ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [473] |473.401| 1 Nagaramhi kusumanāme    pāṭaliputtamhi paṭhaviyā
                     maṇḍe sakyakulakulīnāyo    dve bhikkhuniyo guṇavatiyo.
   |473.402| Isidāsī tattha ekā           dutiyā bodhīti sīlasampannā ca
                      jhānajjhāyanaratāyo         bahussutāyo dhutakilesāyo.
   |473.403| Tā piṇḍāya caritvāna 1-    bhattatthaṃ  kariya dhotāpattāyo
                      rahitamhi sukhanisinnā          imā girā abbhavadesuṃ 2-.
   |473.404| Pāsādikāsi ayye isidāsi  vayopi te aparihīno
                    kiṃ disvāna valikaṃ 3- athāsi    nekkhammamanuyuttā.
   |473.405| Evamanuyuñjiyamānā sā    rahite dhammadesanākusalā
                   isidāsī idaṃ vacanamabravi 4-   suṇa bodhi yathāmhi pabbajitā.
                      Ito paraṃ visajjanakathā 5-
   |473.406| ujjeniyā puravare mayhaṃ      pitā sīlasaṃvuto seṭṭhī
                       tassamhi ekā dhītā 6-     piyā manāpā dayitā ca.
   |473.407| Atha me sāketato varako      āgacchi uttamakulīno
                      seṭṭhī pahūtaratano tassa      maṃ suṇhaṃ adāsi tāto.
   |473.408| Sassuyā sassurassa ca          sāyaṃ pātaṃ paṇāmamupagamma
                      sirasā karomi pāde            vandāmi yathāmhi anusiṭṭhā.
@Footnote: 1 Ma. Yu. caritvā. 2 Ma. Yu. abbhudīresuṃ. 3 Ma. byālikaṃ. 4 Po. Ma. isidāsī
@vacanamabravi. 5 Yu. idaṃ pāṭhattayaṃ na dissati. 6 Ma. ekadhītā.
   |473.409| Yā mayhaṃ sāmikassa           bhaginiyo bhātuno parijano vā 1-
                      taṃ ekavārakaṃpi disvā         ubbiggā āsanaṃ demi.
   |473.410| Annena ca pānena ca khajjena ca    yañca tattha sannihitaṃ
                      chādemi upanayāmi ca          demi yaṃ yassa paṭirūpaṃ.
   |473.411| Kālena uṭṭhahitvā 2-      patigharaṃ samupagamiṃ
                ummāradhotahatthapādā 3-       pañjalikā sāmikamupemihaṃ 3-.
   |473.412| Kocchaṃ pasādaṃ añjanañca   ādāsakañca gaṇhitvā
                      parikammakārikā viya           sayameva patiṃ vibhūsemi.
   |473.413| Sayameva odanaṃ sādhayāmi    sayameva bhājanaṃ dhoviṃ 4-
                      mātāva ekaputtakaṃ            tathā bhattāraṃ paricarāmi
   |473.414| evaṃ maṃ bhattikataṃ anuttaraṃ     kārikaṃ taṃ nihatamānaṃ
                      uṭṭhāyikaṃ analasaṃ              sīlavatiṃ dussate bhattā.
   |473.415| So mātarañca pitarañca bhaṇati    āpucchāhaṃ gamissāmi
                      isidāsiyā na saha vacchaṃ      ekāgārehaṃ saha vatthuṃ.
   |473.416| Mā evaṃ putta avaca            isidāsī paṇḍitā paribyattāya
                      uṭṭhāyikā analasā           kiṃ tuyhaṃ na rocate putta.
   |473.417| Na ca me hiṃsati kiñci           na cāhaṃ isidāsiyā saha vacchaṃ
                      dessāva me alaṃ me           āpucchāhaṃ gamissāmi.
   |473.418| Tassa vacanaṃ suṇitvā           sassū sassuro ca maṃ apucchiṃsu
                      kissa tayā aparaddhaṃ bhaṇa     kataṃ vissaṭṭhā yathābhūtaṃ.
@Footnote: 1 Yu. vāsaddo natthi. 2 Ma. upaṭṭhahitvā gharaṃ samupagamāmi. 3 Ma. ūmmāredhovantī
@hatthapāde pañcalikā sāmikamupemi. 4 Ma. dhovantī.
   |473.419| Napihaṃ aparajjhaṃ kiñci         napi hiṃseva 1- na gaṇāmi dubbacanaṃ
                      kiṃ sakkā kātuye               yaṃ maṃ videssate bhattā.
   |473.420| Te maṃ pitu gharaṃ paṭi              nayiṃsu vimanā dukkhena adhibhūtā
                      puttamanurakkhamānā           jināmhase rūpiniṃ lacchiṃ 2-.
   |473.421| Atha maṃ adāsi tāto aḍḍhassa   gharamhi dutiyakulikassa
                       tato upaḍḍhasuṅkena         yena maṃ vindatha seṭṭhi.
   |473.422| Tassapi gharamhi māsaṃ avasiṃ   atha sopi maṃ paṭicchati 3-
                      dāsīva upaṭṭhahantiṃ            adūsikaṃ sīlasampannaṃ.
   |473.423| Bhikkhāya ca vicarantaṃ damakaṃ    dantaṃ me pitā bhaṇati
                      so 4- sihi me jāmātā      nikkhipa pontiñca ghaṭikañca.
   |473.424| Sopi vasitvā pakkhaṃ             atha tātaṃ bhaṇati dehi me
             pontiṃ ghaṭikañca kapallakañca 5-  punapi bhikkhaṃ carissāmi.
   |473.425| Atha naṃ bhaṇati tāto ammā    sabbo ca me ñātigaṇavaggo
                      kinte na kirati idha             bhaṇa khippaṃ yante karihiti.
   |473.426| Evaṃ bhaṇito bhaṇati yadi me   attā sakkoti alaṃ mayhaṃ
                      isidāsiyā na saha vacchaṃ      ekagharehaṃ saha vatthuṃ.
   |473.427| Vissajjito gato so ahaṃpi   ekākinī vicintemi
                      āpucchitvāna gacchāmi       marituṃ vā pabbajituṃ 6-.
   |473.428| Atha ayyā jinadattā         āgacchi gocarāya caramānā
@Footnote: 1 Ma. napi hiṃsemi na bhaṇāmi. 2 Ma. lakkhiṃ. 3 Ma. paṭiccharati. 4 Ma. hohisi.
@5 Ma. Yu. mallakañca. 6 Ma. Yu. āpucchitūna gacchaṃ marituye pabbajissaṃ vā.
                       Tātakulaṃ vinayadharī              bahussutā sīlasampannā.
    |473.429| Taṃ disvāna amhākaṃ          uṭṭhāyāsanaṃ tassā paññāpayiṃ
                       nisinnāya ca pāde           vanditvā bhojanamadāsiṃ.
   |473.430| Annapānena 1- khajjena ca    yañca tattha sannihitaṃ
                      santappayitvāna 2- avacaṃ   ayye icchāmi pabbajituṃ.
   |473.431| Atha maṃ bhaṇati tāto idheva    puttike 3- carāhi taṃ 4- dhammaṃ
                      annena ca pānena ca          santappaya 5- samaṇe dvijātī ca.
   |473.432| Athāhaṃ bhaṇāmi tātaṃ          rodantī añjaliṃ paṇāmetvā
          anujānāhi 6- maṃ tāta mayā pakataṃ   kammaṃ taṃ nijjaressāmi.
   |473.433| Atha maṃ bhaṇati tāto           pāpuṇa bodhiñca aggadhammañca
                       nibbānañca labhassu         yaṃ sacchikari dvipadaseṭṭho.
   |473.434| Mātāpitū abhivādayitvā     sabbañca ñātigaṇavaggaṃ
                      sattāhaṃ pabbajitā            tisso vijjā aphussayiṃ 7-.
   |473.435| Jānāmi attano satta jātiyo    yassā yaṃ phalaṃ vipāko
                       taṃ tava ācikkhissaṃ              taṃ ekamanā nisāmehi
   |473.436| nagaramhi erakakacche          suvaṇṇakāro ahaṃ pahūtadhano
                      yobbanamadena matto so    paradāraṃ asevihaṃ.
   |473.437| Sohaṃ tato cavitvā              nirayamhi apaccisaṃ ciraṃ
                      pakko tato ca uṭṭhahitvā    makkaṭiyā kucchimokkamiṃ.
@Footnote: 1 Ma. Yu. annena ca pānena ca khajjena ca. 2 Ma. Yu. santappayitvā.
@3 Yu. puttaka. 4 Ma. tvaṃ dhammaṃ. 5 Ma. tappaya. 6 Yu. pāpaṃ hi mayā
@ pakataṃ. 7 Yu. aphassayiṃ.
   |473.438| Sattāhaṃ jātakammaṃ 1-       mahākapi yūthapo nillacchesi
                      tassetaṃ kammaphalaṃ               yathāpi gantvāna paradāraṃ.
   |473.439| Sohaṃ tato cavitvā kālaṃ      karitvā sindhavāraññe
                      kāṇāya ca khañjāya ca       eḷakiyā kucchimokkamiṃ.
   |473.440| Dvādasavassāni ahaṃ          nillacchito dārake parivahitvā
                      kimināvaṭṭo akallo         yathāpi gantvāna paradāraṃ.
   |473.441| Sohaṃ tato cavitvā             govāṇijakassa gāviyā jāto
                      vaccho lākhātambo            nillacchito dvādase māse.
   |473.442| Te puna 2- naṅgalamahaṃ         sakaṭaṃ ca dhārayāmi
                      andhovaṭṭo akallo          yathāpi gantvāna paradāraṃ.
   |473.443| Sohaṃ tato cavitvā              vīthiyā dāsiyā ghare jāto
                      neva mahilā na puriso          yathāpi gantvāna paradāraṃ.
   |473.444| Tiṃsativassamhi mato            sākaṭikakulamhi dārikā jātā
                      kapaṇamhi appabhoge         dhanikapurisapātabahulamhi.
   |473.445| Taṃ maṃ tato satthavāho         ussannāya vipulāya vaḍḍhiyā
                      okaḍḍhati vilapantiṃ          acchinditvā kulagharassa 3-.
   |473.446| Atha soḷasame vasse           disvāna 4- maṃ pattayobbanaṃ kaññaṃ
                      oruddhatassa putto           giridāso nāma nāmena.
   |473.447| Tassapi aññā bhariyā       sīlavatī guṇavatī yasavatī ca
@Footnote: 1 Ma. sattāhajātakaṃ maṃ. 2 Ma. voḍhūna. 3 Ma. kulagharasmā. 4 Ma. disvā.
                      Anurattā bhattāraṃ tassāhaṃ   viddesanamakāsiṃ.
   |473.448| Tassetaṃ kammaphalaṃ yaṃ maṃ        apakiritūna gacchanti
                      dāsīva upaṭṭhahantiṃ            tassapi anto kato mayāti.
                                                Isidāsī.
                                  Cattāḷīsanipāto samatto.
                                             -------------
                                            Therīgāthāya mahānipāto



             The Pali Tipitaka in Roman Character Volume 26 page 494-499. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=473&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=473&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=473&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=473&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=473              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=7004              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=7004              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :