ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[110] |110.351| 13 Ahu rājā brahmadatto    pañcālānaṃ rathesabho
                       ahorattānamaccayā            rājā kālamakrubbatha 2-.
      |110.352| Tassa āḷāhanaṃ gantvā   bhariyā kandati ubbarī
                      brahmadattaṃ apassantī        brahmadattāti kandati.
      |110.353| Isi ca tattha āgacchi         sampannacaraṇamuni
                      so ca tattha apucchittha          ye tattha su samāgatā
      |110.354| kassa cidaṃ āḷāhanaṃ         nānāgandhasameritaṃ
                      kassāyaṃ kandati bhariyā         ito dūragataṃ patiṃ
                      brahmadattaṃ apassantī        brahmadattāti kandati.
      |110.355| Te ca tattha viyākaṃsu          ye tattha su samāgatā
                      brahmadattassa bhadante       brahmadattassa mārisa
@Footnote: 1 Yu. bhutvā .  2 Sī. Yu. kālaṃ kari tadā.
      |110.356| Tassa idaṃ āḷāhanaṃ         nānāgandhasameritaṃ
                      tassāyaṃ kandati bhariyā         ito dūragataṃ patiṃ
                      brahmadattaṃ apassantī        brahmadattāti kandatīti.
      |110.357| Chaḷāsītisahassāni           brahmadattassa nāmakā
                      imasmiṃ āḷāhane daḍḍhā   tesaṃ kaṃ anusocasīti.
      |110.358| Yo rājā cūḷanīputto        pañcālānaṃ rathesabho
                      taṃ bhante anusocāmi            bhattāraṃ sabbakāmadanti.
      |110.359| Sabbevahesuṃ rājāno       brahmadattassa nāmakā
                      sabbeva cūḷanīputtā            pañcālānaṃ rathesabhā
      |110.360| sabbesaṃ anupubbena        mahesittaṃ akārayi
                      kasmā purimake hitvā          pacchimaṃ anusocasīti.
      |110.361| Ātume itthibhūtāya          dīgharattāya mārisa
                      yassā me itthibhūtāya          saṃsāre bahu bhāsasīti.
      |110.362| Ahu itthī ahu puriso         pasuyoniṃpi 1- āgamā
                      evametaṃ atītānaṃ                pariyanto na dissatīti.
      |110.363| Ādittaṃ vata maṃ santaṃ         ghatasittaṃva pāvakaṃ
                      vārinā viya osiñcaṃ             sabbaṃ nibbāpaye daraṃ
      |110.364| abbūḷhi 2- vata me sallaṃ   sokaṃ hadayanissitaṃ
                      yo me sokaparetāya             patisokaṃ apānudi.
@Footnote: 1 Yu. pasuṃ yoniṃpi  agamā .  2 Ma. abḷahī .  Yu. abbūḷhaṃ.
      |110.365| Sāhaṃ abbūḷhasallāsmi   sītibhūtāsmi nibbutā
                      na socāmi na rodāmi            tava sutvā mahāmunīti.
      |110.366| Tassa taṃ vacanaṃ sutvā          samaṇassa subhāsitaṃ
                      pattacīvaramādāya                pabbaji anagāriyaṃ
      |110.367| sā ca pabbajitā santā    agārasmā anagāriyaṃ
                      mettaṃ cittaṃ abhāvesi           brahmalokupapattiyā
      |110.368| gāmā gāmaṃ vicarantī         nigame rājadhāniyo.
                      Uruvelaṃ 1- nāma so gāmo  yattha kālamakrubbatha
      |110.369| mettacittaṃ ābhāvetvā 2- brahmalokupapattiyā
                      itthīcittaṃ virājetvā           brahmalokupagā ahūti.
                   Ubbarīpetavatthu terasamaṃ.
                        Uddānaṃ.
          Paṇḍumātā 3- patiyā ca      nandi kuṇḍalinā ghato
          dveseṭṭhī tantavāyo 4-       vihārasuttasovānaubbarīti 5-.
                    Ubbarīvaggo dutiyo.
                            -------------



             The Pali Tipitaka in Roman Character Volume 26 page 202-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=110&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=110&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=110&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=110&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=110              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3786              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3786              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :