ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [15] |15.127| Abhikkantena vaṇṇena    yā tvaṃ tiṭṭhasi devate
                  obhāsentī disā sabbā       osadhī viya tārakā
      |15.128| kena tetādiso vaṇṇo     kena te idhamijjhati
                  uppajjanti ca te bhogā        ye keci manaso piyā
      |15.129| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |15.130| Sā devatā attamanā       moggallānena pucchitā
                  pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ

--------------------------------------------------------------------------------------------- page21.

|15.131| Issā ca macchariyamāno 1- palāso nāhosi mayhaṃ gharamāvasantiyā akkodhanā bhattu vasānuvattinī uposathe niccappamattā 2- |15.132| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |15.133| uposathaṃ upavasiṃ 3- sadā sīle susaṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ |15.134| pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |15.135| pañcasikkhāpade ratā ariyasaccānakovidā upāsikā cakkhumato gotamassa yasassino |15.136| sāhaṃ sakena sīlena yasasā ca yasassinī anubhomi sakaṃ puññaṃ sukhitā camhi anāmayā |15.137| tena metādiso vaṇṇo tena me idhamijjhati uppajjanti ca me bhogā ye keci manaso piyā |15.138| akkhāmi te bhikkhu mahānubhāva manussabhūtā yamahaṃ akāsiṃ tenamhi evañjalitānubhāvā @Footnote: 1 Ma. maccheramatho. Yu. macchariyamatho . 2 Ma. niccahamappamattā. @3 Po. Ma. upavasissaṃ.

--------------------------------------------------------------------------------------------- page22.

Vaṇṇo ca me sabbadisā pabhāsatīti. |15.139| Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi uttarā nāma bhante upāsikā bhagavato pāde sirasā vandatīti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti. Uttarāvimānaṃ paṇṇarasamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 20-22. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=15&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=15&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=15&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=15&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=15              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1459              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :