ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [24] |24.227| 7 Abhikkantena vaṇṇena      yā tvaṃ tiṭṭhasi devate
                          obhāsentī disā sabbā        osadhī viya tārakā
      |24.228| kena tetādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca te sabbadisā pabhāsatīti.
      |24.229| Sā devatā attamanā      moggallānena pucchitā
          ... Pe ...           yassa kammassidaṃ phalaṃ
      |24.230| uposathāti maṃ aññiṃsu      sāketāyaṃ upāsikā
                  saddhāsīlena sampannā          saṃvibhāgaratā sadā
      |24.231| acchādanañca bhattañca     senāsanaṃ padīpiyaṃ
                  adāsiṃ ujubhūtesu                   vippasannena cetasā
      |24.232| cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca              aṭṭhaṅgasusamāgataṃ
                  uposathaṃ upavasiṃ                    sadā sīle susaṃvutā
      |24.233| pāṇātipātā viratā        musāvādā ca saññatā
                 theyyā ca aticārā ca             majjapānā ca ārakā
      |24.234| pañcasikkhāpade ratā       ariyasaccāna kovidā
                  upāsikā cakkhumato              gotamassa yasassino
      |24.235| tena metādiso vaṇṇo     ... Pe ...
                 Vaṇṇo ca me sabbadisā pabhāsatīti.
      |24.236| Abhikkhaṇaṃ nandanaṃ sutvā    chando me upapajjatha
                    tattha cittaṃ paṇidhāya            upapannamhi nandanaṃ
      |24.237| nākāsiṃ satthu vacanaṃ           buddhassādiccabandhuno
                    hīne cittaṃ paṇidhāya             samhi pacchānutāpinī
      |24.238| kīvaciraṃ vimānasmiṃ              idha vassasuposathe
                     devate pucchitācikkha           yadi jānāsi āyu no (iti).
      |24.239| Saṭṭhivassasahassāni [1]-   idha ṭhatvā mahāmuni
                    ito cutā gamissāmi            manussānaṃ sahabyatanti.
      |24.240| Mā tvaṃ uposathe bhayi         sambuddhenāsi byākatā
                    sotāpannā visesayi           pahīnā tava duggatīti.
                    Uposathavimānaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 35-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=24&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=24              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2715              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2715              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :