ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [63] |63.723| 13 Daḷhadhammanisārassa   dhanuṃ olubbha tiṭṭhasi
                            khattiyo nusi rājañño     ādū luddho vanācaroti.
           |63.724| Assakādhipatissāhaṃ         bhante putto vanecaro
                  nāmaṃ me bhikkhu te brūmi               sujāto iti maṃ vidū
           |63.725| mige gavesamānohaṃ           ogāhanto brahāvanaṃ
                  migaṃ gantveva nādakkhiṃ          tañca disvā ahaṃ ṭhito (iti).
           |63.726| Svāgatante mahāpuñña    atho te adūrāgataṃ
                  ito udakamādāya                     pāde pakkhālayassu te
           |63.727| idaṃpi pāniyaṃ sītaṃ             ābhataṃ girigabbharā
                  rājaputta tato pitvā                santhatasmiṃ upāvisāti.
           |63.728| Kalyāṇī vata te vācā    savanīyā mahāmuni
                 nelā 1- atthavatī vaggū               mantā atthañca bhāsasi
           |63.729| kā te rati vane viharato
                 isinisabha vadehi puṭṭho
                 tava vacanapathaṃ nisāmayitvā
                 atthadhammapadaṃ samācaremaseti.
           |63.730| Ahiṃsā sabbapāṇinaṃ         kumāramhākaṃ 2- ruccati
                  theyyā ca aticārā ca                 majjapānā ca ārati
           |63.731| arati samacariyā ca             bāhusaccaṃ kataññutā
                 diṭṭheva dhamme pasaṃsā 3-              dhammā ete pasaṃsiyāti
           |63.732| santike maraṇaṃ tuyhaṃ          oraṃ māsehi pañcahi
@Footnote: 1 Yu. neḷā .  2 Ma. kumāramhāka .  3 Ma. pāsaṃsā.
                     Rājaputta vijānāhi                 attānaṃ parimocayāti.
           |63.733| Katamaṃ svāhaṃ janapadaṃ gantvā   kiṃ kammaṃ kiñci porisaṃ
                    kāya vā pana vijjāya                bhaveyyaṃ ajarāmaroti.
           |63.734| Na vijjate so padeso 1-   kammaṃ vijjā ca porisaṃ
                    yattha gantvā bhave macco          rājaputtājarāmaro
           |63.735| mahaddhanā mahābhogā       raṭṭhavantopi khattiyā
                     pahūtadhanadhaññāse                  na tepi ajarāmarā
           |63.736| yadi te sutā andhakaveṇḍaputtā 2-
                 sūrā vīrā vikkantappahārino
                 tepi āyukkhayaṃ pattā
                 viddhastā sassatīsamā
           |63.737| khattiyā brāhmaṇā vessā   suddā caṇḍālapukkusā
                    ete caññe ca jātiyā            tepi na ajarāmarā
           |63.738| ye mantaṃ parivattenti       chaḷaṅgaṃ brahmacintitaṃ
                    ete caññe ca vijjāya            tepi na ajarāmarā
           |63.739| isayo cāpi ye santā       saññatattā tapassino
                    sarīraṃ tepi kālena                     vijahanti tapassino
           |63.740| bhāvitattāpi arahanto     katakiccā anāsavā
                    nikkhipanti imaṃ dehaṃ            puññapāpaparikkhayā (iti).
           |63.741| Subhāsitā atthavatī           gāthāyo te mahāmuni
@Footnote: 1 Yu. na. vijjate hi deso .  2 Sī. andhakaveṇhuputtā. Ma. andhakaveṇḍuputtā.
                   Nijjhattomhi subhaṭṭhena             tvañca me saraṇaṃ bhavāti.
           |63.742| Mā maṃ tvaṃ saraṇaṃ gaccha       tameva saraṇaṃ vaja
                    sakyaputtaṃ mahāvīraṃ                   yamahaṃ saraṇaṃ gatoti.
           |63.743| Katarasmiṃ so janapade         satthā tumhāka mārisa
                    ahampi daṭṭhuṃ gacchissaṃ         jinaṃ appaṭipuggalanti.
           |63.744| Puratthimasmiṃ janapade         okkākakulasambhavo
                    satthāpi purisājañño             so ca kho parinibbutoti.
           |63.745| Sace hi buddho tiṭṭheyya     satthā tumhāka mārisa
                    yojanāni sahassāni                 gacche 1- payirupāsituṃ
           |63.746| yato ca kho parinibbuto      satthā tumhāka mārisa
                     parinibbutaṃ mahāvīraṃ                 gacchāmi saraṇaṃ ahaṃ
           |63.747| upemi saraṇaṃ buddhaṃ            dhammañcāpi anuttaraṃ
                    saṅghañca naradevassa                 gacchāmi saraṇaṃ ahaṃ
           |63.748| pāṇātipātā viramāmi khippaṃ
                 loke adinnaṃ parivajjayāmi
                 amajjapo no ca musā bhaṇāmi
                 sakena dārena ca homi tuṭṭhoti.
           |63.749| Sahassaraṃsīva yathā mahappabho
                 disaṃ yathā bhāti nabhe anukkamaṃ
                 tathappakāro 2- tavāyaṃ 3- mahāratho
@Footnote: 1 Ma. Yu. gaccheyyaṃ .  2 Ma. tathāpakāro .  3 Sī. Yu. tavayaṃ.
                 Samantato yojanasataṃ āyato 1-
           |63.750| suvaṇṇapaṭṭehi samantamonaṭo 2-
                 urassa muttāhi maṇīhi cittito
                 lekhā suvaṇṇassa ca rūpiyassa ca
                 sobhanti veḷuriyamayā sunimmitā
           |63.751| sīsañcidaṃ veḷuriyassa nimmitaṃ
                 yugañcidaṃ lohitakāya cittitaṃ
                 yuttā suvaṇṇassa ca rūpiyassa ca
                 sobhanti assāpi cime manojavā
          |63.752| so tiṭṭhasi hemarathe adhiṭṭhito
                 devānamindova sahassavāhano
                 pucchāmi tāhaṃ yasavantakovidaṃ
                 kathaṃ tayā laddho ayaṃ uḷāroti.
           |63.753| Sujāto nāmahaṃ bhante       rājaputto pure ahuṃ
                    tañca 3- maṃ anukampāya           saññamasmiṃ nivesayi
           |63.754| khīṇāyukañca maṃ ñatvā      sarīraṃ pādāsi satthuno (iti).
                     Imaṃ sujāta pūjehi                    tante atthāya hohīti
          |63.755| tāhaṃ gandhehi mālehi        pūjayitvā samuyyuko 4-
                    pahāya mānusaṃ dehaṃ                  upapannomhi nandane
@Footnote: 1 Ma. yojanasattamāyato .  2 Ma. samantamotthato .  3 Ma. tvañca .  4 Ma. Yu. samuyyuto.
           |63.756| Nandane pavare 1- ramme    nānādijagaṇāyute
                    ramāmi naccagītehi                    accharāhi purakkhitoti.
                    Cūḷarathavimānaṃ terasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 105-110. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=63&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6377              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6377              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :