ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                  Therīgāthāya vīsatinipāto
     [467] |467.251| 1 Kāḷakā bhamaravaṇṇasadisā
                    vellitaggā mama muddhajā ahuṃ
                    te jarāya sāṇavākasadisā
                    saccavādivacanaṃ anaññathā.
      |467.252| Vāsitova surabhikaraṇḍako
                    pupphapūraṃ mama uttamaṅgabhūto 1-
                    taṃ jarāyatha salomagandhikaṃ
                    saccavādivacanaṃ anaññathā.
      |467.253| Kānanaṃva sahitaṃ suropitaṃ
                    kocchasūcivicittaggasobhitaṃ
                    taṃ jarāya viraḷaṃ tahiṃ tahiṃ
                    saccavādivacanaṃ anaññathā.
      |467.254| Saṇhagandhakasuvaṇṇamaṇḍitaṃ 2-
                    sobhate su veṇīhi alaṅkataṃ
                    taṃ jarāya khalitaṃ siraṃ kataṃ
                    saccavādivacanaṃ anaññathā.
      |467.255| Cittakārasukatāva lekhitā
                    sobhate 3- su bhamukā pure mama
@Footnote: 1 Ma. uttamaṅgajo. 2 Ma. kaṇhakhandhaka .... 3 Ma. sobhare.
                    Tā jarāya valīhi palambitā
                    saccavādivacanaṃ anaññathā.
      |467.256| Bhassarā surucirā yathā maṇi
                    nettāhesuṃ abhinīlamāyatā
                    te jarāyabhihatā na sobhate 1-
                    saccavādivacanaṃ anaññathā.
      |467.257| Saṇhatuṅgasadisī ca nāsikā
                    sobhate su abhiyobbanaṃ pati
                    sā jarāya upakūlitā viya
                    saccavādivacanaṃ anaññathā.
      |467.258| Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ
                    sobhate 1- su mama kaṇṇapāḷiyo pure 2-
                    tā jarāya valīhi palambitā
                    saccavādivacanaṃ anaññathā.
      |467.259| Pattalimakulavaṇṇasadisā
                    sobhate su dantā pure mama
                    te jarāya khaṇḍā yavapītakā
                    saccavādivacanaṃ anaññathā.
      |467.260| Kānanasmiṃ vanasaṇḍacāriṇī
@Footnote: 1 Ma. sobhare. 2 Ma. ayaṃ pāṭho natthi.
                       Kokilāva madhuraṃ nikūjitaṃ 1-
                       taṃ jarāya khalitaṃ tahiṃ tahiṃ
                       saccavādivacanaṃ anaññathā.
      |467.261| Saṇṭhakammudīva 2- suppamajjitā
                       sobhate su gīvā pure mama
                       sā jarāya bhaggā vināmitā 3-
                       saccavādivacanaṃ anaññathā.
      |467.262| Vaṭṭapalighasadisopamā ubho
                       sobhate su bāhā pure mama
                       tā jarāya yathā pāṭalippalitā 4-
                       saccavādivacanaṃ anaññathā.
      |467.263| Saṇhamuddikāsuvaṇṇamaṇḍitā
                       sobhate su hatthā pure mama
                       te jarāya yathā mūlamūlikā
                       saccavādivacanaṃ anaññathā.
      |467.264| Pīnavaṭṭasahituggatā ubhopi 5-
                       sobhate su thanakā pure mama
                       therīti va 6- lambantenodakā
@Footnote: 1 Ma. nikūjihaṃ. 2 Ma. saṇhakamburiva. 3 Yu. vināsitā. 4 Ma. pāṭalibbalitā.
@5 Ma. Yu. pisaddo natthi. 6 Ma. thevikīva lambanti nodakā.
                       Saccavādivacanaṃ anaññathā.
      |467.265| Kañcanassa phalakaṃva sumaṭṭhaṃ 1-
                       sobhate su kāyo pure mama
                       so valīhi sukhumāhi otato
                       saccavādivacanaṃ anaññathā.
      |467.266| Nāgabhogasadisopamā ubho
                       sobhate su ūrū pure mama
                       tā 2- jarāya yathā veḷunāḷiyo
                       saccavādivacanaṃ anaññathā.
      |467.267| Saṇhanūpurasuvaṇṇamaṇḍitā
                       sobhate su jaṅghā pure mama
                       tā jarāya tiladaṇḍakāriva
                       saccavādivacanaṃ anaññathā.
      |467.268| Tūlapuṇṇasadisopamā ubho
                       sobhate su pādā pure mama
                       te jarāya phuṭikā valīmatā
                       saccavādivacanaṃ anaññathā.
      |467.269| Ediso ahu ayaṃ samussayo
                       jajjaro bahudukkhānamālayo
                       sopalepapatito jarāgharo
@Footnote: 1 Ma. sammaṭṭhaṃ .     2 Po. Ma. Yu. te.
                 Saccavādivacanaṃ anaññātha.
                       Ambapālī.



             The Pali Tipitaka in Roman Character Volume 26 page 475-479. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=467&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=467&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=467&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=467&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=467              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5613              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5613              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :