ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                 Suttantapiṭake khuddakanikāyassa jātakaṃ
                                  ---------
             namo tassa bhagavato arahato sammāsambuddhassa.
                         Ekanipātajātakaṃ 1-
                         1 apaṇṇakavaggo
                        1 apaṇṇakajātakaṃ
     [1] Apaṇṇakaṃ ṭhānameke          dutiyaṃ āhu takkikā
             etadaññāya medhāvī         taṃ gaṇhe yadapaṇṇakanti 2-.
                      Apaṇṇakajātakaṃ paṭhamaṃ.
                                 ---------
                     2 Vaṇṇupathajātakaṃ 3-
     [2] Akilāsuno vaṇṇupathe 4- khaṇantā
                 udaṅgaṇe tattha papaṃ avinduṃ
                 evaṃ muni vīriyabalūpapanno 5-
                 akilāsu vinde hadayassa santinti.
                     Vaṇṇupathajātakaṃ dutiyaṃ.
@Footnote: 1 Ma. ekakanipāta .  2 Po. taṃ gaṇheyya apaṇṇakaṃ .  3 Po. vaṇṇapathajātakaṃ.
@4 Po. vaṇṇapathe .  5. Ma. munī viriyabalūpapanno.
                      3 Serivavāṇijajātakaṃ
     [3] Idha ce 1- naṃ virādhesi      saddhammassa niyāmakaṃ 2-
             ciraṃ tvaṃ anutappesi 3-    serivāyaṃva vāṇijoti.
                     Serivavāṇijajātakaṃ tatiyaṃ.
                                 ----------
                      4 Cullakaseṭṭhijātakaṃ
     [4] Appakenapi medhāvī          pābhaṭena vicakkhaṇo
             samuṭṭhāpeti attānaṃ       aṇuṃ aggiṃva sandhamanti.
                    Cullakaseṭṭhijātakaṃ catutthaṃ.
                                 ----------
                     5 Taṇḍulanāḷijātakaṃ 4-
               [5] Kimagghatī taṇḍulanāḷikā ca
                     bārāṇasīantarabāhirāni
           assapañcasatetāni           ekā taṇḍulanāḷikāti.
                     Taṇḍulanāḷijātakaṃ pañcamaṃ.
                                 -------
@Footnote: 1 Sī. Yu. ce hi naṃ .  2 Ma. niyāmataṃ .  3. Sī. Yu. anutapessasi anutappissasi.
@4 Sī. idaṃ jātakaṃ na dissati. Ma. evaṃ dissati
@          kimagghati taṇḍulanāḷikāyaṃ     assāna mūlāya vadehi rāja
@          bārāṇasīsantarabāhirato       ayamagghati taṇḍulanāḷikā.
                         6 Devadhammajātakaṃ
     [6] Hiriottappasampannā       sukkadhammasamāhitā
             santo sappurisā loke       devadhammāti vuccareti.
                      Devadhammajātakaṃ chaṭṭhaṃ.
                                 -------
                      7 Kaṭṭhahārijātakaṃ 1-
     [7] Putto tyāhaṃ mahārāja    tvaṃ maṃ posa janādhipa
             aññepi devo poseti     kiñca devo sakaṃ pajanti.
                      Kaṭṭhahārijātakaṃ sattamaṃ.
                                --------
                        8 Gāmanijātakaṃ
     [8] Api ataramānānaṃ            phalāsāva samijjhati
             vipakkabrahmacariyosmi     evaṃ jānāhi gāmanīti.
                       Gāmanijātakaṃ aṭṭhamaṃ.
                                --------
                      9 Maghadevajātakaṃ 2-
     [9] Uttamaṅgaruhā mayhaṃ          ime jātā vayoharā
             pātubhūtā devadūtā           pabbajjāsamayo mamāti.
                      Maghadevajātakaṃ navamaṃ.
@Footnote: 1 Po. kaṭṭhavāhanajātakaṃ .  2 Po. devadūtajātakaṃ.
                       10 Sukhavihārijātakaṃ
     [10] Yañca aññe na rakkhanti    yo ca aññe na rakkhati
               save rāja sukhaṃ seti             kāmesu anapekkhavāti.
                      Sukhavihārijātakaṃ dasamaṃ.
                      Apaṇṇakavaggo paṭhamo.
                                 --------
                              Tassuddānaṃ
               varāpaṇṇaka vaṇṇapatha 1- serivaro
               suvicakkhaṇa taṇḍulanāḷikassā
               hiri putta varuttagāmaninā
               yo ca na rakkhati tena dasa 2-.
                                   --------
                               2 Sīlavaggo
                       1 lakkhaṇajātakaṃ 3-
     [11] Hoti sīlavataṃ attho           paṭisanthāravuttinaṃ
               lakkhaṇaṃ passa āyantaṃ     ñātisaṅghapurakkhitaṃ 4-
               atha passasimaṃ kāḷaṃ          suvihīnaṃva ñātibhīti.
                        Lakkhaṇajātakaṃ paṭhamaṃ
                                   -------
@Footnote: 1 Ma. vaṇṇupatha .  2 Ma. sabbattha dasāti .  3 Ma. lakkhaṇamigajātakaṃ.
@4 Ma. ñātisaṅghapurakkhataṃ.
                       2 Nigrodhamigajātakaṃ
     [12] Nigrodhameva seveyya        na sākhaṃ upasaṃvase
               nigrodhasmiṃ mataṃ seyyo    yañce sākhasmi jīvitanti.
                        Nigrodhajātakaṃ dutiyaṃ.
                                  --------
                          3 Kaṇḍinajātakaṃ
     [13] Dhiratthu kaṇḍinaṃ sallaṃ               purisaṃ gāḷhavedhinaṃ
               dhiratthu taṃ janapadaṃ                    yatthitthī pariṇāyikā
               te vāpi 1- dhikkitā sattā     ye itthīnaṃ vasaṃ gatāti.
                           Kaṇḍinajātakaṃ tatiyaṃ.
                              --------
                          4 Vātamigajātakaṃ
     [14] Na kiratthi rasehi pāpiyo
                   āvāsehi vā 2- santhavehi vā
                   vātamigaṃ gahananissitaṃ
                   vasamānesi rasehi sañjayoti.
                       Vātamigajātakaṃ catutthaṃ.
                               --------
                        5 Kharādiyajātakaṃ
     [15] Aṭṭhakkhuraṃ kharādiye           migaṃ vaṅkātivaṅkinaṃ
@Footnote: 1 Ma. cāpi .  2 Ma. va.
              Sattakālehatikkantaṃ 1-    na naṃ ovaditussaheti.
                     Kharādiyajātakaṃ pañcamaṃ.
                                --------
                      6 Tipallatthamigajātakaṃ
     [16] Migaṃ tipallatthamanekamāyaṃ
                  aṭṭhakkhuraṃ aḍḍharattāpapāyiṃ 2-
                  ekena sotena chamāssasanto
                  chahi kalāhatibhoti 3- bhāgineyyoti.
                     Tipallatthamigajātakaṃ chaṭṭhaṃ.
                                  --------
                             7 Mālutajātakaṃ
     [17] Kāḷe vā yadi vā juṇhe    yadā vāyati māluto
               vātajāni hi sītāni          ubhotthamaparājitāti.
                      Mālutajātakaṃ sattamaṃ.
                                 -------
                       8 Matakabhattajātakaṃ
     [18] Evañce sattā jāneyyuṃ     dukkhāyaṃ jātisambhavo
               na pāṇo pāṇinaṃ haññe    pāṇaghātī hi socatīti.
                      Matakabhattajātakaṃ aṭṭhamaṃ.
@Footnote: 1 Sī. Ma. sattahi kālātikkantaṃ .  2. Sī. Yu. aḍḍharattāvapāyiṃ.
@3 Ma. kalāhitibhoti.
                       9 Āyācitabhattajātakaṃ
     [19] Sace muñce 1- pecca muñce  2-  muccamāno hi bajjhasi 3-
            na hevaṃ dhīrā muccanti                  mutti bālassa bandhananti.
                     Āyācitabhattajātakaṃ navamaṃ.
                                ---------
                       10 Naḷapānajātakaṃ
     [20] Disvā padamanuttiṇṇaṃ         disvānotaritaṃ padaṃ
               naḷena vāriṃ pivissāma 4-     neva maṃ tvaṃ vadhissasīti.
                      Naḷapānajātakaṃ dasamaṃ.
                       Sīlavaggo dutiyo.
                                -------
                             Tassuddānaṃ
               atha lakkhaṇa sākha dhiratthu
               puna nakiratthi rasehi kharādiyā
               atibhoti rasamāluta 5- pāṇa
               muccena naḷaavhayanena bhavanti dasa.
                                --------
                           3 Kuruṅgavaggo
                       1 kuruṅgamigajātakaṃ
     [21] Ñātametaṃ kuruṅgassa          yaṃ tvaṃ sepaṇṇi seyyasi 6-
@Footnote: 1-2 Ma. mucce. ito paraṃ īdisameva .  3 Ma. bajjhati .  4 Ma. pissāma.
@5 Ma. varamāluta .  6 Ma. siyyasi.
           Aññaṃ sepaṇṇiṃ gacchāmi        na me te ruccate phalanti.
                         Kuruṅgamigajātakaṃ paṭhamaṃ.
                                  --------
                             2 Kukkurajātakaṃ
     [22] Ye kukkurā rājakulasmi vaḍḍhā
                    koleyyakā vaṇṇabalūpapannā
                    teme na vajjhā mayamasma vajjhā
                    nāyaṃ saghaccā dubbalaghātikāyanti.
                        Kukkurajātakaṃ dutiyaṃ.
                                  --------
                      3 Bhojājānīyajātakaṃ 1-
     [23] Api passena semāno           sallebhi sallalīkato
               seyyova vaḷavā bhojjho 2-   yuñja maññeva sārathīti.
                       Bhojājānīyajātakaṃ tatiyaṃ.
                                  ---------
                         4 Ājaññajātakaṃ
     [24] Yadā yadā yattha yadā        yattha yattha yadā yadā
               ājañño kurute vegaṃ        hāyanti tattha vāḷavāti.
                       Ājaññajātakaṃ catutthaṃ.
                                   ---------
@Footnote: 1 Ma. gojānīyajātakaṃ .  2 Ma. gojo.
                              5 Titthajātakaṃ
     [25] Aññamaññehi titthehi   assaṃ pāyehi sārathi
               accāsanassa puriso         pāyāsassapi tappatīti.
                       Titthajātakaṃ pañcamaṃ.
                                  --------
                       6 Mahiḷāmukhajātakaṃ
     [26] Purāṇacorāna vaco nisamma
                   mahiḷāmukho pothayamānucāri 1-
                   susaññatānaṃ hi vaco nisamma
                   gajuttamo sabbaguṇesu aṭṭhāti.
                       Mahiḷāmukhajātakaṃ chaṭṭhaṃ.
                                 --------
                        7 Abhiṇhajātakaṃ
     [27] Nālaṃ kabalaṃ padātave
                   na 2- piṇḍaṃ na kuse na ghaṃsituṃ
                   maññāmi abhiṇhadassanā
                   nāgo sinehamakāsi 3- kukkureti.
                      Abhiṇhajātakaṃ sattamaṃ.
                                 --------
@Footnote: 1 Ma. pothayamanvacārī .  2 Ma. na ca piṇḍaṃ .  3 Ma. snehamakāsi.
                       8 Nandivisālajātakaṃ
     [28] Manuññameva bhāseyya        nāmanuññaṃ kudācanaṃ
               manuññaṃ bhāsamānassa       garubhāraṃ udaddhari
               dhanañca naṃ alābhesi           tena cattamano ahūti.
                       Nandivisālajātakaṃ aṭṭhamaṃ.
                                  ---------
                              9 Kaṇhajātakaṃ
     [29] Yato yato garu dhuraṃ              yato gambhīravattani 1-
                tadāssu kaṇhaṃ yuñjanti   savāssu taṃ vahate dhuranti.
                           Kaṇhajātakaṃ navamaṃ.
                                 ---------
                           10 Muṇikajātakaṃ
     [30] Mā muṇikassa pihayi           āturannāni bhuñjati
               appossukko bhusaṅkhāda    etaṃ dīghāyulakkhaṇanti.
                         Muṇikajātakaṃ dasamaṃ.
                        Kuruṅgavaggo tatiyo.
                              ---------
                           Tassuddānaṃ
               kuruṅgassa kukkura bhojavaro 2-
               puna vāḷavassasirivayano 3-
               mahiḷāmukha nāmanuññavaro
               vahate dhura muṇikena dasa.
@Footnote: 1 Ma. gambhīravattanī .  2 Ma. gojavaro .  3 Ma. ... sirivahayano.
                        4 Kulāvakavaggo
                        1 kulāvakajātakaṃ
     [31] Kulāvakā mātali simbalismiṃ
                  īsāmukhena parivajjayassu
                  kāmaṃ cajāma asuresu pāṇaṃ
                  māyime 1- dijā vikulāvā ahesunti.
                        Kulāvakajātakaṃ paṭhamaṃ.
                               -------
                         2 Naccajātakaṃ
     [32] Rudaṃ manuññaṃ rucirā ca piṭṭhi
               veḷuriyavaṇṇūpaṭibhā 2- ca gīvā
               byāmamattāni ca pekkhuṇāni
               naccena te dhītaraṃ no dadāmīti.
                        Naccajātakaṃ dutiyaṃ.
                                -------
                       3 Sammodamānajātakaṃ
     [33] Sammodamānā gacchanti    jālamādāya pakkhino
               yadā te vivadissanti        tadā ehinti me vasanti.
                      Sammodamānajātakaṃ tatiyaṃ.
@Footnote: 1 Ma. māme .  2 Ma. veḷuriyavaṇṇūpanibhā.
                            4 Macchajātakaṃ
     [34] Na maṃ sītaṃ na maṃ uṇhaṃ         na maṃ jālasmi bādhanaṃ
               yañca maṃ maññate macchī    aññaṃ so ratiyā gatoti.
                          Macchajātakaṃ catutthaṃ.
                                  -------
                          5 Vaṭṭakajātakaṃ
     [35] Santi pakkhā apatanā         santi pādā avañcanā
               mātā pitā ca nikkhantā    jātaveda paṭikkamāti.
                       Vaṭṭakajātakaṃ pañcamaṃ.
                                  -------
                            6 Sakuṇajātakaṃ
     [36] Yannissitā jagatiruhaṃ (vihaṅgamā)   svāyaṃ aggiṃ pamuñcati
               disā bhajatha vaṅkaṅgā 1-              jātaṃ saraṇato bhayanti.
                          Sakuṇajātakaṃ chaṭṭhaṃ.
                                 -------
                           7 Tittirajātakaṃ
     [37] Ye vuḍḍhamapacāyanti       narā dhammassa kovidā
               diṭṭhe dhamme ca pāsaṃsā   samparāyo ca suggatīti 2-.
                          Tittirajātakaṃ sattamaṃ.
@Footnote: 1 Ma. vakkaṅgā .  2 Ma. diṭṭheva dhamme pāsaṃsā samparāye ca suggatiṃ.
                                  8 Bakajātakaṃ
     [38] Nāccantaṃ nikatippañño       nikatyā sukhamedhati
                ārādheti nikatippañño 1-  bako kakkaṭakāmivāti.
                          Bakajātakaṃ aṭṭhamaṃ.
                                    -------
                               9 Nandajātakaṃ
     [39] Maññe sovaṇṇayo rāsi    sovaṇṇamālā ca nandako
               yattha dāso āmajāto       ṭhito thullāni gajjatīti.
                         Nandajātakaṃ navamaṃ.
                                    -------
                       10 Khadiraṅgārajātakaṃ
     [40] Kāmaṃ patāmi nirayaṃ            uddhapādo 2- avaṃsiro
               nānariyaṃ karissāmi           handa piṇḍaṃ paṭiggahāti.
                       Khadiraṅgārajātakaṃ dasamaṃ.
                       Kulāvakavaggo catuttho.
                                   -------
                                Tassuddānaṃ
               siri mātali dhītara pakkhivaro
               ratirāgato 3- mātāpitā ca puna
               jagatīruha vuḍḍha sukakkaṭako
               tathā nandaka piṇḍavarena dasa.
@Footnote: 1 Yu. ārādhe nikatippañño .  2 Ma. uddhaṃpādo .  3 Ma. ratiyāgato.
                        5 Atthakāmavaggo
                         1 losakajātakaṃ
     [41] Yo atthakāmassa hitānukampino
                   ovajjamāno na karoti sāsanaṃ
           ajiyā pādamolubbha 1-       mittako viya socatīti.
                       Losakajātakaṃ paṭhamaṃ.
                          -------
                        2 Kapotakajātakaṃ
     [42] Yo atthakāmassa hitānukampino
                   ovajjamāno na karoti sāsanaṃ
                   kapotakassa vacanaṃ akatvā
                   amittahatthattova setīti.
                        Kapotakajātakaṃ dutiyaṃ.
                               --------
                         3 Veḷukajātakaṃ
     [43] Yo atthakāmassa hitānukampino
                    ovajjamāno na karoti sāsanaṃ
           evaṃ so nihato seti        veḷukassa yathā pitāti.
                       Veḷukajātakaṃ tatiyaṃ.
                                  --------
@Footnote: 1 Ma. pādamolabbha.
                          4 Makasajātakaṃ
     [44] Seyyo amitto matiyā upeto
                   na tveva mitto mativippahīno
                   makasaṃ vadhissanti hi elamūgo
                   putto pitu abbhidā uttamaṅganti.
                        Makasajātakaṃ catutthaṃ.
                                   --------
                         5 Rohiṇījātakaṃ
     [45] Seyyo amitto medhāvī      yañce bālānukampako
               passa rohiṇikaṃ jammiṃ          mātaraṃ hantvāna socatīti.
                       Rohiṇījātakaṃ pañcamaṃ.
                                   --------
                       6 Ārāmadūsakajātakaṃ
     [46] Na ve anatthakusalena         atthacariyā sukhāvahā
              hāpeti atthaṃ dummedho      kapi ārāmiko yathāti.
                      Ārāmadūsakajātakaṃ chaṭṭhaṃ.
                                   --------
                        7 Vāruṇidūsakajātakaṃ
     [47] Na ve anatthakusalena         atthacariyā sukhāvahā
               hāpeti atthaṃ dummedho     koṇḍañño vāruṇiṃ yathāti.
                      Vāruṇidūsakajātakaṃ sattamaṃ.
                         8 Vedabbajātakaṃ
     [48] Anupāyena yo atthaṃ         icchati so vihaññati
               cetā haniṃsu vedabbaṃ 1-    sabbe te byasanamajjhagunti 2-.
                       Vedabbajātakaṃ aṭṭhamaṃ.
                                  --------
                         9 Nakkhattajātakaṃ
     [49] Nakkhattaṃ paṭimānentaṃ         attho bālaṃ upaccagā
               attho atthassa nakkhattaṃ      kiṃ karissanti tārakāti.
                        Nakkhattajātakaṃ navamaṃ.
                                  --------
                        10 Dummedhajātakaṃ
     [50] Dummedhānaṃ sahassena         yañño me upayācito
               idāni khohaṃ yajissāmi       bahu 3- adhammiko janoti.
                       Dummedhajātakaṃ dasamaṃ.
                      Atthakāmavaggo pañcamo.
                         Paṭhamapaṇṇāsako
                              --------
                           tassuddānaṃ
               atha mittakamātu kapotavaro
               tathā veḷuka elamūgo rohiṇi
@Footnote: 1 Sī. Yu. vedabbhaṃ .  2 Ma. byasanamajjhagūti .  3 Sī. Yu. bahū.
               Kapi vāruṇi cetacarā ca puna
               tathā tāraka yaññavarena dasa.
                                --------
                         6 Āsiṃsavaggo
                        1 mahāsīlavajātakaṃ
     [51] Āsiṃsetheva 1- puriso       na nibbindeyya paṇḍito
               passāmi vohaṃ attānaṃ     yathā icchiṃ tathā ahūti.
                       Mahāsīlavajātakaṃ paṭhamaṃ.
                                   --------
                         2 Cūḷajanakajātakaṃ
     [52] Vāyametheva puriso          na nibbindeyya paṇḍito
               passāmi vohaṃ attānaṃ   udakā thalamubbhatanti.
                        Cūḷajanakajātakaṃ dutiyaṃ.
                                   --------
                        3 Puṇṇapātijātakaṃ
     [53] Tatheva puṇṇapātiyo        aññāyaṃ vattate kathā
               ākārakena jānāmi        nevāyaṃ bhaddakā 2- surāti.
                      Puṇṇapātijātakaṃ tatiyaṃ.
                          --------
@Footnote: 1 Ma. āsīsetheva .  2 Ma. na cāyaṃ bhaddikā.
                          4 Phalajātakaṃ 1-
     [54] Nāyaṃ rukkho durāruho        napi gāmato ārakā
                ākārakena jānāmi       nāyaṃ sāduphalo dumoti.
                        Phalajātakaṃ catutthaṃ.
                                  -------
                        5 Pañcāvudhajātakaṃ
     [55] Yo alīnena cittena          alīnamanaso naro
              bhāveti kusalaṃ dhammaṃ           yogakkhemassa pattiyā
              pāpuṇe anupubbena        sabbasaṃyojanakkhayanti.
                      Pañcāvudhajātakaṃ pañcamaṃ.
                       6 Kañcanakkhandhajātakaṃ
     [56] Yo pahaṭṭhena cittena       pahaṭṭhamanaso naro
               bhāveti kusalaṃ dhammaṃ          yogakkhemassa pattiyā
               pāpuṇe anupubbena        sabbasaṃyojanakkhayanti.
                      Kañcanakkhandhajātakaṃ chaṭṭhaṃ.
                          ---------
                        7 Vānarindajātakaṃ
     [57] Yassete caturo dhammā         vānarinda yathā tava
               saccaṃ dhammo dhiti 2- cāgo    diṭṭhaṃ so ativattatīti.
                      Vānarindajātakaṃ sattamaṃ.
@Footnote: 1 Ma. kiṃphalajātakaṃ .  2 Sī. Yu. dhitī.
                        8 Tayodhammajātakaṃ
     [58] Yassete ca tayo dhammā        vānarinda yathā tava
               dakkhiyaṃ sūriyaṃ paññā          diṭṭhaṃ so ativattatīti.
                       Tayodhammajātakaṃ aṭṭhamaṃ.
                          ---------
                       9 Bherivādajātakaṃ 1-
     [59] Dhame dhame nātidhame             atidhantaṃ hi pāpakaṃ
               dhamantena 2- sataṃ laddhaṃ       atidhantena nāsitanti.
                       Bherivādajātakaṃ navamaṃ.
                          ---------
                 10 Saṅkhadhamanajātakaṃ
     [60] Dhame dhame nātidhame             atidhantaṃ hi pāpakaṃ
               dhantenādhigatā bhogā        te tāto vidhamī dhamanti.
                      Saṅkhadhamanajātakaṃ dasamaṃ.
                       Āsiṃsavaggo chaṭṭho.
                              ----------
                           Tassuddānaṃ
               yathā icchi 3- tathāhu dakā thalā
               sura sāduphalova 4- alīnamano
@Footnote: 1 Ma. bherivādakajātakaṃ .  2 Ma. dhantena hi .  3 Ma. icchiṃ .  4 Ma. sāduphalo ca.
               Saṃpahaṭṭhamano caturo ca tayo
               sataladdhakabhogamanena dasa.
                         ----------
                          7 Itthīvaggo
                        1 asātamantajātakaṃ
     [61] Āsā 1- lokitthiyo nāma   velā tāsaṃ na vijjati
               sārattā ca pagabbhā ca        sikhī sabbagghaso yathā
               tā hitvā pabbajissāmi      vivekamanubrūhayanti.
                       Asātamantajātakaṃ paṭhamaṃ.
                                ---------
                         2 Aṇḍabhūtajātakaṃ
     [62] Yaṃ brāhmaṇo avādesi       vīṇaṃ sammukhaveṭhito 2-
               aṇḍabhūtā bhatā bhariyā        tāsu ko jātu vissaseti.
                       Aṇḍabhūtajātakaṃ dutiyaṃ.
                          ---------
                        3 Takkajātakaṃ 3-
     [63] Kodhanā akataññū ca          pisuṇā ca vibhedikā 4-
               brahmacariyaṃ cara bhikkhu         so sukhaṃ na vihāhisīti 5-.
                        Takkajātakaṃ tatiyaṃ.
@Footnote: 1 Ma. asā .  2 Ma. samukhaveṭhito .  3 Ma. takkapaṇḍitajātakaṃ .  4 Ma. pisuṇā
@mittabhedikā .  5 Ma. vihāhasīti.
                        4 Durājānajātakaṃ
     [64] Mā su nandi icchati maṃ       mā su soci na icchati 1-
               thīnaṃ bhāvo durājāno        macchassevodake gatanti.
                       Durājānajātakaṃ catutthaṃ.
                                --------
                         5 Anabhiratijātakaṃ
     [65] Yathā nadī ca pantho ca        pānāgāraṃ sabhā papā
               evaṃ lokitthiyo nāma        nāsaṃ kujjhanti paṇḍitāti.
                        Anabhiratijātakaṃ pañcamaṃ.
                                --------
                         6 Mudulakkhaṇajātakaṃ
     [66] Ekā icchā pure āsi      aladdhā mudulakkhaṇaṃ
               yato laddhā aḷārakkhi 2-  icchā icchaṃ vijāyathāti.
                        Mudulakkhaṇajātakaṃ chaṭṭhaṃ.
                                --------
                         7 Ucchaṅgajātakaṃ
     [67] Ucchaṅge deva me putto     pathe dhāvantiyā pati
               tañca desaṃ na passāmi      yato sodariyamānayeti.
                       Ucchaṅgajātakaṃ sattamaṃ.
                                --------
@Footnote: 1 Ma. na micchati .  2 Ma. aḷārakkhī.
                        8 Sāketajātakaṃ
     [68] Yasmiṃ mano nivīsati           cittañcāpi pasīdati
               adiṭṭhapubbake pose       kāmaṃ tasmiṃpi vissaseti.
                       Sāketajātakaṃ aṭṭhamaṃ.
                               ---------
                        9 Visavantajātakaṃ
     [69] Dhiratthu taṃ visaṃ vantaṃ          yamahaṃ jīvitakāraṇā
               vantaṃ paccāvamissāmi     mataṃ me jīvitā varanti.
                        Visavantajātakaṃ navamaṃ.
                                 ---------
                        10 Kuddālajātakaṃ
     [70] Na taṃ jitaṃ sādhu jitaṃ          yaṃ jitaṃ avajiyyati
               taṃ kho jitaṃ sādhu jitaṃ         yaṃ jitaṃ nāvajiyyatīti.
                       Kuddālajātakaṃ dasamaṃ.
                       Itthīvaggo sattamo.
                              ---------
                           Tassuddānaṃ
               sikhī sabbagghasopica vīṇavaro
               pisuṇā mittabhedikā nandi nadī
               mudulakkhaṇa sodariyā ca mano
               visa sādhujitena bhavanti dasa.
                         8 Varuṇavaggo
                         1 varuṇajātakaṃ
     [71] Yo pubbe karaṇīyāni         pacchā so kātumicchati
               varuṇakaṭṭhaṃ 1- bhañjova      sa pacchā anutappatīti.
                       Varuṇajātakaṃ paṭhamaṃ.
                          -------
                      2 Sīlavanāgajātakaṃ 2-
     [72] Akataññussa posassa        niccaṃ vivaradassino
               sabbañce paṭhaviṃ dajjā      neva naṃ abhirādhayeti.
                       Sīlavanāgajātakaṃ dutiyaṃ
                          -------
                       3 saccaṅkirajātakaṃ
     [73] Saccaṃ kirevamāhaṃsu             narā ekacciyā idha
               kaṭṭhaṃ nipphavitaṃ 3- seyyo  na tvevekacciyo naroti.
                      Saccaṅkirajātakaṃ tatiyaṃ.
                          -------
                       4 Rukkhadhammajātakaṃ
     [74] Sādhu sambahulā ñātī         api rukkhā araññajā
@Footnote: 1 Ma. varuṇakaṭṭha. Sī. Yu. varaṇakaṭṭha .  2 Ma. sīlavahatthijātakaṃ .  3 Ma. niplavitaṃ.
@Sī. Yu. vipalāvitaṃ.
               Vāto vahati ekaṭṭhaṃ         brahantampi vanappatinti.
                      Rukkhadhammajātakaṃ catutthaṃ.
                              ---------
                         5 Macchajātakaṃ
     [75] Abhitthanaya pajjunna          nidhiṃ kākassa nāsaya
               kākaṃ sokāya randhehi        mañca sokā pamocayāti.
                       Macchajātakaṃ pañcamaṃ.
                          --------
                        6 Asaṅkiyajātakaṃ
     [76] Asaṅkiyomhi gāmamhi        araññe natthi me bhayaṃ
               ujumaggaṃ samārūḷho          mettāya karuṇāya cāti.
                      Asaṅkiyajātakaṃ chaṭṭhaṃ.
                         --------
                       7 Mahāsupinajātakaṃ
     [77] Usabhā rukkhā gāviyo gavā ca
                   asso kaṃso sigālī 1- ca kumbho
                   pokkharaṇī ca apākacandanaṃ
                   lāvūni sīdanti silā plavanti
                   maṇḍūkiyo kaṇhasappe gilanti
                   kākaṃ suvaṇṇā parivārayanti
@Footnote: 1 Ma. siṅgālī.
                   Tasā vakā eḷakānaṃ bhayā hi
                   vipariyāyo vattati nayidhamatthīti.
                   Mahāsupinajātakaṃ sattamaṃ.
                             ----------
                        8 Illīsajātakaṃ
     [78] Ubho khañjā ubho kuṇī        ubho visamacakkhukā
               ubhinnaṃ piḷakā jātā         nāhaṃ passāmi illisanti.
                       Illīsajātakaṃ aṭṭhamaṃ.
                               ---------
                        9 Kharassarajātakaṃ
     [79] Yato viluttā ca hatā ca gāvo
                   daḍḍhāni gehāni jano ca nīto
                   athāgamā puttahatāya putto
                   kharassaraṃ deṇḍimaṃ 1- vādayantoti.
                       Kharassarajātakaṃ navamaṃ.
                                  --------
                       10 Bhīmasenajātakaṃ
     [80] Yante pavikatthitaṃ pure
                   atha te pūtisarā sajanti pacchā
@Footnote: 1 Ma. ḍiṇḍimaṃ.
                   Ubhayaṃ na sameti bhīmasena
                   yuddhakathā ca idañca te vihaññanti.
                      Bhīmasenajātakaṃ dasamaṃ.
                      Varuṇavaggo aṭṭhamo.
                               ---------
                             Tassuddānaṃ
                   varuṇā akataññūvare tu saccavaraṃ
                   savanappatinā ca abhitthanaya
                   karuṇāya silāpalva illisato
                   puna dindima pūtisarena dasa.
                                ---------
                       9 Apāyimhavaggo
                       1 surāpānajātakaṃ
     [81] Apāyimha anaccimha         agāyimha rudimha ca
               visaññikaraṇiṃ pitvā         diṭṭhā nāhumha vānarāti.
                      Surāpānajātakaṃ paṭhamaṃ.
                              ----------
                      2 Mittavindajātakaṃ 1-
     [82] Atikkamma ramaṇakaṃ            sadāmattañca dūbhakaṃ
@Footnote: 1 Ma. mittavindajātakaṃ.
               Svāsi pāsāṇamāsīno     yasmā jīvaṃ na mokkhasīti.
                      Mittavindajātakaṃ dutiyaṃ.
                              ----------
                        3 Kāḷakaṇṇijātakaṃ
     [83] Mitto have sattapadena hoti
                   sahāyo pana dvādasakena hoti
                   māsaḍḍhamāsena ca ñāti hoti
                   tatuttariṃ attasamopi hoti
                   sohaṃ kathaṃ attasukhassa hetu
                   cirasanthutaṃ 1- kāḷakaṇṇiṃ jaheyyanti.
                       Kāḷakaṇṇijātakaṃ tatiyaṃ.
                                  ---------
                      4 Atthassadvārajātakaṃ
     [84] Ārogyamicche paramañca lābhaṃ
                   sīlañca buddhānumataṃ sutañca
                   dhammānuvattī ca alīnatā ca
                   atthassa dvārā pamukhā chaḷeteti.
                   Atthassadvārajātakaṃ catutthaṃ.
                               ----------
@Footnote: 1 Yu. cirasatthu naṃ.
                          5 Kimpakkajātakaṃ
     [85] Āyatiṃ dosaṃ nāññāya       yo kāme paṭisevati
               vipākante hanantī 1- naṃ      kimpakkamiva bhakkhitanti.
                       Kimpakkajātakaṃ pañcamaṃ.
                                 ----------
                        6 Sīlavīmaṃsanajātakaṃ
     [86] Sīlaṃ kireva kalyāṇaṃ           sīlaṃ loke anuttaraṃ
               passa ghoraviso nāgo        sīlavāti na haññatīti.
                       Sīlavīmaṃsanajātakaṃ chaṭṭhaṃ.
                               ----------
                         7 Maṅgalajātakaṃ
     [87] Yassa maṅgalā samūhatā [2]-
                   uppātā 3- supinā ca lakkhaṇā ca
                   so maṅgaladosavītivatto
                   yugayogādhigato na jātumetīti.
                       Maṅgalajātakaṃ sattamaṃ.
                                ---------
                         8 Sārambhajātakaṃ
     [88] Kalyāṇimeva muñceyya         na hi muñceyya pāpikaṃ
             mokkho kalyāṇiyā sādhu       mutvā tappati pāpikanti.
                      Sārambhajātakaṃ aṭṭhamaṃ.
@Footnote: 1 Ma. hananti .  2 Ma. se .  3 Yu. uppādā.
                            9 Kuhakajātakaṃ
     [89] Vācāva kira te āsi            saṇhā sakhilabhāṇino
               tiṇamatte asajjittho         no ca nikkhasataṃ haranti.
                         Kuhakajātakaṃ navamaṃ.
                                    -------
                       10 Akataññūjātakaṃ 1-
     [90] Yo pubbe katakalyāṇo        katattho nāvabujjhati
               pacchā kicce samuppanne      kattāraṃ nādhigacchatīti.
                       Akataññūjātakaṃ dasamaṃ.
                      Apāyimhavaggo navamo.
                               --------
                           Tassuddānaṃ
               apāyimha ca dubhaka 2- sattapadaṃ
               chaḷadvaya ca āyatinā ca puna
               ahisīlava maṅgali pāpikassā
               sataṃnikkha katatthavarena dasa.
                                --------
                        10 Littavaggo
                         1 littajātakaṃ
                 [91] Littaṃ paramena tejasā
@Footnote: 1 Ma. akataññujātakaṃ .  2 Ma. dūbhaka.
               Gilamakkhaṃ puriso na bujjhati
               gila re gila pāpadhuttaka
               pacchā te kaṭukaṃ bhavissatīti.
                        Littajātakaṃ paṭhamaṃ.
                                --------
                        2 Mahāsārajātakaṃ
     [92] Ukkaṭṭhe sūramicchanti          mantīsu akutūhalaṃ
               piyañca annapānamhi        atthe jāte ca paṇḍitanti.
                       Mahāsārajātakaṃ dutiyaṃ.
                                 ---------
                       3 Vissāsabhojanajātakaṃ
     [93] Na vissase avissatthe         vissatthepi na vissase
               vissāsā bhayamanveti         sīhaṃva migamātukāti.
                     Vissāsabhojanajātakaṃ tatiyaṃ.
                                  ---------
                         4 Lomahaṃsajātakaṃ
     [94] Sotatto sosīto gato 1-    eko bhiṃsanake vane
               naggo na caggimāsīno        esanāpasuto munīti.
                      Lomahaṃsajātakaṃ catutthaṃ.
@Footnote: 1 Ma. sotatto sosindo ceva.
                       5 Mahāsudassanajātakaṃ
     [95] Aniccā vata saṅkhārā            uppādavayadhammino
               uppajjitvā nirujjhanti        tesaṃ vūpasamo sukhoti.
                   Mahāsudassanajātakaṃ pañcamaṃ 1-.
                               ----------
                        6 Telapattajātakaṃ
     [96] Samatittikaṃ anavasekaṃ
                   telapattaṃ yathā parihareyya
                   evaṃ sacittamanurakkhe (satiyā 2-)
                   patthayāno disaṃ agatapubbanti.
                       Telapattajātakaṃ chaṭṭhaṃ.
                                     ---------
                              7 Nāmasiddhijātakaṃ
     [97] Jīvakañca mataṃ disvā          dhanapāliñca duggataṃ
               panthakañca vane mūḷhaṃ       pāpako punarāgatoti.
                       Nāmasiddhijātakaṃ sattamaṃ.
                                    ---------
@Footnote: 1 lomahaṃsajātakañceva mahāsudassanajātakañca Sī. potthake na dissanti .  2 Sī. Ma.
@idaṃ natthi.
                               8 Kūṭavāṇijajātakaṃ
     [98] Sādhu kho paṇḍito nāma       na tveva atipaṇḍito
               atipaṇḍitena puttena        manamhi upakuṭṭhitoti 1-.
                       Kūṭavāṇijajātakaṃ aṭṭhamaṃ.
                                    ---------
                        9 Parosahassajātakaṃ
     [99] Parosahassampi samāgatānaṃ
                   kandeyyu te vassasataṃ apaññā
                   ekova seyyo puriso sapañño
                   yo bhāsitassa vijānāti atthanti.
                      Parosahassajātakaṃ navamaṃ.
                                     ---------
                        10 Asātarūpajātakaṃ
     [100] Asātaṃ sātarūpena          piyarūpena appiyaṃ
                dukkhaṃ sukhassa rūpena        pamattamativattatīti.
                      Asātarūpajātakaṃ dasamaṃ.
                       Littavaggo dasamo.
                        Majjhimapaṇṇāsako.
                             ---------
@Footnote: 1 Ma. dhanamhi upakūṭito.
                           Tassuddānaṃ
               gilamakkha kutūhala mātukassā
               muninā ca aniccata pattavaraṃ
               dhanapālivaro atipaṇḍitako
               saparosahassa asāta dasa.
                               ---------
                        11 Parosatavaggo
                         1 parosatajātakaṃ
     [101] Parosataṃ vepi 1- samāgatānaṃ
                    jhāyeyyu te vassasataṃ apaññā
                    ekova seyyo puriso sapañño
                    yo bhāsitassa vijānāti atthanti.
                        Parosatajātakaṃ paṭhamaṃ.
                                ---------
                         2 Paṇṇikajātakaṃ
     [102] Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ
                    so me pitā dubbhi 2- vane karoti
                    sā kassa kandāmi vanassa majjhe
                    yo tāyitā so sahasā 3- karotīti.
                       Paṇṇikajātakaṃ dutiyaṃ.
@Footnote: 1 Ma. parosatañcepi .  2 Sī. Yu. dūbhi .  3 Ma. sahasaṃ.
                          3 Verijātakaṃ
     [103] Yattha veriṃ niviṃsati 1-        na vase tattha paṇḍito
                ekarattaṃ dvirattaṃ vā      dukkhaṃ vasati verisūti.
                        Verijātakaṃ tatiyaṃ.
                                ---------
                       4 Mittavindajātakaṃ 2-
     [104] Catubbhi aṭṭhajjhagamā       aṭṭhābhipi ca soḷasa
                 soḷasābhi ca battiṃsa         atricchaṃ cakkamāsado
                 icchāhatassa posassa      cakkaṃ bhamati matthaketi.
                       Mittavindajātakaṃ catutthaṃ.
                                 ---------
                        5 Dubbalakaṭṭhajātakaṃ
     [105] Bahumpetaṃ vane kaṭṭhaṃ         vāto bhañjati dubbalaṃ
                 tassa ce bhāyasi nāga       kīso nūna bhavissasīti.
                      Dubbalakaṭṭhajātakaṃ pañcamaṃ.
                                 ----------
                        6 Udañcanījātakaṃ
     [106] Sukhaṃ vata maṃ jīvantaṃ           pacamānā udañcanī
                corī jāyappavādena       telaṃ loṇañca yācatīti.
                       Udañcanījātakaṃ chaṭṭhaṃ.
@Footnote: 1 Ma. nivisati .  2 Ma. mittavindakajātakaṃ.
                        7 Sālittakajātakaṃ
     [107] Sādhu kho sippakannāma        api yādisakīdisaṃ
                passa khañjappahārena         laddhā gāmā catuddisāti
                       sālittakajātakaṃ sattamaṃ.
                                 ---------
                         8 Bāhiyajātakaṃ
     [108] Sikkheyya sikkhitabbāni        santi tacchandino 1- janā
                bāhiyāpi 2- suhannena       rājānaṃ abhirādhayīti.
                        Bāhiyajātakaṃ aṭṭhamaṃ.
                                 ---------
                        9 Kuṇḍakapūvajātakaṃ
     [109] Yathanno puriso hoti            tathannā tassa devatā
                 āharetaṃ kuṇḍapūvaṃ 3-        mā me bhāgaṃ vināsayāti.
                       Kuṇḍapūvajātakaṃ navamaṃ.
                                  --------
                       10 Sabbasaṃhārakapañho
     [110] Sabbasaṃhārako natthi          suddhaṃ kaṅgu pavāyati
                alikaṃ bhāsatiyaṃ 4- dhuttī      saccamāhu mahallikāti.
                     Sabbasaṃhārakapañho dasamo.
                     Parosatavaggo ekādasamo.
@Footnote: 1 Sī. Yu. bacchandino .  2 Ma. ... hi .  3  Sī. Yu. kaṇaṃ pūvaṃ .  4 Ma. bhāyatiyaṃ.
                          Tassuddānaṃ
               saparosatatāyitaverī puna
               bhamacakkathanāgasirivhayano
               sukhakañca vata sippakabāhiyā
               kuṇḍapūvamahallikakā ca dasa.
                               --------
                        12 Haṃsivaggo 1-
                         1 gadrabhapañho
     [111] Haṃsi 2- tuvaṃ evaṃ maññasi seyyo
                    puttena pitāti rāja seṭṭha
                    handassatarassa te ayaṃ
                    assatarassa hi gadrabho pitāti.
                       Gadrabhapañho paṭhamo.
                                --------
                        2 Amarādevīpañho
     [112] Yena sattuvilaṅgā ca
                    daguṇapalāso ca pupphito
                    yenādāmi 3- tena vadāmi
                    yena nādāmi 4- na tena vadāmi
@Footnote: 1 Ma. haṃcivaggo .  2 Ma. haṃci. evamuparipi .  3 Ma. yena dadāmi.
@4 Ma. yena na dadāmi.
                    Esa maggo yavamajjhakassa
                    etaṃ channapathaṃ vijānāhīti.
                    Amarādevīpañho dutiyo.
                                ----------
                        3 Sigālajātakaṃ 1-
     [113] Saddahāsi sigālassa          surāpitassa brāhmaṇa
                 sippikānaṃ sataṃ natthi          kuto kaṃsasatā duveti.
                        Sigālajātakaṃ tatiyaṃ.
                                 --------
                        4 Mitacintijātakaṃ
     [114] Bahucintī appacintī ca 2-    ubho jāle abajjhare
                 mitacintī amocesi              ubho tattha samāgatāti.
                      Mitacintijātakaṃ catutthaṃ.
                               ----------
                       5 Anusāsikajātakaṃ 3-
     [115] Yāyaññamanusāsati            sayaṃ loluppacārinī
                 sāyaṃ vipakkhikā seti          hatā cakkena sālikāti.
                      Anusāsikajātakaṃ pañcamaṃ.
                                ----------
@Footnote: 1 ma sabbattha siṅgāla ... .  2 Ma. casaddo natthi .  3 Ma. lolasālikajātakaṃ.
                        6 Dubbacajātakaṃ
     [116] Atikaramakarācariya                mayhampetaṃ na ruccati
                 catutthe liṅghayitvāna 1-    pañcamāyasi āvutoti.
                         Dubbacajātakaṃ chaṭṭhaṃ.
                               ---------
                         7 Tittirajātakaṃ
     [117] Accuggatā atibalatā 2-    ativelaṃ pabhāsitā
                 vācā hanati dummedhaṃ          tittiraṃvātivassitanti.
                        Tittirajātakaṃ sattamaṃ.
                                ---------
                         8 Vaṭṭakajātakaṃ
     [118] Nācintayanto puriso         visesamadhigacchati
                 cintitassa phalaṃ passa          muttosmi vadhabandhanāti.
                        Vaṭṭakajātakaṃ aṭṭhamaṃ.
                                  --------
                        9 Akālarāvijātakaṃ
     [119] Amātāpitusaṃvaḍḍho           anācariyakule 3- vasaṃ
                 nāyaṃ kālamakālaṃ vā         abhijānāti kukkuṭoti.
                        Akālarāvijātakaṃ navamaṃ.
@Footnote: 1 Ma. laṅghayitvāna .  2 Ma. accuggatātilapatā .  3 Ma. anācerakule vasaṃ.
                       10 Bandhanamokkhajātakaṃ
     [120] Abaddhā tattha bajjhanti       yattha bālā pabhāsare
                 baddhāpi tattha muccanti       yattha dhīrā pabhāsareti.
                     Bandhanamokkhajātakaṃ dasamaṃ.
                      Haṃsivaggo dvādasamo.
                            ---------
                           Tassuddānaṃ
               atha gadrabha sattuva kaṃsasataṃ
               bahucinti sāsikāyātikara
               ativela visesa manācariyova
               dhīrā pabhāsaratena dasa.
                             --------
                        13 Kusanāḷivaggo
                         1 kusanāḷijātakaṃ
     [121] Kare sarikkho athavāpi seṭṭho
                     nihīnako vāpi kareyya eko
                     kareyyumete 1- byasane uttamatthaṃ
                     yathā ahaṃ kusanāḷi rucāyanti.
                       Kusanāḷijātakaṃ paṭhamaṃ.
                          --------
@Footnote: 1 Sī. Yu. kareyyuṃ te.
                         2 Dummedhajātakaṃ
     [122] Yasaṃ laddhāna dummedho       anatthaṃ carati attano
                attano ca paresañca         hiṃsāya paṭipajjatīti.
                       Dummedhajātakaṃ dutiyaṃ.
                                 --------
                         3 Naṅgalīsajātakaṃ
     [123] Asabbatthagāmiṃ vācaṃ          bālo sabbattha bhāsati
                 nāyaṃ dadhiṃ vedi na naṅgalīsaṃ
                 dadhippayaṃ 1- maññati naṅgalīsanti.
                       Naṅgalīsajātakaṃ tatiyaṃ.
                                --------
                          4 Ambajātakaṃ
     [124] Vāyametheva puriso              na nibbindeyya paṇḍito
                 vāyāmassa phalaṃ passa        bhuttā ambā anītihanti.
                        Ambajātakaṃ catutthaṃ.
                                ---------
                         5 Kaṭāhakajātakaṃ
     [125] Bahumpi so vikattheyya         aññaṃ janapadaṃ gato
                 anvāgantvāna dūseyya    bhuñja bhoge kaṭāhakāti.
                       Kaṭāhakajātakaṃ pañcamaṃ.
@Footnote: 1 Sī. Yu. dadimpayaṃ.
                           6 Asilakkhaṇajātakaṃ
     [126] Tathevekassa 1- kalyāṇaṃ       tathevekassa 1- pāpakaṃ
                 tasmā sabbaṃ na kalyāṇaṃ     sabbaṃ vāpi na pāpakanti.
                         Asilakkhaṇajātakaṃ chaṭṭhaṃ.
                                 ---------
                         7 Kalaṇḍukajātakaṃ
     [127] Te desā tāni vatthūni         ahañca vanagocaro
                 anuvicca kho taṃ gaṇheyyuṃ     piva khīraṃ kalaṇḍukāti.
                       Kalaṇḍukajātakaṃ sattamaṃ.
                               ---------
                        8 Mūsikajātakaṃ 2-
     [128] Yo ve dhammaddhajaṃ katvā      niguyho pāpamācare
                 vissāsayitvā bhūtāni       biḷārannāma taṃ vatanti.
                        Mūsikajātakaṃ aṭṭhamaṃ.
                          --------
                        9 Aggikajātakaṃ 3-
     [129] Nāyaṃ sikhā puññahetu         ghāsahetu ayaṃ sikhā
                 naṅguṭṭhagaṇanaṃ yāti           alante hotu aggikāti.
                          Aggikajātakaṃ navamaṃ.
@Footnote: 1 Ma. tadevekassa .  2 Sī. biḷārajātakaṃ. Ma. biḷāravatajātakaṃ.
@3 Ma. aggikabhāradvājajātakaṃ.
                           10 Kosiyajātakaṃ
     [130] Yathā vācā ca bhuñjassu       yathā bhuttañca byāhara
                 ubhayante na sameti            vācā bhuttañca kosiyeti.
                       Kosiyajātakaṃ dasamaṃ.
                    Kusanāḷivaggo 1- terasamo.
                               ---------
                           Tassuddānaṃ
               kusanāḷisirivhayano ca yasaṃ
               dadhimambakaṭāhakapañcamako
               atha pāpasakhirabiḷāravataṃ
               sikhikosiyasavhayanena dasa.
                                 ---------
                       14 Asampadānavaggo
                        1 asampadānajātakaṃ
     [131] Asampadānenitarītarassa
                     bālassa mittāni kalī bhavanti
                     tasmā harāmi bhusamaḍḍhamānaṃ
                     mā me mitti bhijjittha 2- sassatāyanti.
                       Asampadānajātakaṃ paṭhamaṃ.
@Footnote: 1 Ma. sarikkhavaggo .  2 Ma. jīyittha.
                       2 Pañcabhīrukajātakaṃ 1-
     [132] Kusalūpadese dhitiyā daḷhāya ca
                     avatthitattā 2- bhayabhīrutāya ca
                     na rakkhasīnaṃ vasamāgamimha se
                     sa sotthibhāvo mahatā bhayena meti.
                       Pañcabhīrukajātakaṃ dutiyaṃ.
                                 --------
                         3 Ghatāsanajātakaṃ
     [133] Khemaṃ yahiṃ tattha arī udīrito
                     dakassa majjhe jalate ghatāsano
                     na ajja vāso mahiyā mahīruhe
                     disā bhajavho saraṇajja no bhayanti.
                        Ghatāsanajātakaṃ tatiyaṃ.
                                 --------
                        4 Jhānasodhanajātakaṃ
     [134] Ye saññino tepi duggatā
                     yepi asaññino tepi duggatā
                     etaṃ ubhayaṃ vivajjaya
@Footnote: 1 Ma. bhīrukajātakaṃ. Sī. Yu. pañcagaruka ... .  2 Ma. anivattitattā.
                     Taṃ samāpattisukhaṃ anaṅgaṇanti.
                       Jhānasodhanajātakaṃ catutthaṃ.
                                ---------
                         5 Candābhajātakaṃ
     [135] Candābhaṃ suriyābhañca         yodha paññāya gādhati
                 avitakkena jhānena          hoti ābhassarūpagoti.
                       Candābhajātakaṃ pañcamaṃ.
                                 ---------
                        6 Suvaṇṇahaṃsajātakaṃ
     [136] Yaṃ laddhaṃ tena tuṭṭhabbaṃ        atilobho hi pāpako
                 haṃsarājaṃ gahetvāna           suvaṇṇā parihāyatīti.
                        Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ.
                                ---------
                          7 Babbujātakaṃ
     [137] Yattheko labhate babbu        dutiyo tattha jāyati
                 tatiyo ca catuttho ca          idante babbukā bilanti.
                         Babbujātakaṃ sattamaṃ.
                                 --------
                            8 Godhajātakaṃ
     [138] Kinte jaṭāhi dummedha         kinte ajinasāṭiyā
                 Abbhantarante gahanaṃ          bāhiraṃ parimajjasīti.
                       Godhajātakaṃ aṭṭhamaṃ.
                                 --------
                       9 Ubhatobhaṭṭhajātakaṃ
     [139] Akkhī bhinnā paṭo naṭṭho        sakhīgehe ca bhaṇḍanaṃ
                 ubhato paduṭṭhakammantā        udakamhi thalamhi cāti.
                      Ubhatobhaṭṭhajātakaṃ navamaṃ.
                               ---------
                         10 Kākajātakaṃ
     [140] Niccaṃ ubbiggahadayā          sabbalokavihesakā
                 tasmā nesaṃ vasā natthi       kākānamhāka ñātinanti.
                           Kākajātakaṃ dasamaṃ.
                     Asampadānavaggo cuddasamo.
                               ---------
                            Tassuddānaṃ
               itarītara rakkhasi khemiyo ca
               parosatapañhena ābhassaro puna
               atha haṃsavaruttama babbu jaṭaṃ
               paṭanaṭṭhaka kākavarena dasa.
                             ---------
                              15 Kakaṇṭakavaggo
                                  1 godhajātakaṃ
     [141] Na pāpajanasaṃsevī             accantasukhamedhati
                 godhākulaṃ kakaṇṭāva       kaliṃ pāpeti attananti.
                       Godhajātakaṃ paṭhamaṃ.
                                    ----------
                               2 Sigālajātakaṃ
     [142] Etaṃ hi te durājānaṃ          yaṃ sesi matasāyitaṃ
                 yassa te kaḍḍhamānassa    hatthā daṇḍo na muccatīti.
                              Sigālajātakaṃ dutiyaṃ
                                    --------
                              3 virocanajātakaṃ
     [143] Lasī ca te nipphalitā            matthako ca padālito 1-
                 sabbā te phāsukā bhaggā   ajja kho tvaṃ virocasīti.
                           Virocanajātakaṃ tatiyaṃ.
                                   ---------
                             4 Naṅguṭṭhajātakaṃ
     [144] Bahumpetaṃ asabbhi jātaveda
                     yantaṃ vāladhinābhipūjayāma
@Footnote: 1 Sī. Yu. vidālito.
                     Maṃsārahassa natthajja maṃsaṃ
                     naṅguṭṭhampi bhavaṃ paṭiggahātūti.
                       Naṅguṭṭhajātakaṃ catutthaṃ.
                                 --------
                              5 Rādhajātakaṃ
     [145] Na tvaṃ rādha vijānāsi          aḍḍharatte anāgate
                 abyāyataṃ 1- vilapasi         viratte 2- kosiyāyaneti
                       rādhajātakaṃ pañcamaṃ.
                                 --------
                            6 Kākajātakaṃ 3-
     [146] Api nu hanukā santā         mukhañca parisussati.
                 Oramāma na pārema          pūrateva mahodadhīti.
                           Kākajātakaṃ chaṭṭhaṃ.
                                 ---------
                        7 Puppharattajātakaṃ
     [147] Nayidaṃ dukkhaṃ aduṃ dukkhaṃ          yaṃ maṃ tudati vāyaso
                 yaṃ sāmā puppharattena        kattikaṃ nānubhossatīti.
                       Puppharattajātakaṃ sattamaṃ.
                                  ---------
@Footnote: 1 Ma. abyayataṃ .  2 Ma. virattā .  3 Ma. samuddakākajātakaṃ.
                                8 Sigālajātakaṃ
     [148] Nāhaṃ punaṃ na ca punaṃ             na cāpi apunappunaṃ
                hatthibondiṃ pavekkhāmi       tathā hi bhayatajjitoti.
                             Sigālajātakaṃ aṭṭhamaṃ.
                                    ---------
                           9 Ekapaṇṇajātakaṃ
     [149] Ekapaṇṇo ayaṃ rukkho      na bhūmyā caturaṅgulo
                phalena visakappena            mahāyaṃ kiṃ bhavissatīti.
                       Ekapaṇṇajātakaṃ navamaṃ.
                                 ----------
                         10 Sañjīvajātakaṃ
     [150] Asantaṃ yo paggaṇhāti     asantaṃ cūpasevati
                tameva ghāsaṃ kurute             byaggho sañjīviko yathāti.
                           Sañjīvajātakaṃ dasamaṃ.
                    Kakaṇṭakavaggo 1- paṇṇarasamo.
                                 ----------
                               Tassuddānaṃ
               sukhamedhati daṇḍavaro ca puna
               lasi vāladhi pañcamarādhavaro
@Footnote: 1 Ma. pāpasevanavaggo.
               Samahodadhi kattika bondi puna
               caturaṅgula byagghavarena dasa.
                           ---------
                Tatra vagguddānaṃ bhavati 1-.
                            [2]-
                Apaṇṇakaṃ sīlavagga kuruṅga
                kulāvakaṃ atthakāmena pañcamaṃ
                āsiṃso itthī varuṇaṃ apāyi
                littavaggena te dasa
                parosataṃ haṃsi sarikkhaṃ 3- asampadaṃ
         pāpasevivaggo 4- ekanipātamhilaṅkataṃ.
                    Ekanipātaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1 Ma. ime pāṭhā natthi .  2 Ma. athavā vagguddānaṃ .  3 Ma. haṃci kusanāḷī.
@4 Ma. kakaṇṭakavaggo.
                        Dukanipātajātakaṃ
                         1 daḷhavaggo
                       1 rājovādajātakaṃ
     [151] Daḷhaṃ daḷhassa khipati        balliko mudunā muduṃ
                 sādhumpi sādhunā jeti      asādhumpi asādhunā
                 etādiso ayaṃ rājā       maggā uyyāhi sārathi.
     [152] Akkodhena jine kodhaṃ         asādhuṃ sādhunā jine
                 jine kadariyaṃ dānena        saccenālikavādinaṃ
                 etādiso ayaṃ rājā       maggā uyyāhi sārathīti.
                        Rājovādajātakaṃ paṭhamaṃ.
                                ---------
                        2 Sigālajātakaṃ
     [153] Asamekkhitakammantaṃ              turitābhinipātinaṃ
                tāni 1- kammāni tappenti   uṇhaṃ vajjhohitaṃ mukhe.
     [154] Sīho ca sīhanādena               daddaraṃ abhinādayi
                sutvā sīhassa nigghosaṃ          sigālo daddare vasaṃ
                bhīto santāsamāpādi           hadayañcassa apphalīti.
                            Sigālajātakaṃ dutiyaṃ.
@Footnote: 1 Sī. Ma. sāni.
                                3 Sūkarajātakaṃ
     [155] Catuppado ahaṃ samma           tvampi samma catuppado
                 ehi samma 1- nivattassu    kinnu bhīto palāyasi.
     [156] Asuci pūtilomosi                duggandho vāsi sūkara
                sace yujjhitukāmosi           jayaṃ samma dadāmi teti.
                             Sūkarajātakaṃ tatiyaṃ.
                                  --------
                             4 Uragajātakaṃ
     [157] Idhūragānaṃ pavaro paviṭṭho
                    selassa vaṇṇena pamokkhamicchaṃ
                    brahmañca vaṇṇaṃ apacāyamāno
                    bubhukkhito no visahāmi 2- bhottuṃ.
     [158] So brahmagutto cirameva jīva
                     dibyā ca te pātubhavantu bhakkhā
                     so brahmavaṇṇaṃ apacāyamāno
                     bubhukkhito no vitarāsi bhottunti.
                       Uragajātakaṃ catutthaṃ.
                               --------
@Footnote: 1 Sī. Yu. sīha .  2 Ma. vitarāmi.
                         5 Bhaggajātakaṃ
     [159] Jīva vassasataṃ bhagga 1-       aparāni ca vīsati 2-
                mā maṃ pisācā khādantu    jīva tvaṃ saradosataṃ.
     [160] Tvampi vassasataṃ jīva         aparāni ca vīsati 2-
                visaṃ pisācā khādantu        jīva tvaṃ saradosatanti.
                       Bhaggajātakaṃ pañcamaṃ.
                               --------
                       6 Alīnacittajātakaṃ
     [161] Alīnacittaṃ nissāya          pahaṭṭhā mahatī camū
                kosalaṃ senāsantuṭṭhaṃ       jīvaggāhaṃ agāhayi.
     [162] Evaṃ nissayasampanno      bhikkhu āraddhavīriyo
                bhāvayaṃ kusalaṃ dhammaṃ           yogakkhemassa pattiyā
                pāpuṇe anupubbena       sabbasaṃyojanakkhayanti.
                      Alīnacittajātakaṃ chaṭṭhaṃ.
                                 ---------
                             7 Guṇajātakaṃ
     [163] Yenakāmaṃ paṇāmeti         dhammo balavataṃ migi 3-
                unnadanti vijānāhi        jātaṃ saraṇato bhayaṃ.
     [164] Api cepi dubbalo mitto   mittadhammesu tiṭṭhati
                so ñātako ca bandhu ca      so mitto so ca me sakhā
@Footnote: 1 Sī. Yu. gagga .  2 Ma. vīsatiṃ .  3 Ma. migī.
                Dāṭhini mātimaññivho 1-   sigālo mama pāṇadoti.
                             Guṇajātakaṃ sattamaṃ.
                                     ---------
                                8 Suhanujātakaṃ
     [165] Nayidaṃ visamasīlena              soṇena suhanussaha 2-
                suhanupi 3- tādisoyeva      yo soṇassa sa gocaro.
     [166] Pakkhandinā pagabbhena       niccaṃ sandānakhādinā
                sameti pāpaṃ pāpena          sameti asatāsatanti 4-.
                             Suhanujātakaṃ aṭṭhamaṃ.
                                    --------
                               9 Morajātakaṃ
     [167] Udetayañcakkhumā ekarājā
                    harissavaṇṇo paṭhavippabhāso
                    taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
                    tayajja guttā viharemu divasaṃ
                    ye brāhmaṇā vedagu sabbadhamme
                    te me namo te ca maṃ pālayantu
                    namatthu buddhānaṃ namatthu bodhiyā
                    namo vimuttānaṃ namo vimuttiyā
                    imaṃ so parittaṃ katvā moro carati esanā.
@Footnote: 1 Ma. mātimaññiṭṭho .  2 Ma. suhanūsaha .  3 Ma. suhanūpi .  4 Ma. asatā asanti.
     [168] Apetayañcakkhumā ekarājā
                    harissavaṇṇo paṭhavippabhāso
                    taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
                    tayajja guttā viharemu rattiṃ
                    ye brāhmaṇā vedagu sabbadhamme
                    te me namo te ca maṃ pālayantu
                    namatthu buddhānaṃ namatthu bodhiyā
                    namo vimuttānaṃ namo vimuttiyā
               imaṃ so parittaṃ katvā moro vāsamakappayīti.
                           Morajātakaṃ navamaṃ.
                                  ---------
                         10 Vinīlakajātakaṃ
     [169] Evameva nūna rājānaṃ          vedehaṃ mithilaggahaṃ
                 assā vahanti ājaññā  yathā haṃsā vinīlakaṃ.
     [170] Vinīla duggaṃ bhajati               abhūmiṃ tāta sevasi
                 gāmantakāni sevassu        etaṃ mātālayaṃ tuvanti 1-.
                        Vinīlakajātakaṃ dasamaṃ.
                         Daḷhavaggo paṭhamo.
                                --------
@Footnote: 1 Ma. tavāti.
                          Tassuddānaṃ
               varaballika daddara sūkarako
               uraguttama pañcamabhaggavaro
               mahatīcamuyāva sigālavaro
               suhanuttama mora vinīlaṃ dasa.
                               --------
                         2 Santhavavaggo
                     1 indasamānagottajātakaṃ
     [171] Na santhavaṃ kāpurisena kayirā
                    ariyonariyena pajānamatthaṃ
                    cirānuvuṭṭhopi karoti pāpaṃ
                    gajo yathā indasamānagottaṃ.
     [172] Yadeva 1- jaññā sadiso mamanti
                    sīlena paññāya sutena cāpi
                    teneva mettiṃ kayirātha saddhiṃ
                    sukho have 2- sappurisena saṅgamoti.
                 Indasamānagottajātakaṃ paṭhamaṃ.
                         ---------
@Footnote: 1 Ma. yaṃ tveva .  2 Sī. Ma. sukhāvaho.
                        2 Santhavajātakaṃ
     [173] Na santhavasmā paramatthi pāpiyo
                    yo santhavo kāpurisena hoti
                    santappito sappinā pāyāsena
                    kicchā kataṃ paṇṇakuṭiṃ adaḍḍhahi 1-.
     [174] Na santhavasmā paramatthi seyyo
                    yo santhavo sappurisena hoti
                    sīhassa bayagghassa ca dīpino ca
                    sāmā mukhaṃ lehati santhavenāti.
                       Santhavajātakaṃ dutiyaṃ.
                              --------
                         3 Susīmajātakaṃ
     [175] Kāḷā migā setadantā tavīme
                    parosataṃ hemajālābhichannā
                    te te dadāmīti susīma brūsi
                    anussaraṃ pettipitāmahānaṃ.
     [176] Kāḷā migā setadantā mamīme
                    parosataṃ hemajālābhichannā
                    te te dadāmīti vadāmi māṇava
@Footnote: 1 Ma. adayhi. Yu. adaṭṭhahi.
                    Anussaraṃ pettipitāmahānanti.
                         Susīmajātakaṃ tatiyaṃ.
                                  ---------
                               4 Gijjhajātakaṃ
     [177] Yannu gijjho yojanasataṃ          kuṇapāni avekkhati
                 kasmā jālañca pāsañca      āsajjāpi na bujjhasi.
     [178] Yadā parābhavo hoti               poso jīvitasaṅkhaye
                atha jālañca pāsañca            āsajjāpi na bujjhatīti.
                        Gijjhajātakaṃ catutthaṃ.
                                 -------
                          5 Nakulajātakaṃ
     [179] Sandhiṃ katvā amittena      aṇḍajena jalābuja
                vivariya dāṭhaṃ sayasi 1-        kuto te bhayamāgataṃ.
     [180] Saṅketheva amittasmiṃ         mittasmimpi na vissase
                abhayā bhayamuppannaṃ          api mūlāni kantatīti.
                        Nakulajātakaṃ pañcamaṃ.
                                    -------
                        6 Upasāḷhakajātakaṃ
     [181] Upasāḷhakanāmānaṃ 2-    sahassāni catuddasa
                 asmiṃ padese daḍḍhāni    natthi loke anāmataṃ.
@Footnote: 1 Ma. sesi .  2 Ma. upaḷāḷhakanāmāni.
     [182] Yamhi saccañca dhammo ca   ahiṃsā saññamo damo
                etadariyā sevanti           etaṃ loke anāmatanti.
                       Upasāḷhakajātakaṃ chaṭṭhaṃ.
                                 ---------
                         7 Samiddhijātakaṃ
     [183] Abhutvā bhikkhasi bhikkhu       na hi bhutvāna bhikkhasi
                bhutvāna bhikkhu bhikkhassu     mā taṃ kālo upaccagā.
     [184] Kālaṃ vohaṃ na jānāmi       channo kālo na dissati
                tasmā abhutvā bhikkhāmi   mā maṃ kālo upaccagāti.
                        Samiddhijātakaṃ sattamaṃ.
                           --------
                         8 Sakuṇagghijātakaṃ
     [185] Seno balasā patamāno     lāpaṃ gocaraṭṭhāyinaṃ
                sahasā ajjhapattova        maraṇaṃ tenupāgami.
     [186] Sohaṃ nayena sampanno      pettike gocare rato
                apetasattu modāmi         sampassaṃ atthamattanoti.
                       Sakuṇagghijātakaṃ aṭṭhamaṃ.
                                ---------
                            9 Arakajātakaṃ
     [187] Yo ve mettena cittena     sabbalokānukampati
                Uddhaṃ adho ca tiriyañca        appamāṇena sabbaso.
     [188] Appamāṇaṃ hitaṃ cittaṃ         paripuṇṇaṃ subhāvitaṃ
                yaṃ pamāṇaṃ kataṃ 1- kammaṃ      na taṃ tatrāvasissatīti.
                            Arakajātakaṃ navamaṃ.
                                  --------
                        10 Kakaṇṭakajātakaṃ
     [189] Nāyaṃ pure unnamati 2-       toraṇagge kakaṇṭako
                mahosadha vijānāhi              kena thaddho kakaṇṭako.
     [190] Aladdhapubbaṃ laddhāna          aḍḍhamāsaṃ kakaṇṭako
                atimaññati rājānaṃ            vedehaṃ mithilaggahanti.
                      Kakaṇṭakajātakaṃ dasamaṃ.
                      Santhavavaggo dutiyo.
                              ---------
                          Tassuddānaṃ
               atha indasamāna sapaṇṇakuṭi
               susimuttama gijjha jalābujako
               upasāḷhaka bhikkhu salāpavaro
               atha mettavaro dasa puṇṇamāti.
                             ---------
@Footnote: 1 Ma. pamāṇakataṃ .  2 Ma. uṇṇamati.
                     3 Kalyāṇadhammavaggo 1-
                      1 kalyāṇadhammajātakaṃ
     [191] Kalyāṇadhammoti yadā janinda
                    loke samaññaṃ anupāpuṇāti
                    tasmā na hiyyetha naro sapañño
                    hiriyāpi santo dhuramādiyanti.
     [192] Sāyaṃ samaññā idha majja pattā
                    kalyāṇadhammoti janinda loke
                    tāhaṃ samekkhaṃ idha pabbajissaṃ
                    na hi matthi chando idha kāmabhogeti.
                    Kalyāṇadhammajātakaṃ paṭhamaṃ.
                        ----------
                        2 Daddarajātakaṃ
     [193] Ko nu saddena mahatā         abhinādeti daddaraṃ
                taṃ 2- sīhā nappaṭinadanti   ko nāmeso migābhibhū 3-.
     [194] Adhamo migajātānaṃ             sigālo tāta vassati
                jātimassa jigucchantā         tuṇhī sīhā samacchareti.
                       Daddarajātakaṃ dutiyaṃ.
                               ---------
@Footnote: 1 Ma. kalyāṇavaggo .  2 Sī. Yu. kiṃ .  3 Sī. Ma. migādhibhū.
                         3 Makkaṭajātakaṃ
     [195] Tāta māṇavako eso       tālamūlaṃ apassito
                agārakañcidaṃ atthi          handa demassagārakaṃ.
     [196] Mā kho taṃ tāta pakkosi     dūseyya no agārakaṃ
                netādisaṃ mukhaṃ hoti          brāhmaṇassa susīlinoti.
                        Makkaṭajātakaṃ tatiyaṃ.
                                 ---------
                       4 Dubbhiyamakkaṭajātakaṃ
     [197] Adamha te vāri bahuttarūpaṃ 1-
                    ghammābhitattassa pipāsitassa
                    sodāni pitvāna kikiṃ 2- karosi
                    na saṅgamo pāpajanena seyyo.
     [198] Ko te suto vā diṭṭho vā    sīlavā nāma makkaṭo
                idāni kho taṃ ohaccaṃ 3-     esā asmākadhammatāti.
                      Dubbhiyamakkaṭajātakaṃ catutthaṃ.
                          ----------
                      5 Ādiccupaṭṭhānajātakaṃ
     [199] Sabbesu kira bhūtesu           santi sīlasamāhitā
                passa sākhamigaṃ jammaṃ         ādiccamupatiṭṭhati.
     [200] Nāssa sīlaṃ vijānātha        anaññāya pasaṃsatha
@Footnote: 1 Ma. pahūtarūpaṃ .  2 Ma. kidhiṃ .  3 Ma. ohacchaṃ.
                Aggihutañca ūhanaṃ 1-       dve ca bhinnā kamaṇḍalūti.
                     Ādiccupaṭṭhānajātakaṃ pañcamaṃ.
                                  ---------
                        6 Kaḷāyamuṭṭhijātakaṃ
     [201] Bālo vatāyaṃ dumasākhagocaro
                    paññā janinda nayimassa vijjati
                    kaḷāyamuṭṭhiṃ avakiriya kevalaṃ
                    ekaṃ kaḷāyaṃ patitaṃ gavesati.
     [202] Evameva mayaṃ rāja              ye caññe atilobhino
                appena bahuṃ jeyyāma 2-   kaḷāyeneva vānaroti.
                       Kaḷāyamuṭṭhijātakaṃ chaṭṭhaṃ.
                          --------
                         7 Tindukajātakaṃ
     [203] Dhanuhatthakalāpehi             nettiṃsavaradhāribhi
                samantā parikiṇṇamhā     kathaṃ mokkho bhavissati.
     [204] Appeva bahukiccānaṃ          attho jāyetha koci naṃ
                atthi rukkhassa acchinnaṃ      khajja taññeva 3- tindukanti.
                        Tindukajātakaṃ sattamaṃ.
                                   ---------
@Footnote: 1 Ma. uhannaṃ. Yu. ūhanti .  2 Ma. jiyyāma .  3 Ma. khajjathaññeva.
                              8 Kacchapajātakaṃ
     [205] Janitaṃ me bhavitaṃ me            iti paṅke avassayiṃ
                taṃ maṃ paṅko ajjhabhavi        yathā dubbalakaṃ tathā
                taṃ taṃ vadāmi bhaggava          suṇohi vacanaṃ mama.
     [206] Gāme vā yadivāraññe    sukhaṃ yatrādhigacchati
                taṃ janitaṃ bhavitañca            purisassa pajānato
                yahiṃ jīve tahiṃ gacche          na niketahato siyāti.
                            Kacchapajātakaṃ aṭṭhamaṃ.
                                    --------
                               9 Satadhammajātakaṃ
     [207] Tañca appañca ucchiṭṭhaṃ     tañca kicchena no adā
                sohaṃ brāhmaṇajātiko       yaṃ bhuttaṃ tampi uggataṃ.
     [208] Evaṃ dhammaṃ niraṅkatvā          yo adhammena jīvati
                satadhammova lābhena             laddhenāpi na nandatīti.
                          Satadhammajātakaṃ navamaṃ.
                                   ---------
                        10 Duddadajātakaṃ
     [209] Duddadaṃ dadamānānaṃ            dukkaraṃ kammakubbataṃ
                asanto nānukubbanti         sataṃ dhammo duranvayo.
     [210] Tasmā satañca asatañca       nānā hoti ito gati
                Asanto nirayaṃ yanti              santo saggaparāyanāti.
                       Duddadajātakaṃ dasamaṃ.
                     Kalyāṇadhammavaggo tatiyo.
                             ----------
                           Tassuddānaṃ
                susamañña migādhibhū māṇavako
                vāribahutarūpādiccupaṭṭhānā
                sakaḷāya satinduka paṅka puna
                satadhamma sududdadakena dasa.
                              ---------
                         4 Asadisavaggo
                         1 asadisajātakaṃ
     [211] Dhanuggaho asadiso            rājaputto mahabbalo
                dūre pātī akkhaṇavedhī        mahākāyappadālano.
     [212] Sabbāmitte raṇaṃ katvā    na ca kiñci viheṭhayi
                bhātaraṃ sotthiṃ katvāna       saññamaṃ ajjhupāgamīti.
                        Asadisajātakaṃ paṭhamaṃ.
                                   ---------
                       2 Saṅgāmāvacarajātakaṃ
     [213] Saṅgāmāvacaro sūro           balavā iti vissuto
                Kinnu toraṇamāsajja          paṭikkamasi kuñjara.
     [214] Omadda khippaṃ palīghaṃ          esikāni ca ubbaha 1-
                toraṇāni ca madditvā        khippaṃ pavisa kuñjarāti.
                      Saṅgāmāvacarajātakaṃ dutiyaṃ.
                                 ----------
                        3 Vālodakajātakaṃ
     [215] Vālodakaṃ apparasaṃ nihīnaṃ
                    pitvā mado jāyati gadrabhānaṃ
                    imañca pitvāna rasaṃ paṇītaṃ
                    mado na sañjāyati sindhavānaṃ.
     [216] Appampivitvāna nihīnajacco
                    so majjatī tena janinda phuṭṭho 2-
                    dhorayhasīlī ca kulamhi jāto
                    na majjatī aggarasaṃ pivitvāti.
                        Vālodakajātakaṃ tatiyaṃ.
                                 ---------
                         4 Giridattajātakaṃ
     [217] Dūsito giridattena 3-        hayo sāmassa paṇḍavo
                porāṇaṃ pakatiṃ hitvā         tassevānuvidhiyyati.
@Footnote: 1 Ma. abbaha .  2 Ma. puṭṭho .  3 Yu. giridantena.
     [218] Sace ca tanujo poso           siṅgārākārakappito 1-
                ānane taṃ gahetvāna         maṇḍale parivattaye
                khippameva pahantvāna        tassevānuvidhiyyatīti.
                       Giridattajātakaṃ catutthaṃ.
                                 --------
                         5 Anabhiratijātakaṃ
     [219] Yathodake āvile appasanne
                    na passati sippikasambukañca
                    sakkharaṃ vālukaṃ macchagumbaṃ
                    evaṃ āvilamhi citte
                    na so passati attadatthaṃ paratthaṃ.
     [220] Yathodake acche vippasanne
                    so passati sippikasambukañca
                    sakkharaṃ vālukaṃ macchagumbaṃ
                    evaṃ anāvilamhi citte
                    so passati attadatthaṃ paratthanti.
                       Anabhiratijātakaṃ pañcamaṃ.
                          --------
@Footnote: 1 Sī. Ma. sikharākārakappito.
                        6 Dadhivāhanajātakaṃ
     [221] Vaṇṇagandharasūpeto         amboyaṃ ahuvā pure
                 tameva pūjaṃ labhamāno       kenambo kaṭukapphalo.
     [222] Pucimandaparivāro            ambo te dadhivāhana
                 mūlaṃ mūlena saṃsaṭṭhaṃ          sākhā sākhaṃ nisevare 1-
                 asātasannivāsena         tenambo kaṭukapphaloti.
                       Dadhivāhanajātakaṃ chaṭṭhaṃ.
                                  ---------
                         7 Catumaṭṭhajātakaṃ
     [223] Ucce viṭapimāruyha             mantayavho rahogatā
                 nīce oruyha mantavho        migarājāpi sossati.
     [224] Yaṃ supaṇṇo supaṇṇena 2-   devo devena mantaye
                 kiṃ tattha 3- catumaṭṭhassa       vilaṃ pavisa jambukāti.
                       Catumaṭṭhajātakaṃ sattamaṃ.
                                  ---------
                        8 Sīhakotthukajātakaṃ
     [225] Sīhaṅguli sīhanakho              sīhapādappatiṭṭhito
                 so sīho sīhasaṅghamhi        eko nadati aññathā.
@Footnote: 1 Ma. nivīsare .   2 Ma. yaṃ suvaṇṇo suvaṇṇena .  3 Ma. kiṃtettha.
     [226] Mā tvaṃ nadi rājaputta        appasaddo vane vasa
                 sarena kho taṃ jāneyyuṃ        na hi te pettiko saroti.
                      Sīhakotthukajātakaṃ aṭṭhamaṃ
                                 ----------
                         9 sīhacammajātakaṃ
     [227] Netaṃ sīhassa naditaṃ            na bayagghassa na dīpino
                 pāruto sīhacammena         jammo nadati gadrabho.
     [228] Cirampikho taṃ khādeyya        gadrabho haritaṃ yavaṃ
                 pāruto sīhacammena          ravamānova dūsayīti.
                        Sīhacammajātakaṃ navamaṃ.
                                  --------
                        10 Sīlānisaṃsajātakaṃ
     [229] Passa saddhāya sīlassa       cāgassa ca ayaṃ phalaṃ
                 nāgo nāvāya vaṇṇena   saddhaṃ vahatupāsakaṃ.
     [230] Sabbhireva samāsetha           sabbhi kubbetha santhavaṃ
                 sataṃ hi sannivāsena          sotthiṃ gacchati nhāpitoti.
                      Sīlānisaṃsajātakaṃ dasamaṃ.
                      Asadisavaggo catuttho.
                             ---------
                           Tassuddānaṃ
               dhanuggaha kuñjara apparaso
               giridatta manāvilacittavaraṃ
               dadhivāhana jambuka sīhanakho
               haritayava nāgavarena dasa.
                              ---------
                          5 Ruhakavaggo
                          1 ruhakajātakaṃ
     [231] Ambho 1- ruhaka chinnāpi        jiyā sandhiyyate puna
                 sandhiyassu purāṇiyā            mā kodhassa vasaṃ gami.
     [232] Vijjamānesu (mudu) vākesu 2- vijjamānesu kārisu
                 aññaṃ jiyaṃ karissāmi            alaññeva purāṇiyāti.
                        Ruhakajātakaṃ paṭhamaṃ.
                                 ---------
                       2 Sirikāḷakaṇṇijātakaṃ
     [233] Itthī siyā rūpavatī             sā ca sīlavatī siyā
                 puriso taṃ na iccheyya        saddahāsi mahosadha.
     [234] Saddahāmi mahārāja         puriso dubbhago siyā
@Footnote: 1 Sī. Ma. api .  2 Sī. vijjamānāsu maruvāsu. Yu. vijjamānāsu marūdvāsu.
                 Sirī ca kāḷakaṇṇī ca          na samenti kudācananti.
                      Sirikāḷakaṇṇijātakaṃ dutiyaṃ.
                                  --------
                        3 Cullapadumajātakaṃ
     [235] Ayameva sā ayampi 1- so anañño
                     ayameva so hatthacchinno anañño
                     yamāha komāripatiko 2- mamanti
                     vajjhitthiyo natthi itthīsu saccaṃ.
     [236] Imañca jammaṃ musalena hantvā
                     luddaṃ chavaṃ paradārūpaseviṃ
                     imissā ca naṃ pāpapatibbatāya
                     jīvantiyā chindatha kaṇṇanāsanti.
                       Cullapadumajātakaṃ tatiyaṃ.
                                 --------
                         4 Maṇicorajātakaṃ
     [237] Na santi devā pavasanti nūna
                     na hi nūna santi idha lokapālā
                     sahasā karontānamasaññatānaṃ
                     na hi nūna santi 3- paṭisedhitāro.
     [238] Akāle vassatī tassa         kāle tassa na vassati
@Footnote: 1 Ma. ahampi .  2 Ma. komārapatī .  3 Ma. santī.
                 Saggā ca cavati ṭhānā         nanu so tāvatā hatoti.
                       Maṇicorajātakaṃ catutthaṃ.
                                  --------
                       5 Pabbatūpattharajātakaṃ
     [239] Pabbatūpatthare 1- ramme   jātā pokkharaṇī sivā
                 taṃ sigālo apāpāsi 2-   jānaṃ sīhena rakkhitaṃ.
     [240] Pivanti ce mahārāja         sāpadāni mahānadiṃ
                 na tena anadī hoti          khamassu yadi te piyāti.
                      Pabbatūpattharajātakaṃ pañcamaṃ.
                                 ----------
                        6 Valāhakassajātakaṃ
     [241] Ye na kāhanti ovādaṃ        narā buddhena desitaṃ
                byasanaṃ te gamissanti         rakkhasīhiva vāṇijā.
     [242] Ye ca kāhanti ovādaṃ        narā buddhena desitaṃ
                sotthiṃ pāraṃ gamissanti        valāheneva vāṇijāti.
                       Valāhakassajātakaṃ chaṭṭhaṃ.
                                  ---------
                        7 Mittāmittajātakaṃ
     [243] Na naṃ umhayate disvā         na ca naṃ paṭinandati
                 cakkhūni cassa na dadāti       paṭilomañca vattati.
@Footnote: 1 Sī. Yu. pabbatapatthare .  2 Ma. apāpāyi.
     [244] Ete bhavanti ākārā        amittasmiṃ patiṭṭhitā
                 yehi amittaṃ jāneyya        disvā sutvā ca paṇḍitoti.
                      Mittāmittajātakaṃ sattamaṃ.
                              ---------
                          8 Rādhajātakaṃ
     [245] Pavāsā āgato tāta        idāni na cirāgato
                 kacci nu tāta te mātā     na aññamupasevati.
     [246] Na kho panetaṃ subhaṇaṃ            giraṃ saccūpasañhitaṃ
                 sayetha poṭṭhapādova         mummare upakūsitoti 1-.
                        Rādhajātakaṃ aṭṭhamaṃ.
                               --------
                         9 Gahapatijātakaṃ
     [247] Ubhayaṃ me na khamati                ubhayaṃ me na ruccati
                yā cāyaṃ koṭṭhamotiṇṇā    na dassaṃ 2- iti bhāsati.
     [248] Taṃ taṃ gāmapati brūmi             kadare appasmiṃ jīvite
                dve māse saṅgaraṃ 3- katvā  maṃsaṃ jaraggavaṃ kisaṃ
                appattakāle codesi          tampi mayhaṃ na ruccatīti.
                        Gahapatijātakaṃ navamaṃ.
                                 --------
@Footnote: 1 Ma. mummure upakūthitoti .  2 Ma. nāddasaṃ .  3 Sī. Yu. kāraṃ katvā.
                        10 Sādhusīlajātakaṃ
     [249] Sarīradabyaṃ vuḍḍhabyaṃ           sojaccaṃ sādhusīliyaṃ
                 brāhmaṇanteva pucchāma   kinnu 1- tesaṃ vanimhase 2-.
     [250] Attho atthi sarīrasmiṃ          vuḍḍhabyassa namo kare
                 attho atthi sujātasmiṃ       sīlaṃ asmāka ruccatīti.
                        Sādhusīlajātakaṃ dasamaṃ
                        ruhakavaggo pañcamo.
                             ---------
                           Tassuddānaṃ
               apiruhaka rūpavatī musalo
               pavasanti sapañcamapokkharaṇī
               atha muttimavāṇija umhayate
               ciraāgata koṭṭha sarīra dasa.
                                ---------
                         6 Nataṃdaḷhavaggo
                       1 bandhanāgārajātakaṃ
     [251] Na taṃ daḷhaṃ bandhanamāhu dhīrā
                     yadāyasaṃ dārujapabbajañca
                     sārattarattā maṇikuṇḍalesu
@Footnote: 1 Ma. kannu .  2 Ma. vaṇimhase.
                     Puttesu dāresu ca yā apekkhā.
     [252] Etaṃ daḷhaṃ bandhanamāhu dhīrā
                     ohārinaṃ sithiladuppamuñcaṃ 1-
                     etampi chetvāna vajanti dhīrā
                     anapekkhino kāmasukhaṃ pahāyāti.
                        Bandhanāgārajātakaṃ paṭhamaṃ.
                                 --------
                          2 Keḷisīlajātakaṃ
     [253] Haṃsā koñcā mayūrā ca       hatthiyo pasadā migā
                 sabbe sīhassa bhāyanti      natthi kāyasmi tulyatā.
     [254] Evameva manussesu              daharo cepi paññavā
                 so hi tattha mahā hoti        neva bālo sarīravāti.
                        Keḷisīlajātakaṃ dutiyaṃ.
                                  ---------
                       3 Khandhaparittajātakaṃ 2-
     [255] Virūpakkhehi me mettaṃ           mettaṃ erāpathehi me
                 chabyāputtehi me mettaṃ     mettaṃ kaṇhāgotamakehi ca
                 apādakehi me mettaṃ         mettaṃ dipādakehi me
                 catuppadehi me mettaṃ         mettaṃ bahuppadehi me
                 mā maṃ apādako hiṃsi          mā maṃ hiṃsi dipādako
@Footnote: 1 Ma. sithilaṃ duppamuñcaṃ .  2 Ma. khaṇḍajātakaṃ.
                 Mā maṃ catuppado hiṃsi            mā maṃ hiṃsi bahuppado
                 sabbe sattā sabbe pāṇā  sabbe bhūtā ca kevalā
                 sabbe bhadrāni passantu       mā kiñci 1- pāpamāgamā.
     [256]    Appamāṇo   buddho   appamāṇo   dhammo   appamāṇo
saṅgho   pamāṇavantāni   siriṃsapāni   ahi   vicchikā   satapadī   uṇṇānābhī
sarabū   mūsikā   katā   me   rakkhā   katā   me  parittā  paṭikkamantu
bhūtāni sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti.
                      Khandhaparittajātakaṃ tatiyaṃ.
                              ---------
                          4 Vīrakajātakaṃ
     [257] Api vīraka passesi            sakuṇaṃ mañjubhāṇakaṃ
                 mayūragīvasaṅkāsaṃ             patiṃ mayhaṃ saviṭṭhakaṃ.
     [258] Udakathalacarassa pakkhino
                     niccaṃ āmakamacchabhojino
                     tassānukaraṃ saviṭṭhako
                     sevālehi paliguṇṭhito matoti.
                        Vīrakajātakaṃ catutthaṃ.
                               ---------
                        5 Gaṅgeyyajātakaṃ
     [259] Sobhanti macchā gaṅgeyyā 2-  atho sobhanti 2- yāmunā
@Footnote: 1 Ma. mā kañci .  2 Ma. sobhati maccho gaṅgeyyā atho sobhati yāmuno.
                 Catuppadāyaṃ puriso           nigrodhaparimaṇḍalo
                 īsakāyatagīvo ca              sabbeva atirocati.
     [260] Yaṃ pucchito na taṃ akkhā 1-  aññaṃ akkhāti 2- pucchito
                 attappasaṃsako poso        nāyaṃ asmāka ruccatīti.
                        Gaṅgeyyajātakaṃ pañcamaṃ.
                                  ----------
                        6 Kuruṅgamigajātakaṃ
     [261] Iṅgha vaddhamayaṃ 3- pāsaṃ     chinda dantehi kacchapa
                ahaṃ tathā karissāmi          yathā nehiti luddako.
     [262] Kacchapo pāvisī vāriṃ         kuruṅgo pāvisī vanaṃ
                 satapatto dumaggamhā     dūre putte apānayīti.
                       Kuruṅgamigajātakaṃ chaṭṭhaṃ.
                         ----------
                         7 Assakajātakaṃ
     [263] Ayamassakarājena             deso vicarito mayā
                anukāmayakāmena 4-        piyena patinā saha.
     [264] Navena sukhadukkhena             porāṇaṃ apithiyyati 5-
                 tasmā assakaraññāva   kīṭo piyataro mamanti.
                        Assakajātakaṃ sattamaṃ.
                          ---------
@Footnote: 1-2 Ma. akkhāsi .  3 Ma. vaṭṭamayaṃ .  4 Sī. Yu. anukāmayānukāmena.
@5 Ma. apidhiyyati.
                       8 Suṃsumārajātakaṃ 1-
     [265] Alametehi ambehi           jambūhi panasehi ca
                 yāni pāraṃ samuddassa       varaṃ mayhaṃ udumbaro.
     [266] Mahatī vata te bondi          na ca paññā tadūpikā
                 suṃsumāra 2- vañcito mesi  gacchadāni yathāsukhanti.
                       Suṃsumārajātakaṃ aṭṭhamaṃ.
                          ---------
                        9 Kakkarajātakaṃ 3-
     [267] Diṭṭhā mayā vane rukkhā      assakaṇṇā vibhedakā 4-
                 na tāni evaṃ sakkanti        yathā tvaṃ rukkhaṃ sakkasi.
     [268] Purāṇakakkaro 5- ayaṃ        bhetvā pañjaramāgato
                 kusalo vālapāsānaṃ           apakkamati bhāsatīti.
                        Kakkarajātakaṃ navamaṃ.
                          ---------
                        10 Kandagalakajātakaṃ
     [269] Ambho ko nāmayaṃ rukkho      sinnapatto 6- sakaṇṭako
                 yattha ekappahārena         uttamaṅgaṃ visāṭitaṃ 7-.
     [270] Acāri vatāyaṃ vitudaṃ vanāni
                   kaṭṭhaṅgarukkhesu asārakesu
@Footnote: 1 Ma. susu ... .  2 susumāra .  3 Ma. kukkuṭajātakaṃ .  4 Ma. sabbattha vibhīṭakā.
@5 Ma. purāṇakukkuṭo .  6 Sī. Yu. sīnapatto .  7 Ma. vibhijjitaṃ.
                   Athāsadā khadiraṃ jātasāraṃ
                   yatthabbhidā garuḷo uttamaṅganti.
                     Kandagalakajātakaṃ dasamaṃ.
                     Nataṃdaḷhavaggo chaṭṭho.
                            ---------
                          Tassuddānaṃ
                   daḷhabandhana haṃsavaro ca puna
                   virūpakkha saviṭṭhaka macchavaro
                   sakuruṅga saassaka ambavaro
                   puna kukkuṭako garuḷena dasa.
                              ---------
                      7 Bīraṇatthambhakavaggo
                       1 somadattajātakaṃ
     [271] Akāsi yoggaṃ dhuvamappamatto
                     saṃvaccharaṃ bīraṇatthambhakasmiṃ
                     byākāsi aññaṃ 1- parisaṃ vigayha
                     na niyyamo tāyati appapaññaṃ.
     [272] Dvayaṃ yācanako tāta         somadatta nigacchati
@Footnote: 1 Sī. Ma. saññaṃ.
                 Alābhaṃ dhanalābhaṃ vā          evaṃ dhammā hi yācanāti.
                       Somadattajātakaṃ paṭhamaṃ.
                                  ---------
                       2 Ucchiṭṭhabhattajātakaṃ
     [273] Añño uparimo vaṇṇo       añño vaṇṇo ca heṭṭhimo
                 brāhmaṇi tveva pucchāmi    kiṃ heṭṭhā kiñca uppari.
     [274] Ahaṃ naṭosmi bhaddante         bhikkhakosmi idhāgato
                 ayaṃ hi koṭṭhamotiṇṇo        ayaṃ so yaṃ gavesasīti.
                       Ucchiṭṭhabhattajātakaṃ dutiyaṃ.
                                 ---------
                          3 Bharurājajātakaṃ 1-
     [275] Isīnamantaraṃ katvā            bharurājāti 2- me sutaṃ
                 ucchinno saha raṭṭhehi 3-   sa rājā vibhavaṃ gato.
     [276] Tasmā hi chandāgamanaṃ        nappasaṃsanti paṇḍitā
                 aduṭṭhacitto bhāseyya      giraṃ saccūpasañhitanti.
                        Bharurājajātakaṃ tatiyaṃ.
                                  ---------
                         4 Puṇṇanadījātakaṃ
     [277] Puṇṇaṃ nadiṃ yena ca peyyamāhu
@Footnote: 1 Ma. kurujātakaṃ .  2 Ma. kururājāti .  3 Yu. raṭṭhena.
                     Jātaṃ yavaṃ yena ca guyhamāhu
                     dūraṃ gataṃ yena ca avhayanti
                     so tyābhato handa ca bhuñja brāhmaṇa.
     [278] Yato maṃ saratī rājā         vāyasampi pahetave
                 haṃsā koñcā mayūrā ca   asatiyeva pāpiyāti.
                       Puṇṇanadījātakaṃ catutthaṃ.
                                  --------
                            5 Kacchapajātakaṃ
     [279] Avadhi vata attānaṃ           kacchapova pabyāharaṃ 1-
                 suggahitasmiṃ kaṭṭhasmiṃ     vācāya sakiyā vadhi.
     [280] Etampi disvā naravīraseṭṭha
                    vācaṃ pamuñce kusalaṃ nātivelaṃ
                 passasi bahubhāṇena        kacchapaṃ byasanaṃ gatanti.
                       Kacchapajātakaṃ pañcamaṃ.
                               --------
                         6 Macchajātakaṃ
     [281] Na māyamaggi tapati           na sūlo sādhu tacchito
                yañca maṃ maññate macchī    aññaṃ so ratiyā gato.
@Footnote: 1 Sī. Ma. kacchapo vayāharaṃ giraṃ.
     [282] So maṃ dahati rāgaggi         cittañcūpatapeti maṃ
                 jālino muñcathayirā maṃ     na kāme haññate kvacīti.
                          Macchajātakaṃ chaṭṭhaṃ.
                                 --------
                          7 Seggujātakaṃ
     [283] Sabbo loko attamano ahosi
                     akovidā gāmadhammassa seggu
                     komāriko nāma tavajja dhammo
                     yaṃ tvaṃ gahitā pavane parodasi.
     [284] Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ
                     so me pitā dubbhi vane karoti
                     sā kassa kandāmi vanassa majjhe
                     yo tāyitā so sahasā karotīti.
                       Seggujātakaṃ sattamaṃ.
                                 --------
                        8 Kūṭavāṇijajātakaṃ
     [285] Saṭhassa sāṭheyyamidaṃ sucintitaṃ
                     paccoḍḍitaṃ paṭikūṭassa kūṭaṃ
                     phālaṃ ce khādeyyuṃ 1- mūsikā
                     kasmā kumāraṃ kulalā no hareyyuṃ.
@Footnote: 1 Sī. Yu. adeyyuṃ.
     [286] Kūṭassa hi santi kūṭakūṭā
                     bhavati paro 1- nikatino nikatyā
                     dehi puttanaṭṭha phālanaṭṭhassa phālaṃ
                     mā te puttamahāsi phālanaṭṭhoti.
                       Kūṭavāṇijajātakaṃ aṭṭhamaṃ.
                                 ---------
                            9 Garahitajātakaṃ
     [287] Hiraññaṃ me suvaṇṇaṃ me      esā rattindivā kathā
                 dummedhānaṃ manussānaṃ       ariyadhammaṃ apassataṃ
     [288] Dve dve gahapatayo gehe    eko tattha amassuko
                 lambatthano veṇikato        atho aṅkitakaṇṇako
                 kīto dhanena bahunā           so taṃ vitudate jananti.
                           Garahitajātakaṃ navamaṃ.
                                  --------
                        10 Dhammaddhajajātakaṃ
     [289] Sukhaṃ jīvitarūposi                    raṭṭhā vivanamāgato
                 so ekako (araññasmiṃ) 2-  rukkhamūle kapaṇo viya jhāyasi.
     [290] Sukhaṃ jīvitarūposmi                  raṭṭhā vivanamāgato
                 so ekako (araññasmiṃ) 2-  rukkhamūle kapaṇo viya jhāyāmi
@Footnote: 1 Ma. bhavati cāpi .  2 Ma. ayaṃ pāṭho natthi.
               Sataṃ dhammaṃ anussaranti.
               Dhammaddhajajātakaṃ dasamaṃ.
               Bīraṇatthambhakavaggo sattamo.
                             --------
                           Tassuddānaṃ
               atha bīraṇatthambhavaro ca naṭo
               kururājavaruttama puṇṇanadī
               bahubhāṇi aggi pavane mūsikā
               saha lambatthano kapaṇena dasa.
                          ---------
                         8 Kāsāvavaggo
                         1 kāsāvajātakaṃ
     [291] Anikkasāvo kāsāvaṃ         yo vatthaṃ paridahissati
                 apeto damasaccena           na so kāsāvamarahati.
     [292] Yo ca vantakasāvassa          sīlesu susamāhito
                 upeto damasaccena           sa ve kāsāvamarahatīti.
                       Kāsāvajātakaṃ paṭhamaṃ.
                          --------
                       2 Cullanandiyajātakaṃ
     [293] Idaṃ tadācariyavaco             pārāsariyo yadābravi 1-
                 mā su tvaṃ akari 2- pāpaṃ    yaṃ tvaṃ pacchā katantape.
     [294] Yāni karoti puriso             tāni attani passati
                 kalyāṇakārī kalyāṇaṃ      pāpakārī ca pāpakaṃ
                 yādisaṃ vapate bījaṃ             tādisaṃ harate phalanti.
                      Cullanandiyajātakaṃ dutiyaṃ.
                               ---------
                        3 Puṭabhattajātakaṃ
     [295] Name namantassa bhaje bhajantaṃ
                     kiccānukubbassa kareyya kiccaṃ
                     nānatthakāmassa kareyya atthaṃ
                     asambhajantampi na sambhajeyya.
     [296] Caje cajantaṃ vanathaṃ na kayirā
                     apetacittena na sambhajeyya
                     dijo dumaṃ khīṇaphalaṃva ñatvā
                     aññaṃ samekkheyya mahā hi lokoti.
                      Puṭabhattajātakaṃ tatiyaṃ.
                                --------
@Footnote: 1 Ma. yadabravi .  2 Sī. Yu. akarā.
                        4 Kumbhīlajātakaṃ
     [297] Yassete caturo dhammā       guṇā paramabhaddakā 1-
                 saccaṃ dhammo dhiti cāgo      diṭṭhaṃ so ativattati.
     [298] Yassa cete na vijjanti       guṇā paramabhaddakā
                 saccaṃ dhammo dhiti cāgo     diṭṭhaṃ so nātivattatīti.
                      Kumbhīlajātakaṃ catutthaṃ.
                         ---------
                       5 Khantivaṇṇanajātakaṃ
     [299] Atthi me puriso deva          sabbakiccesu byāvaṭo
                 tassa cekoparādhatthi         tattha tvaṃ kinti maññasi.
     [300] Amhākaṃ atthi 2- puriso    ediso idha vijjati
                 dullabho aṅgasampanno     khanti asmāka ruccatīti.
                      Khantivaṇṇanajātakaṃ pañcamaṃ.
                                 --------



             The Pali Tipitaka in Roman Character Volume 27 page 1-85. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=1&items=2549              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=1&items=2549&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1&items=2549              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1&items=2549              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=1              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :