaṃ dadamāno       kareyya parapattiyaṃ
                       annapānaṃ khādanīyaṃ             vatthasenāsanāni cāti.
      |106.271| So hi nūna ito gantvā     anuppatvāna dvārakaṃ
                      dānaṃ taṃ paṭṭhāpayissāmi       yaṃ mamassa sukhāvahaṃ.
      |106.272| Dassāmannañca pānañca  vatthasenāsanāni ca
                       papañca udapānañca           dugge saṅkammanāni cāti.
      |106.273| Tato hi so nivattitvā       anuppatvāna dvārakaṃ
                      dānaṃ paṭṭhayi aṅkuro             yantaṃ 1- assa sukhāvahaṃ.
      |106.274| Adā annañca pānañca    vatthasenāsanāni ca
                       papañca udapānañca           vippasannena cetasā.
      |106.275| Ko chāto ko ca tasito       ko vatthaṃ paridahissati 2-
                        kassa santāni yoggāni      ito yojentu vāhanaṃ.
      |106.276| Ko chatticchati gandhañca      ko mālaṃ ko upāhanaṃ
                       iti su tattha ghosenti           kappakā sūdamāgadhā
                       sadā sāyañca pāto ca        aṅkurassa nivesaneti.
      |106.277| Sukhaṃ supati aṅkuro              iti jānāti maṃ jano
@Footnote: 1 Ma. yaṃ tumassa .  2 Yu. parivassati.
                     Dukkhaṃ supāmi sindhuka 1-          yaṃ na passāmi yācake.
      |106.278| Sukhaṃ supati aṅkuro              iti jānāti maṃ jano
                      dukkhaṃ sindhuka 1- supāmi        appake su vaṇibbaketi.
      |106.279| Sakko ce te varaṃ dajjā      tāvatiṃsānamissaro
                      kissa sabbassa lokassa         varamāno varaṃ vareti.
      |106.280| Sakko ce me varaṃ dajjā      tāvatiṃsānamissaro
                       kāluṭṭhitassa me sato          suriyuggamanaṃ pati.
                       Dibbā bhakkhā pātubhaveyyuṃ  sīlavanto ca yācakā
      |106.281| dadato me na khīyetha           datvā nānutappeyyāhaṃ
                       dadaṃ cittaṃ pasādeyya           evaṃ sakka 2- varaṃ vareti.
      |106.282| Na sabbavittāni pare pavecche
                 dadeyya dānañca dhanañca rakkhe
                 tasmā hi dānā dhanameva seyyo
                 atippadānena kulā na honti.
      |106.283| Idānamatidānañca           na pasaṃsanti paṇḍitā
                 tasmā hi dānā dhanameva seyyo
                 samena vatteyya sa dhīradhammoti.
      |106.284| Aho vatāre ahameva dajjaṃ
                 santo hi maṃ sappurisā bhajeyyuṃ
@Footnote: 1 Ma. Yu. sindhaka .  2 Ma. etaṃ sakkaṃ .  sakkavarantipi disati.
                 Meghova ninnāni hi 1- pūrayanto
                 santappaye sabbavaṇibbakānaṃ.
      |106.285| Yassa yācanake disvā        mukhavaṇṇo pasīdati
                       datvā attamano hoti         taṃ gharaṃ vasato sukhaṃ.
      |106.286| Yassa yācanake disvā        mukhavaṇṇo pasīdati.
                      Datvā attamano hoti          esā yaññassa 2- sampadā.
      |106.287| Pubbeva dānā sumano       dadaṃ cittaṃ pasādaye 3-
                       datvā attamano hoti         esā 4- yaññassa sampadāti.
      |106.288| Saṭṭhivāhasahassāni          aṅkurassa nivesane
                       bhojanaṃ dīyate niccaṃ              puññapekkhassa jantuno.
      |106.289| Tisahassāni sūdāni 5-      āmuttamaṇikuṇḍalā
                       aṅkuraṃ upajīvanti                dāne yaññassa pāvaṭā.
      |106.290| Saṭṭhipurisasahassāni          āmuttamaṇikuṇḍalā
                       aṅkurassa mahādāne           kaṭṭhaṃ phālenti māṇavā.
      |106.291| Soḷasitthisahassāni          sabbālaṅkārabhūsitā
                       aṅkurassa mahādāne           vidhā piṇḍenti nāriyo.
      |106.292| Soḷasitthisahassāni          sabbālaṅkārabhūsitā
                        aṅkurassa mahādāne          dabbiggāhā upaṭṭhitā.
@Footnote: 1 Ma. paripūrayanto .  2 Sī. Yu. puññassa .  3 Yu. pasādeyya .  4 Yu. eso.
@5 Yu. janā tisahassā sūdā.
      |106.293| Bahuṃ bahūnaṃ pādāsi          ciraṃ pādāsi khattiyo
                      sakkaccañca sahatthā ca      vittiṃ katvā punappunaṃ.
      |106.294| Bahumāse ca pakkhe ca       utusaṃvaccharāni ca
                       mahādānaṃ pavattesi          aṅkuro dīghamantaraṃ.
      |106.295| Evaṃ datvā yajitvā ca     aṅkuro dīghamantaraṃ
                       so hitvā mānusaṃ dehaṃ       tāvatiṃsūpago ahūti.
      |106.296| Kaṭacchubhikkhaṃ datvāna       anuruddhassa indako
                      so hitvā mānusaṃ dehaṃ         tāvatiṃsūpago ahu.
      |106.297| Dasahi ṭhānehi aṅkuraṃ        indako atirocati
                      rūpe sadde rase gandhe         phoṭṭhabbe ca manorame
      |106.298| āyunā yasasā ceva        vaṇṇena ca sukhena ca
                      ādhipaccena aṅkuraṃ              indako atirocatīti.
      |106.299| Mahādānaṃ tayā dinnaṃ      aṅkura dīghanantaraṃ
                     avidūre nisinnosi                āgaccha mama santiketi 1-.
      |106.300| Tāvatiṃse yadā buddho      silāyaṃ paṇḍukambale
                      pārichattakamūlamhi             vihāsi purisuttamo.
      |106.301| Dasasu lokadhātūsu            sannipatitvāna devatā
                      payirupāsanti sambuddhaṃ       vasantaṃ nagamuddhani.
      |106.302| Na koci devo vaṇṇena    sambuddhaṃ atirocati
                      sabbe deve atikkamma 2-    sambuddhova virocati.
@Footnote: 1 Ma. mahādānaṃ .pe.  santiketīti ime pāṭhā natthi .  2 Sī. Yu. adhigayha.
      |106.303| Yojanāni dasa ceva       aṅkuroyaṃ tadā ahu
                     avidūreva buddhassa            indako atirocati.
      |106.304| Oloketvāna sambuddho    aṅkurañcāpi indakaṃ
                       dakkhiṇeyyaṃ sambhāvento 1- idaṃ vacanamabrūvi 2-
      |106.305| mahādānaṃ tayā dinnaṃ   aṅkura dīghamantaraṃ
                    atidūre nisinnosi           āgaccha mama santikaṃ 3- (iti).
      |106.306| Codito bhāvitattena     aṅkuro idamabrūvi
                       kiṃ mayhaṃ tena dānena      dakkhiṇeyyena suññataṃ.
      |106.307| Ayaṃ so indako yakkho  dajjā dānaṃ parittakaṃ
                      atirocati amhehi            cando tāragaṇe yathā (iti).
      |106.308| Ujjaṅgale 4- yathā khette   bījaṃ bahuṃpi ropitaṃ
                      na phalaṃ vipulaṃ hoti 5-        napi toseti kassakaṃ
      |106.309| tatheva dānaṃ bahukaṃ        dussīlesu patiṭṭhitaṃ
                      na phalaṃ vipulaṃ hoti 5-        napi toseti dāyakaṃ.
      |106.310| Yathāpi bhaddake khette bījaṃ appampi ropitaṃ
                      sammādhāraṃ pavecchante   phalaṃ toseti kassakaṃ
      |106.311| tatheva sīlavantesu        guṇavantesu tādisu
                      appakaṃpi kataṃ kāraṃ          puññaṃ hoti mahapphalanti.
      |106.312| Viceyya dānaṃ dātabbaṃ    yattha dinnaṃ mahapphalaṃ
@Footnote: 1 Yu. pabhāvento .  2 Ma. vacanamabravi .  3 Ma. santiketi .  4 Yu. ujjhaṅgale.
@5 Ma. na vipulaphalaṃ hoti. Yu. na vipulaṃ na phalaṃ hoti.
                       Viceyya dānaṃ datvāna   saggaṃ gacchanti dāyakā.
      |106.313| Viceyya dānaṃ sugatappasaṭṭhaṃ
                      ye dakkhiṇeyyā idha jīvaloke
                      etesu dinnāni mahapphalāni
                      bījāni vuttāni yathā sukhetteti.
                    Aṅkurapetavatthu navamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 188-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=106&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=106&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=106&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=106&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=106              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2662              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2662              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :