ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [52] |52.627| 2 Cirappavāsiṃ purisaṃ           dūrato sotthimāgataṃ
                          ñātī mittā suhajjā ca       abhinandanti āgataṃ
            |52.628| tatheva katapuññaṃpi            asmā lokā paraṃ gataṃ
                       puññāni paṭiggaṇhanti        piyaṃ ñātīva āgataṃ
      |52.629| uṭṭhehi revate supāpadhamme
                 apārutaṃ dvāraṃ adānasīle
                 nessāma taṃ yattha thunanti duggatā
                 samappitā nerayikā dukkhenāti
      |52.630| iccevaṃ vatvāna yamassa dūtā
                 te dve yakkhā lohitakkhā brahantā
                 paccekabāhāsu gahetvā revatiṃ
                 pakkāmayiṃsu devagaṇassa santike
      |52.631| ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
                 byamhaṃ subhaṃ kañcanajālachannaṃ
                 Kassetaṃ ākiṇṇajanaṃ vimānaṃ
                 suriyassa raṃsīriva jotamānaṃ
      |52.632| nārīgaṇā candanasārānulittā 1-
                 ubhato vimānaṃ upasobhayanti
                 tandissati suriyasamānavaṇṇaṃ
                 ko modati saggappatto vimāneti.
      |52.633| Bārāṇasiyaṃ nandiyo nāmāsi upāsako
                 amaccharī dānapatī vadaññū
                 tassetaṃ ākiṇṇajanaṃ vimānaṃ
                 suriyassa raṃsīriva jotamānaṃ
      |52.634| nārīgaṇā candanasārānulittā 2-
                 ubhato vimānaṃ upasobhayanti
                 tandissati suriyasamānavaṇṇaṃ
                 so modati saggappatto vimāne
      |52.635| nandiyassāhaṃ bhariyā
                 agārinī sabbakulassa issarā
                 bhattuvimāne ramissāmi dānihaṃ
                 na patthaye nirayaṃ dassanāya
      |52.636| eseva te nirayo supāpadhamme
@Footnote: 1-2 Yu. candanasāralittā.
                 Puññaṃ tayā akataṃ jīvaloke
                 na hi macchariyo rosako pāpadhammo
                 saggūpagānaṃ labhati sahabyataṃ
      |52.637| kiṃ nu gūthañca muttañca             asuci paṭidissati
                     duggandhaṃ kimidaṃ miḷhaṃ                kimetaṃ upavāyati
      |52.638| esa saṃsavako nāma nirayo 1-     gambhīro sataporiso
                     yattha vassasahassāni                 tuvaṃ paccasi revateti.
      |52.639| Kiṃ nu kāyena vācāya                manasā dukkaṭaṃ kataṃ
                    kena saṃsavako laddho nirayo 1-      gambhīro sataporiso (iti).
      |52.640| Samaṇe brāhmaṇe cāpi          aññe cāpi 2- vaṇibbake
                    musāvādena vañcesi                  taṃ pāpaṃ pakataṃ tayā
      |52.641| tena saṃsavako laddho nirayo 1-   gambhīro sataporiso
                    tattha vassasahassāni                  tuvaṃ paccasi revate
      |52.642| hatthepi chindanti athopi pāde
                 kaṇṇepi chindanti athopi nāsaṃ
                 athopi kākolagaṇā samecca
                 saṅgamma khādanti viphandamānanti.
      |52.643| Sādhu kho maṃ paṭinetha         kāhāmi kusalaṃ bahuṃ
                    dānena samacariyāya           saññamena damena ca
                    yaṃ katvā sukhitā honti       na ca pacchānutappareti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. vāpi.
      |52.644| Pure tvaṃ pamajjitvā         idāni paridevasi
                    sayaṃ katānaṃ kammānaṃ           vipākaṃ anubhossasi
      |52.645| ko devalokato manussalokaṃ
                 gantvāna puṭṭho me evaṃ vadeyya
                 nikkhittadaṇḍesu dadātha dānaṃ
                 acchādanaṃ sayanamathannapānaṃ 1-
                 na hi macchariyo rosako pāpadhammo
                 saggūpagānaṃ labhati sahabyataṃ (iti).
      |52.646| Sāhaṃ nūna ito gantvā    yoniṃ laddhāna mānusiṃ
                     vadaññū sīlasampannā      kāhāmi kusalaṃ bahuṃ
                     dānena samacariyāya          saññamena damena ca
      |52.647| ārāmāni ca ropissaṃ      dugge saṅkamanāni ca
                     papañca udapānañca        vippasannena cetasā
      |52.648| cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                     pāṭihāriyapakkhañca         aṭṭhaṅgasusamāgataṃ
      |52.649| uposathaṃ upavasissaṃ          sadā sīlesu saṃvutā
                     na ca dāne pamajjissaṃ       sāmaṃ diṭṭhamidaṃ mayāti.
      |52.650| Iccevaṃ vilapantiñca 2-   phandamānaṃ tato tato
                     khipiṃsu niraye ghore             uddhapādaṃ avaṃsiraṃ
      |52.651| ahaṃ pure maccharinī ahosiṃ
@Footnote: 1 Ma. seyyamathannapānaṃ .  2 Ma. Yu. vippalapantiṃ .  Po. vippalapantiñca.
                 Paribhāsikā samaṇabrāhmaṇānaṃ
                 vitathena ca sāmikaṃ vañcayitvā
                 paccāmahaṃ niraye ghorarūpeti.
                    Revativimānaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 90-94. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=52&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5339              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5339              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :