ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [12] |12.104| Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
                 vimānamāruyha anekacittaṃ
                 tatthacchasi devi mahānubhāve
                 uccāvacā iddhivikubbamānā
                 imā ca te accharāyo samantato
                 naccanti gāyanti pamodayanti
      |12.105| deviddhipattāsi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |12.106| Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |12.107| ahaṃ manussesu manussabhūtā
                 upāsikā cakkhumato ahosiṃ
                 pāṇātipātā viratā ahosiṃ
                 loke adinnaṃ parivajjayissaṃ
      |12.108| amajjapā 1- nāpi musā abhāṇiṃ
@Footnote: 1 Ma. amajjapāno ca.
                 Sakena sāminā ahosiṃ tuṭṭhā
                 annañca pānañca pasannacittā
                 sakkacca dānaṃ vipulaṃ adāsiṃ
      |12.109| tena metādiso vaṇṇo     tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
      |12.110| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ akāsiṃ 1-
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                 Dutiyapatibbatāvimānaṃ dvādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 17-18. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=12&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=12&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=12&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=12&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1347              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1347              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :