ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [22] |22.207| 5 Nīlā pītā ca kāḷā ca   mañjiṭṭhā atha lohitā
                    uccāvacānaṃ vaṇṇānaṃ    kiñjakkhaparivāritā
    |22.208| mandāravānaṃ pupphānaṃ    mālaṃ dhāresi muddhani
                   nayime aññesu kāyesu   rukkhā santi sumedhase
   |22.209| kena kāyaṃ upapannā      tāvatiṃsaṃ yasassinī
                   devate pucchitācikkha       kissa kammassidaṃ phalaṃ (iti).
   |22.210| Bhadditthikāti maṃ aññiṃsu    kimbilāyaṃ upāsikā
                   saddhāsīlena sampannā   saṃvibhāgaratā sadā
  |22.211| acchādanañca bhattañca   senāsanaṃ padīpiyaṃ
                   adāsiṃ ujubhūtesu            vippasannena cetasā
  |22.212| Cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca        aṭṭhaṅgasusamāgataṃ
                  uposathaṃ upavasiṃ               sadā sīle susaṃvutā
  |22.213| pāṇātipātā viratā       musāvādā ca saññatā
                  theyyā ca aticārā ca       majjapānā ca ārakā
  |22.214| pañcasikkhāpade ratā      ariyasaccāna kovidā
                  upāsikā cakkhumato         appamādavihārinī
                 katāvakāsā katakusalā tato cutā
                 sayampabhā anuvicarāmi nandanaṃ
      |22.215| bhikkhū cāhaṃ paramahitānukampake
                 abhojayiṃ tapassiyugaṃ mahāmuniṃ
                 katāvakāsā katakusalā tato cutā
                 sayampabhā anuvicarāmi nandanaṃ
      |22.216| aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ
                 uposathaṃ sattatamupāvasiṃ ahaṃ
                 katāvakāsā katakusalā tato cutā
                 sayampabhā anuvicarāmi nandananti.
                   Bhadditthikāvimānaṃ pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 32-33. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=22&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=22&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=22&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=22&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2535              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2535              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :