ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                                     2 Juṇhajātakaṃ
     [1504] Suṇohi mayhaṃ vacanaṃ janinda
                       atthena juṇhamhi idhānupatto
                       na brāhmaṇe addhike tiṭṭhamāne
                       gantabbamāhu dvipadānaseṭṭha 4-.
@Footnote: 1 Sī. mutto dāmātu kuñjaro .  Ma. muttamādāya kuñjaro .  2 Sī. vissamitvāna.
@Ma. assāsayitvā .  3 Sī. Ma. naliniṃ .  4 Ma. dvipadinda seṭṭha.
     [1505] Suṇomi tiṭṭhāmi vadehi brahme
                       yenāpi 1- atthena idhānupatto
                       kaṃ vā tvamatthaṃ mayi patthayāno
                       idhāgamā brahme tadiṅgha brūhi.
     [1506] Dadāhi me gāmavarāni pañca
                       dāsīsataṃ satta gavaṃsatāni
                       parosahassañca suvaṇṇanikkhe
                       bhariyā ca me sādisī dve dadāhi.
     [1507] Tapo nu te brāhmaṇa bhiṃsarūpo
                       mantā nu te brāhmaṇa cittarūpā
                       yakkhā nu 2- te assavā santi keci
                       atthaṃ vā me abhijānāsi kattaṃ.
     [1508] Na me tapo atthi na cāpi mantā
                       yakkhāpi me assavā natthi keci
                       atthaṃpi te nābhijānāmi kattaṃ
                       pubbeva kho 3- saṅgatimattamāsi.
     [1509] Paṭhamaṃ idaṃ dassanaṃ jānato me
                       na tābhijānāmi ito puratthā
                       akkhāhi me pucchito etamatthaṃ
                       kadā kuhiṃ vā ahu saṅgamo no.
@Footnote: 1 Ma. yenāsi .  2 Sī. Yu. yakkhāva .  3 Ma. pubbe ca kho.
     [1510] Gandhārarājassa puramhi ramme
                       avasimhase takkasilāya deva
                       tatthandhakāramhi timissakāyaṃ 1-
                       aṃsena aṃsaṃ samaghaṭṭayimhā
                       te tattha ṭhatvāna ubho janinda
                       sārāṇiyaṃ vītisārimha 2- tattha
                       sāyeva no saṅgatimattamāsi
                       tato na pacchā na pure kadāci 3-.
     [1511] Yadākadāci manujesu brahme
                       samāgamo sappurisena hoti
                       na paṇḍitā saṅgatisanthavāni
                       pubbe kataṃ vāpi vināsayanti.
     [1512] Bālā ca kho saṅgatisanthavāni
                       pubbe kataṃ vāpi vināsayanti
                       bahuṃpi bālesu kataṃ vinassati
                       tathāhi bālā akataññurūpā.
     [1513] Dhīrā ca kho saṅgatisanthavāni
                       pubbe kataṃ vāpi na nāsayanti
                       appaṃpi dhīresu kataṃ na nassati
                       tathāhi dhīrā sukataññurūpā
@Footnote: 1 Ma. timīsikāyaṃ .  2 Ma. vītisārayimha .  3 Ma. ahosi.
                       Dadāmi te gāmavarāni pañca
                       dāsīsataṃ satta gavaṃsatāni
                       parosahassañca suvaṇṇanikkhe
                       bhariyā ca te sādisī dve dadāmi.
     [1514] Evaṃ sataṃ hoti samecca rāja
                       nakkhattarājāriva tārakānaṃ
                       āpūratī kāsipatī yathā ahaṃ 1-
                       tayā hi 2- me saṅgamo ajja laddhoti.
                            Juṇhajātakaṃ dutiyaṃ.
                                     --------



             The Pali Tipitaka in Roman Character Volume 27 page 304-307. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=1504&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=1504&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1504&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1504&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=151              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :