ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                                       7 Akittijātakaṃ
     [1806] Akittiṃ disvāna sammantaṃ    sakko bhūtapatī bravi
                  kiṃ patthayaṃ mahābrahme       eko sammasi ghammani.
     [1807] Dukkho punabbhavo sakka       sarīrassa ca bhedanaṃ
                  sammohamaraṇaṃ dukkhaṃ           tasmā sammāmi vāsava.
     [1808] Etasmiṃ te sulapite            paṭirūpe subhāsite
                  varaṃ kassapa te dammi           yaṅkiñci manasicchasi.
     [1809] Varañce me ado sakka        sabbabhūtānamissara
                  yena putte ca dāre ca        dhanadhaññaṃ piyāni ca
                  laddhā narā na tappanti     so lobho na mayī vase.
     [1810] Etasmiṃ te sulapite           paṭirūpe subhāsite
                  varaṃ kassapa te dammi          yaṅkiñci manasicchasi.
     [1811] Varañce me ado sakka        sabbabhūtānamissara
                  khettaṃ vatthuṃ hiraññañca     gavāssaṃ dāsaporisaṃ
                  yena jātena jīyanti          so doso na mayī vase.
     [1812] Etasmiṃ te sulapite           paṭirūpe subhāsite
                  Varaṃ kassapa te dammi           yaṅkiñci manasicchasi.
     [1813] Varañce me ado sakka        sabbabhūtānamissara
                  bālaṃ na passe na suṇe       na ca bālena saṃvase
                  bālenallāpasallāpaṃ        na kare na ca rocaye.
     [1814] Kinnu te akaraṃ bālo          vada kassapa kāraṇaṃ
                  kena kassapa bālassa         dassanaṃ nābhikaṅkhasi.
     [1815] Anayaṃ nayati dummedho          adhurāyaṃ niyuñjati
                  dunnayo seyyaso hoti       sammā vutto pakuppati
                  vinayaṃ so na jānāti           sādhu tassa adassanaṃ.
     [1816] Etasmiṃ te sulapite            paṭirūpe subhāsite
                  varaṃ kassapa te dammi           yaṅkiñci manasicchasi.
     [1817] Varañce me ado sakka        sabbabhūtānamissara
                  dhīraṃ passe suṇe dhīraṃ            dhīrena saha saṃvase
                  dhīrenallāpasallāpaṃ          taṃ kare tañca rocaye.
     [1818] Kinnu te akaraṃ dhīro            vada kassapa kāraṇaṃ
                  kena kassapa dhīrassa            dassanaṃ abhikaṅkhasi.
     [1819] Nayaṃ nayati medhāvī              adhurāyaṃ na yuñjati
                  sunayo seyyaso hoti         sammā vutto na kuppati
                  vinayaṃ so pajānāti            sādhu tena samāgamo.
     [1820] Etasmiṃ te sulapite           paṭirūpe subhāsite
                  Varaṃ kassapa te dammi           yaṅkiñci manasicchasi.
     [1821] Varañce me ado sakka        sabbabhūtānamissara
                  tato ratyā vivasane 1-       suriyassuggamanaṃ pati
                  dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā
                  dadato me na khīyetha            datvā nānutapeyyahaṃ
                  dadaṃ cittaṃ pasādeyyaṃ         etaṃ sakka varaṃ vare.
     [1822] Etasmiṃ te sulapite           paṭirūpe subhāsite
                  varaṃ kassapa te dammi          yaṅkiñci manasicchasi.
     [1823] Varañca me ado sakka        sabbabhūtānamissara
                  na maṃ puna upeyyāsi         etaṃ sakka varaṃ vare.
     [1824] Bahūhi vattacariyāhi            narā ca atha nāriyo
                  dassanaṃ abhikaṅkhanti           kinnu me dassane bhayaṃ.
     [1825] Taṃ tādisaṃ devavaṇṇaṃ 2-     sabbakāmasamiddhinaṃ
                  disvā tapo pamajjeyyaṃ 3-  etaṃ te dassane bhayanti.
                                    Akittijātakaṃ sattamaṃ.
                                          ---------



             The Pali Tipitaka in Roman Character Volume 27 page 354-356. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=1806&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=1806&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1806&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1806&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1806              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3984              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3984              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :