ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [90] |90.14| 5 Tirokuḍḍesu 3- tiṭṭhanti   sandhisiṅghāṭakesu ca
                  dvārabāhāsu tiṭṭhanti  āgantvāna sakaṃ gharaṃ.
      |90.15| Pahūte annapānamhi     khajjabhojje upaṭṭhite
                 na tesaṃ koci sarati              sattānaṃ kammapaccayā.
      |90.16| Evaṃ dadanti ñātīnaṃ       ye honti anukampakā
                  suciṃ paṇītaṃ kālena           kappiyaṃ pānabhojanaṃ
                  idaṃ vo ñātīnaṃ hotu        sukhitā hontu ñātayo.
      |90.17| Te ca tattha samāgantvā ñātipetā samāgatā
                  pahūte annapānamhi       sakkaccaṃ anumodare
      |90.18| ciraṃ jīvantu no ñātī       yesaṃ hetu labhāmase
                  amhākañca katā pūjā    dāyakā ca anipphalā.
      |90.19| Na hi tattha kasi atthi      gorakkhettha na vijjati
                 vaṇijjā tādisī natthi        hiraññena kayākayaṃ.
@Footnote: 1 Yu. tameva .  2 Ma. ñātakā .  3 Ma. tirokuṭṭesu.
                 Ito dinnena yāpenti      petā kālakatā tahiṃ
      |90.20| unname 1- udakaṃ vuṭṭhaṃ   yathā ninnaṃ pavattati
                  evameva ito dinnaṃ          petānaṃ upakappati.
      |90.21| Yathā vārivahā pūrā        paripūrenti sāgaraṃ
                 evameva ito dinnaṃ          petānaṃ upakappati.
      |90.22| Adāsi me akāsi me      ñātimittā sakhā ca me
                 petānaṃ dakkhiṇaṃ dajjā      pubbe katamanussaraṃ
      |90.23| na hi ruṇṇaṃ vā soko vā      yāvaññā paridevanā
                    na taṃ petassa 2- atthāya     evaṃ tiṭṭhanti ñātayo.
      |90.24| Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā
                    dīgharattaṃ hitāyassa            ṭhānaso upakappati.
      |90.25| So ñātidhammo ca ayaṃ nidassito
                 petāna pūjā ca katā uḷārā
                 balañca bhikkhūnamanuppadinnaṃ
                 tumhehi puññaṃ pasutaṃ anappakanti.
                  Tirokuḍḍapetavatthu pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 159-160. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=90&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=90&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=90&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=90&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=437              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=437              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :