ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                   Therīgāthāya soḷasakanipāto
     [466] |466.236| 1 Udakahārī 1- ahaṃ sīte  sadā udakamotariṃ
                           ayyānaṃ daṇḍabhayabhītā     vācādosabhayaṭṭitā.
       |466.237| Kassa brāhmaṇa tvaṃ bhīto   sadā udakamotari
                          vedhamānehi gattehi           sītaṃ vedayase bhusaṃ.
       |466.238| Jānantī ca tuvaṃ bhoti           puṇṇike paripucchasi
                          karontaṃ kusalaṃ kammaṃ            rundhantaṃ kammapāpakaṃ.
       |466.239| Yo ca vuḍḍho [2]- daharo vā  pāpakammaṃ pakubbati
                          udakābhisecanā 3- sopi     pāpakammā pamuccati.
       |466.240| Ko nu te idamakkhāsi         ajānantassa ajānako
                          udakābhisecanā 3- nāma    pāpakammā pamuccati
       |466.241| saggaṃ nūna gamissanti          sabbe maṇḍūkakacchapā
                           nāgā ca suṃsumārā ca         ye caññe udake carā.
       |466.242| Orabbhikā sūkarikā            macchikā migabandhakā
                          corā ca vajjhaghātā ca        ye caññe pāpakammino
                          udakābhisecanā 3- tepi     pāpakammā pamuccare.
    |466.243| Sace imā nadiyo te         pāpaṃ pubbe kataṃ vaheyyuṃ 4-
@Footnote: 1 Ma. udahārī. [2] Po. Yu. vā. 3 Ma. dakābhisecanā. 4 Ma. bahuṃ.
                     Puññaṃpimā vaheyyuṃ te 1-   tena tvaṃ paribāhiro assa 2-.
    |466.244| Yassa brāhmaṇa tvaṃ bhīto    sadā udakamotari
                       tameva brahme mākāsi       mā te sītaṃ chaviṃ hane.
       |466.245| Kumaggapaṭipannaṃ maṃ          ariyamaggaṃ samānayi
                          udakābhisecanaṃ 3- bhoti    imaṃ sāṭakaṃ dadāmi te.
       |466.246| Tuyheva sāṭako hotu       nāhamicchāmi sāṭakaṃ.
                          Sace bhāyasi dukkhassa        sace te dukkhamappiyaṃ
       |466.247| mākāsi pāpakaṃ kammaṃ      āvi vā yadi vā raho.
                          Sace ca pāpakaṃ kammaṃ         karissasi karosi vā
       |466.248| na te dukkhā pamutyatthi    upeccāpi palāyato.
                           Sace bhāyasi dukkhassa       sace te dukkhamappiyaṃ
       |466.249| upehi buddhaṃ saraṇaṃ          dhammaṃ saṅghañca tādinaṃ
                           samādiyāhi sīlāni         tante mokkhāya 4- hessati.
       |466.250| Brahmabandhu pure āsiṃ     ajjamhi sacca brāhmaṇo
                          tevijjo vedasampanno     sotthiyo camhi nhātako.
                                                  Puṇṇikā 5-.
                                          Soḷasakanipāto samatto.
                                                 ------------------
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. dakābhisecanā.
@4 Ma. Yu. atthāya hehiti. 5 Ma. puṇṇā.



             The Pali Tipitaka in Roman Character Volume 26 page 473-474. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=466&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=466&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=466&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=466&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=466              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5429              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :