ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
     [2001] Rājā avoca vidhūraṃ 1-           dhammakāmo yudhiṭṭhilo.
                  Brāhmaṇe vidhūra pariyesa      sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma        yattha dinnaṃ mahapphalaṃ.
     [2002] Dullabhā brāhmaṇā deva    sīlavanto bahussutā
                  viratā methunā dhammā          ye te bhuñjeyyu bhojanaṃ.
                  Dasa khalu mahārāja               yā tā brāhmaṇajātiyo
                  tesaṃ vibhaṅgavicayaṃ                 vitthārena suṇohi me.
                  Pasibbake gahetvāna          puṇṇe mūlassa saṃvute
                  osadhikāye 2- ganthenti     nhāpayanti 3- japanti ca.
                  Tikicchakasamā rāja              tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2003] Apetā te ca brāhmaññā (iti rājā ca 4- korabyo)
                          na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa           sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma        yattha dinnaṃ mahapphalaṃ.
     [2004] Kiṅkiṇiyo gahetvāna 5-     ghosenti puratopi te
                  pesanānipi gacchanti           rathacariyāsu sikkhare.
@Footnote: 1 Ma. vidhura. evamuparipi .  2 Ma. osadhikāyo. 3 Sī. Yu. nahāyanti.
@4 Ma. sabbattha casaddo natthi .   5 Ma. kiṅkikikāyo gahetvā.
                  Paricārikasamā rāja             tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2005] Apetā te ca brāhmaññā (iti rājā ca korabyo)
                            na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa           sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma        yattha dinnaṃ mahapphalaṃ.
     [2006] Kamaṇḍaluṃ gahetvāna          vaṅkadaṇḍañca 1- brāhmaṇā
                  paccupessanti rājāno       gāmesu nigamesu ca
                  nādinne vuṭṭhahessāma      gāmamhi nigamamhi 2- vā
                  niggāhakasamā rāja           tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2007] Apetā te ca brāhmaññā (iti rājā ca korabyo)
                          na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa           sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma        yattha dinnaṃ mahapphalaṃ.
     [2008] Parūḷhakacchanakhalomā          paṅkadantā rajassirā
                  okiṇṇā rajareṇūhi          yācakā vicaranti te
@Footnote: 1 paṅkadaṇḍañcātipi pāṭho .   2 Ma. gāmamhi vā vanamhi vā. Sī. Yu. gāmamhi
@ca vanamhi ca.
                  Khāṇughātasamā rāja           tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2009] Apetā te ca brāhmaññā (iti rājā ca korabyo)
                            na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa           sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma        yattha dinnaṃ mahapphalaṃ.
     [2010] Harītakaṃ āmalakaṃ                  ambaṃ jambuṃ vibhedakaṃ 1-
                  labujaṃ dantapoṇāni            veluvā badarāni ca
                  rājāyatanaṃ ucchupūṭaṃ           dhūmanettaṃ madhuñjanaṃ
                  uccāvacāni paṇīyāni        vikīṇanti 2- janādhipa
                  vāṇijakasamā rāja             tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2011] Apetā te ca brāhmaññā (iti rājā ca korabyo)
                            na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa           sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma        yattha dinnaṃ mahapphalaṃ.
     [2012] Kasivaṇijjaṃ 3- kārenti       posayanti ajeḷake
@Footnote: 1 Ma. vibhītakaṃ. Sī. Yu. ambajambuvibhīṭakaṃ .  2 Sī. Ma. vipaṇenti.
@3 Ma. kāsivāṇijjaṃ. Sī. Yu. kāsiṃ vaṇijjaṃ.
                  Kumāriyo pavecchanti           vivāhantāvahanti ca
                  samā ambaṭṭhavesehi          tepi vuccanti brāhmaṇā
                  akkhāte te mahārāja         tādise nipatāmase.
     [2013] Apetā te ca brāhmaññā (iti rājā ca korabyo)
                           na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa            sīlavante bahussute
                  virate methunā dhammā            ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma         yattha dinnaṃ mahapphalaṃ.
     [2014] Nikkhittabhikkhaṃ bhuñjanti        gāmesveke purohitā
                  bahū ne paripucchanti             aṇḍacchedā nilañcakā 1-
                  pasūpi tattha haññanti          mahiṃsā sūkarā ajā
                  goghātakasamā rāja             tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja         tādise nipatāmase.
     [2015] Apetā te ca brāhmaññā  (iti rājā ca korabyo)
                           na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa            sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma         yattha dinnaṃ mahapphalaṃ.
     [2016] Asicammaṃ gahetvāna             khaggaṃ paggayha brāhmaṇā
                  vessapathesu tiṭṭhanti           satthaṃ abbāhayantipi
@Footnote: 1 Ma. nilañchakā. Yu. tilañchakā.
                  Samā gopanisādehi            tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2017] Apetā te ca brāhmaññā (iti rājā ca korabyo)
                           na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa            sīlavante bahussute
                  virate methunā dhammā           ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma         yattha dinnaṃ mahapphalaṃ.
     [2018] Araññe kuṭikaṃ katvā          kūṭāni kārayanti te
                  sasaviḷāre bādhenti            āgodhā macchakacchapaṃ
                  te luddakasamā rāja 1-       tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja        tādise nipatāmase.
     [2019] Apetā te ca brāhmaññā  (iti rājā ca korabyo)
                           na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa            sīlavante bahussute
                  virate methunā dhammā            ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma         yattha dinnaṃ mahapphalaṃ.
     [2020] Aññe dhanassa kāmā hi       heṭṭhā mañce pasakkhitā 2-
                  rājāno upari nhāyanti      somayāge upaṭṭhite
                  malamajjasamā 3- rāja          tepi vuccanti brāhmaṇā
                  akkhātā te mahārāja         tādise nipatāmase.
@Footnote: 1 Sī. Yu. luddakā te mahārāja .   2 Ma. pasakkitā .   3 malamajjana-malamajjaka-itipi.
     [2021] Apetā te ca brāhmaññā  (iti rājā ca korabyo)
                            na te vuccanti brāhmaṇā
                  aññe vidhūra pariyesa             sīlavante bahussute
                  virate methunā dhammā            ye me bhuñjeyyu bhojanaṃ
                  dakkhiṇaṃ samma dassāma         yattha dinnaṃ mahapphalaṃ.
     [2022] Atthi kho brāhmaṇā deva     sīlavanto bahussutā
                  viratā methunā dhammā           ye te bhuñjeyyu bhojanaṃ.
                  Ekañca bhattaṃ bhuñjanti        na ca majjaṃ pivanti te
                  akkhātā te mahārāja         tādise nipatāmase.
     [2023] Ete kho brāhmaṇā vidhūra     sīlavanto bahussutā
                  ete vidhūra pariyesa               khippañca ne nimantayāti.
                           Dasabrāhmaṇajātakaṃ dvādasamaṃ.
                                    ----------------
                                    13 Bhikkhāparamparajātakaṃ



             The Pali Tipitaka in Roman Character Volume 27 page 400-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=2001&items=23&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=2001&items=23              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2001&items=23&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2001&items=23&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2001              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7403              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7403              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :