ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                      Theragāthāya mahānipāto
     [401] |401.1207| 1 Nikkhantaṃ vata maṃ santaṃ   agārasmā anagāriyaṃ
                          vitakkā upabhavanti 2-    pagabbhā kaṇhato ime
    |401.1208| uggaputtā mahissāsā   sikkhitā daḷhadhammino
                          samantā parikireyyuṃ         sahassaṃ apalāyinaṃ.
     |401.1209| Sacepi ettakā bhiyyo   āgamissanti itthiyo
                          neva maṃ byādhayissanti    dhamme samhi patiṭṭhito.
@Footnote: 1 Ma. cīyate .   2 Ma. Yu. upadhāvanti.
    |401.1210| Sakkhī hi me sutaṃ etaṃ        buddhassādiccabandhuno
                          nibbānagamanaṃ maggaṃ       tattha me nirato mano.
    |401.1211| Evañce maṃ viharantaṃ        pāpima upagacchasi
                          tathā maccu karissāmi       na me maggaṃ udikkhasi.
    |401.1212| Aratiṃ ratiñca pahāya        sabbaso gehasitañca vitakkaṃ
                      vanathaṃ na kareyya kuhiñci       nibbanatho anato sa hi bhikkhu.
    |401.1213| Yamidha pathaviñca vehāsaṃ    rūpagataṃ jagatogadhaṃ kiñci
                     parijiyyati sabbamaniccaṃ        evaṃ samecca caranti mutattā.
    |401.1214| Upadhīsu janā gadhitāse     diṭṭhasute paṭighe ca mute ca
                ettha vinodaya chandamanejo        yo hettha na lippati muni tamāhu.
     |401.1215| Atha saṭṭhisitā savitakkā   puthujjanatāya 1- adhammaniviṭṭhā
                na ca vaṭṭagatassa kuhiñci           no pana duṭṭhullabhāṇī sa bhikkhu.
    |401.1216| Dabbo cirarattaṃ samāhito   akuhako nipako apihālu
                     santaṃ padamajjhagamā munī      paṭicca parinibbuto kaṅkhati kālaṃ.
    |401.1217| Mānaṃ pajahassu gotama      mānapathañca pajahassu asesaṃ
                          mānapathasmiṃ sa mucchito   vippaṭisārīhuvā cīrarattaṃ.
    |401.1218| Makkhena makkhitā pajā     mānahatā nirayaṃ patanti
                          socanti janā cirarattaṃ     mānahatā nirayaṃ upapannā.
   |401.1219| Na hi socati bhikkhu kadāci   maggajino sammā paṭipanno
@Footnote: 1 puthū janatāyātipi.
                       Kittiñca sukhañcānubhoti    dhammadasoti tamāhu tathattaṃ.
    |401.1220| Tasmā akhilo idha padhānavā   nīvaraṇāni pahāya visuddho
                          mānañca pahāya asesaṃ     vijjāyantakaro samitāvī.
     |401.1221| Kāmarāgena ḍayhāmi       cittaṃ me pariḍayhati
                          sādhu nibbāpanaṃ brūhi       anukampāya gotama.
    |401.1222| Saññāya vipariyesā         cittante pariḍayhati
                          nimittaṃ parivajjehi            subhaṃ rāgūpasañhitaṃ.
    |401.1223| Asubhāya cittaṃ bhāvehi       ekaggaṃ susamāhitaṃ
                          sati kāyagatā tyatthu        nibbidābahulo bhava.
    |401.1224| Animittañca bhāvehi         mānānusayamujjaha
                          tato mānābhisamayā         upasanto carissasi.
    |401.1225| Tameva vācaṃ bhāseyya         yāyattānaṃ na tāpaye
                          pare ca na vihiṃseyya           sā ve vācā subhāsitā.
    |401.1226| Piyavācameva bhāseyya       yā vācā paṭinanditā
                          yaṃ anādāya pāpāni       paresaṃ bhāsate piyaṃ.
     |401.1227| Saccaṃ ve amatā vācā       esa dhammo sanantano
                          sacce atthe ca dhamme ca     ahu santo patiṭṭhitā.
    |401.1228| Yaṃ buddho bhāsatī vācaṃ        khemaṃ nibbānapattiyā
                          dukkhassantakiriyāya          sā ve vācānamuttamā.
    |401.1229| Gambhīrapañño medhāvī       maggāmaggassa kovido
                          Sārīputto mahāpañño    dhammaṃ deseti bhikkhunaṃ.
    |401.1230| Saṅkhittenapi deseti          vitthārenapi bhāsati
                          sālikāyeva nigghoso       paṭibhāṇaṃ udiyyati.
    |401.1231| Tassa taṃ desayantassa        suṇantā 1- madhuraṃ giraṃ
                          sarena rajanīyena                savanīyena vaggunā
                          udaggacittā muditā        sotaṃ odhenti bhikkhavo.
    |401.1232| Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā
                          saṃyojanabandhanacchidā       anīghā khīṇapunabbhavā isī.
    |401.1233| Cakkavattī yathā rājā       amaccaparivārito
                          samantā anupariyeti         sāgarantaṃ mahiṃ imaṃ.
    |401.1234| Evaṃ vijitasaṅgāmaṃ             satthavāhaṃ anuttaraṃ
                          sāvakā payirupāsanti       tevijjā maccuhāyino.
    |401.1235| Sabbe bhagavato puttā       palāpo ettha na vijjati
                          taṇhāsallassa hantāraṃ   vande ādiccabandhunaṃ.
    |401.1236| Parosahassaṃ bhikkhūnaṃ           sugataṃ payirupāsati
                          desentaṃ virajaṃ dhammaṃ         nibbānaṃ akutobhayaṃ.
    |401.1237| Suṇanti dhammaṃ vipulaṃ 2-     sammāsambuddhadesitaṃ
                          sobhati vata sambuddho        bhikkhusaṅghapurakkhato.
    |401.1238| Nāganāmosi bhagavā          isīnaṃ isisattamo
                          mahāmeghova hutvāna        sāvake abhivassasi.
@Footnote: 1 Ma. suṇanti .  2 Ma. vimalaṃ.
    |401.1239| Divāvihārā nikkhamma        satthudassanakamyatā
                          sāvako te mahāvīra           pāde vandati vaṅgiso.
    |401.1240| Ummaggapathaṃ 1- mārassa    abhibhuyya carati pabhijja khilāni
                          taṃ passatha bandhapamuñcakaraṃ  asitaṃva bhāgaso pavibhajja.
    |401.1241| Oghassa hi nittharaṇatthaṃ     anekavihitaṃ maggaṃ akkhāsi
                          tasmiñca amate akkhāte  dhammadasā ṭhitā asaṃhirā.
    |401.1242| Pajjotakaro ativijjha        sabbaṭhitīnaṃ atikkamamaddasa
                          ñatvā ca sacchikatvā ca     aggaṃ so desayi dasaddhānaṃ.
    |401.1243| Evaṃ sudesite dhamme          ko pamādo vijānataṃ dhammaṃ
          tasmā hi tassa bhagavato sāsane      appamatto sadā namassamanusikkhe.
    |401.1244| Buddhānubuddho yo thero     koṇḍañño tibbanikkamo
                          lābhī sukhavihārānaṃ            vivekānaṃ abhiṇhaso.
    |401.1245| Yaṃ sāvakena pattabbaṃ        satthusāsanakārinā
                          sabbassa taṃ anuppattaṃ      appamattassa sikkhato.
    |401.1246| Mahānubhāvo tevijjo        cetopariyakovido
                   koṇḍañño buddhadāyādo     pāde vandati satthuno.
    |401.1247| Nagassa passe āsīnaṃ        muniṃ dukkhassa pāraguṃ
                          sāvakā payirupāsanti       tevijjā maccuhāyino.
   |401.1248| Cetasā anupariyeti            moggallāno mahiddhiko
@Footnote: 1 ummaggasatantipi.
                          Cittaṃ nesaṃ samanvesaṃ          vippamuttaṃ nirūpadhiṃ.
    |401.1249| Evaṃ sabbaṅgasampannaṃ       muniṃ dukkhassa pāraguṃ
                          anekākārasampannaṃ         payirupāsanti gotamaṃ.
                     |401.1250| Cando yathā vigatavalāhake nabhe
                                           virocati vītamalova bhāṇumā
                                           evaṃpi aṅgīrasa tvaṃ mahāmuni
                                           atirocasī yasasā sabbalokaṃ.
    |401.1251| Kāveyyamattā vicarimha    pubbe gāmā gāmaṃ purā puraṃ
                          athaddasāmi sambuddhaṃ       sabbadhammāna pāraguṃ.
    |401.1252| So me dhammamadesesi         muni dukkhassa pāragū
                          dhammaṃ sutvā pasīdimha       saddhā no upapajjatha 1-.
    |401.1253| Tassāhaṃ vacanaṃ sutvā        khandhe āyatanāni ca
                          dhātuyo ca viditvāna         pabbajiṃ anagāriyaṃ.
    |401.1254| Bahūnaṃ vata atthāya            uppajjanti tathāgatā
                          itthīnaṃ purisānañca          ye te sāsanakārakā.
    |401.1255| Tesaṃ kho vata atthāya         bodhimajjhagamā muni
                          bhikkhūnaṃ bhikkhunīnañca         ye niyāmagataṃdasā 2-.
    |401.1256| Sudesitā cakkhumatā          buddhenādiccabandhunā
                          cattāri ariyasaccāni        anukampāya pāṇinaṃ
    |401.1257| dukkhaṃ dukkhasamuppādaṃ        dukkhassa ca atikkamaṃ
@Footnote: 1 Ma. Yu. udapajjatha .     2 niyāmagataddasātipi.
                          Ariyañcaṭṭhaṅgikaṃ maggaṃ      dukkhūpasamagāminaṃ.
    |401.1258| Evamete tathā vuttā        diṭṭhā me te yathātathā
                          sadattho me anuppatto    kataṃ buddhassa sāsanaṃ.
    |401.1259| Svāgataṃ vata me āsi         mama buddhassa santike
                          suvibhattesu dhammesu          yaṃ seṭṭhaṃ tadupāgamiṃ.
    |401.1260| Abhiññāpāramippatto    sotadhātuvisodhito
                          tevijjo iddhipattomhi    cetopariyakovido.
                     |401.1261| Pucchāmi satthāramanomapaññaṃ
                                          diṭṭheva dhamme yo vicikicchānaṃ chettā
                                          aggāḷave kālamakāsi bhikkhu
                                          ñāto yasassī abhinibbutatto.
                     |401.1262| Nigrodhakappo iti tassa nāmaṃ
                                          tayā kataṃ bhagavā brāhmaṇassa
                                          so taṃ namassaṃ acari mutyapekkho
                                          āraddhaviriyo daḷhadhammadassī.
                     |401.1263| Taṃ sāvakaṃ sakka mayampi sabbe
                                          aññātumicchāma samantacakkhu
                                           samavaṭṭhitā no savanāya sotā
                                          tuvaṃ no satthā tvamanuttarosi.
                     |401.1264| Chindeva no vicikicchaṃ brūhi metaṃ
                                          parinibbutaṃ vedaya bhuripañña
                                           majjheva no bhāsa samantacakkhu
                                           sakkova devāna sahassanetto.
                     |401.1265| Ye keci gandhā idha mohamaggā
                                          aññāṇapakkhā vicikicchaṭṭhānā
                                           tathāgataṃ patvā na te bhavanti
                                           cakkhuṃ hi etaṃ paramaṃ narānaṃ.
                    |401.1266| No ce hi jātu puriso kilese
                                           vāto yathā abbhaghanaṃ vihāne
                                           tamovassa nivuto sabbaloko
                                          jotimantopi na pabhāseyyuṃ.
                     |401.1267| Dhīrā ca pajjotakarā bhavanti
                                           tantaṃ ahaṃ dhīra tatheva maññe
                                          vipassinaṃ jānamupāgamimha
                                          parisāsu no āvikarohi kappaṃ.
                    |401.1268| Khippaṃ giraṃ eraya vaggu vagguṃ
                                          haṃsova paggayha saṇikaṃ nikūjaṃ 1-
                                          bindussarena suvikappitena
                                          sabbeva te ujjugatā suṇoma.
@Footnote: 1 Ma. nikūja. nikujjātipi dissati.
                    |401.1269| Pahīnajātimaraṇaṃ asesaṃ
                                           niggayha dhonaṃ vadessāmi dhammaṃ
                                           na kāmakāro hi puthujjanānaṃ
                                          saṅkheyyakārova tathāgatānaṃ.
                     |401.1270| Sampannaveyyākaraṇaṃ tavedaṃ
                                           samujjupaññassa samuggahītaṃ
                                          ayamañjali pacchimo suppaṇāmito
                                           mā mohayi jānamanomapañña.
                     |401.1271| Parovaraṃ ariyadhammaṃ viditvā
                                          mā mohayi jānamanomaviriya
                                          vāriṃ yathā ghammani ghammatatto
                                          vācābhikaṅkhāmi sutaṃ pavassa.
                     |401.1272| Yadatthikaṃ 1- brahmacariyaṃ acāri 2-
                                           kappāyano kaccissa taṃ amoghaṃ
                                           nibbāyi so ādu saupādiseso
                                          yathā vimutto ahu taṃ suṇoma.
                     |401.1273| Acchecchi taṇhaṃ idha nāmarūpe (ti bhagavā)
                                          taṇhāya sotaṃ dīgharattānusayitaṃ
                                          atāri jātimaraṇaṃ asesaṃ
@Footnote: 1 Yu. yaditthiyaṃ. 2 Ma. acarī.
                             Iccābravī 1- bhagavā    pañcaseṭṭho.
       |401.1274| Esa sutvā pasīdāmi      vaco te isisattama
                             amoghaṃ kira me puṭṭhaṃ       na maṃ vañcesi brāhmaṇo.
       |401.1275| Yathāvādī tathākārī       ahu buddhassa sāvako
                        pacchinda 2- maccuno jālaṃ   tataṃ māyāvino daḷhaṃ.
       |401.1276| Addasa bhagavā ādiṃ       upādānassa kappiyo
                         accagā vata kappāyano     maccudheyyaṃ suduttaraṃ.
       |401.1277| Taṃ devadevaṃ vandāmi       puttante dvipaduttama
                            anujātaṃ mahāvīraṃ        nāgaṃ nāgassa osaranti 3-.
              Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthāti.
                                                  Mahānipāto niṭṭhito.
                        Sattatimhi nipātamhi          vaṅgīso paṭibhāṇavā
                        ekova thero natthañño       gāthāyo ekasattati 4-.
                        Sahassaṃ honti tā gāthā      tīṇi saṭṭhisatāni ca
                        therā ca dve satā saṭṭhi        cattāro ca pakāsitā
                        sīhanādaṃ naditvāna             buddhaputtā anāsavā
                        khemantaṃ pāpuṇitvāna         aggikkhandhāva nibbutāti.
                                       Theragāthā niṭṭhitā.
                                            -------------
@Footnote: 1 ma iccabravi. Yu. iccabravī .  2 Ma. Yu. acchecchi .  3 Ma. Yu. orasanti.
@4 Ma. ekasattatīti.



             The Pali Tipitaka in Roman Character Volume 26 page 432-441. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=401&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=401&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=401&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=401&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=401              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12997              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12997              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :