ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page173.

[99] |99.116| 2 Naggā dubbaṇṇarūpāsi kīsā dhamanisaṇṭhitā upphāsuḷike kīsike kā nu tvaṃ idha tiṭṭhasīti. |99.117| Ahante sakiyā mātā pubbe aññāsu jātīsu uppannā pittivisayaṃ khuppipāsā samappitā |99.118| chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ vasañca ḍayhamānānaṃ vijātānañca lohitaṃ |99.119| vaṇitānañca 1- yaṃ ghānaṃ sīsacchinnañca 2- lohitaṃ khudāparetā bhuñjāmi itthīpurisanissitaṃ |99.120| pubbalohitaṃ bhakkhāmi 3- pasūnaṃ manussānañca aleṇā ca anagārā ca nīlamañcaparāyanā |99.121| dehi puttaka me dānaṃ datvā uddisāhi 4- me appeva nāma muñceyyaṃ pubbalohitabhojanāti. |99.122| Mātuyā vacanaṃ sutvā upatissonukampako āmantayi moggallānaṃ anuruddhañca kappinaṃ |99.123| catasso kuṭiyo katvā saṅghe catuddise adā kuṭiyo annapānañca mātu dakkhiṇamādisi. |99.124| Samanantarānudiṭṭhe vipāko upapajjatha bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ |99.125| tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā kolitaṃ upasaṅkami. @Footnote: 1 Ma. vaṇikānañca . 2 Ma. ghāna-sīsacchinnāna lohitaṃ . 3 Sī. --lohitabhakkhāsmi. @4 Ma. anvādisāhi me.

--------------------------------------------------------------------------------------------- page174.

|99.126| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |99.127| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |99.128| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāpi 1- evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |99.129| Sārīputtassāhaṃ mātā pubbe aññāsu jātīsu uppannā pittivisayaṃ khuppipāsā samappitā |99.130| chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ kilesumaṃ vasañca ḍayhamānānaṃ vijātānañca lohitaṃ |99.131| vaṇitānañca yaṃ ghānaṃ sīsacchinnañca lohitaṃ khudāparetā bhuñjissaṃ 2- itthīpurisanissitaṃ |99.132| pubbalohitaṃ bhakkhissaṃ pasūnaṃ manussānañca aleṇā ca anagārā ca nīlamañcaparāyanā. |99.133| Sārīputtassa dānena modāmi akutobhayā muniṃ kāruṇikaṃ loke taṃ 3- bhante vanditumāgatāti. Sārīputtattherassa mātupetivatthu dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 173-174. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=99&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=99&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=99&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=99&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1849              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1849              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :