ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [392] |392.866| 8 Gacchaṃ vadesi samaṇa ṭhitomhi
                                       mamañca brūsi ṭhitamaṭṭhitoti
                                       pucchāmi taṃ samaṇa etamatthaṃ
                                       kasmā ṭhito tvaṃ ahamaṭṭhitomhi.
                    |392.867| Ṭhito ahaṃ aṅgulimāla sabbadā
                                       sabbesu bhūtesu nidhāya daṇḍaṃ
                                       tuvañca pāṇesu asaññatosi
                                       tasmā ṭhitohaṃ tuvamaṭṭhitosi.
                    |392.868| Cirassaṃ vata me mahito mahesi
                                        mahāvanaṃ samaṇo paccupādi
                                        sohaṃ cajissāmi sahassapāpaṃ
                                       sutvāna gāthaṃ tava dhammayuttaṃ.
                    |392.869| Icceva coro asimāvudhañca
                                       sobbhe papāte narake anvakāsi
                                       avandi coro sugatassa pāde
                                       tattheva pabbajjamayāci buddhaṃ.
                    |392.870| Buddho ca kho kāruṇiko mahesi
                                       yo satthā lokassa sadevakassa
                                       tamehi bhikkhūti tadā avoca
                                       eseva tassa ahu bhikkhubhāvo.
     |392.871| Yo ca pubbe pamajjitvā 1- pacchā so nappamajjati
                        somaṃ lokaṃ pabhāseti          abbhā muttova candimā.
    |392.872| Yassa pāpaṃ kataṃ kammaṃ         kusalena pithīyati
                       somaṃ lokaṃ pabhāseti           abbhā muttova candimā.
    |392.873| Yo have daharo bhikkhu          yuñjatī buddhasāsane
                       somaṃ lokaṃ pabhāseti          abbhā muttova candimā.
                |392.874| Disā hi me dhammakathaṃ suṇantu
                                   disā hi me yuñjantu buddhasāsane ca 2-
                                   disā hi me te manusse bhajantu
                                   ye dhammamevādapayanti santo.
     |392.875| Disā hi me khantivādānaṃ   avirodhappasaṃsinaṃ
                        suṇantu dhammaṃ kālena       tañca anuvidhīyantu.
     |392.876| Na hi jātu so mamaṃ hiṃse      aññaṃ vā pana kañcinaṃ 3-
                        pappuyya paramaṃ santiṃ         rakkheyya tasathāvare.
               |392.877| Udakaṃ hi nayanti nettikā
                                  usukārā namayanti tejanaṃ
                                  dāruṃ namayanti tacchakā
                                  attānaṃ damayanti paṇḍitā.
    |392.878| Daṇḍeneke damayanti        aṅkusehi kasāhi ca
                       adaṇḍena asatthena         ahaṃ dantomhi tādinā.
@Footnote: 1 Yu. yo pubbe pamajjitvāna .    2 Ma. Yu. casaddo natthi .   3 po Ma. kiñcanaṃ.
    |392.879| Ahiṃsakoti me nāmaṃ           hiṃsakassa pure sato
                        ajjāhaṃ saccanāmomhi     na naṃ hiṃsāmi kañcinaṃ.
     |392.880| Coro ahaṃ pure āsiṃ          aṅgulimāloti vissuto
                        vuyhamāno mahoghena        buddhaṃ saraṇamāgamaṃ.
    |392.881| Lohitapāṇī pure āsiṃ       aṅgulimāloti vissuto
                        saraṇāgamanaṃ passa            bhavanetti samūhatā.
     |392.882| Tādisaṃ kammaṃ katvāna       bahuṃ duggatigāminaṃ
                        phuṭṭho kammavipākena        anaṇo bhuñjāmi bhojanaṃ.
     |392.883| Pamādamanuyuñjanti         bālā dummedhino janā
                        appamādañca medhāvī       dhanaṃ seṭṭhaṃva rakkhati.
     |392.884| Mā pamādamanuyuñjetha      mā kāmaratisanthavaṃ
                        appamatto hi jhāyanto   pappoti paramaṃ sukhaṃ.
    |392.885| Svāgataṃ nāpagataṃ              netaṃ dummantitaṃ mama
                        saṃvibhattesu dhammesu          yaṃ seṭṭhaṃ tadupāgamaṃ.
     |392.886| Svāgataṃ nāpagataṃ             netaṃ dummantitaṃ mama
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
     |392.887| Araññe rukkhamūle vā       pabbatesu guhāsu vā
                        tattha tattheva aṭṭhāsiṃ       ubbiggamanaso tadā.
     |392.888| Sukhaṃ sayāmi ṭhāyāmi          sukhaṃ kappemi jīvitaṃ
                        ahatthapāso mārassa       aho satthānukampito.
     |392.889| Brahmajacco pure āsiṃ     udicco ubhato ahuṃ 1-
                        sojja putto sugatassa      dhammarājassa satthuno.
     |392.890| Vītataṇho anādāno       guttadvāro susaṃvuto
                        aghamūlaṃ vadhitvāna 2-        patto me āsavakkhayo.
    |392.891| Pariciṇṇo mayā satthā     kataṃ buddhassa sāsanaṃ
                        ohito garuko bhāro         bhavanetti samūhatāti.
                                           Aṅgulimālo thero.



             The Pali Tipitaka in Roman Character Volume 26 page 388-391. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=392&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=392&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=392&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=392&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=392              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8256              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8256              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :