ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page469.

14 Ayogharajātakaṃ [2261] Yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo abbhuṭṭhitova so yāti sa gacchaṃ na nivattati. [2262] Na yujjhamānā na balena vassitā narā na jīranti na cāpi miyyare sabbañhi 1- taṃ jātijarāyupaddutaṃ tamme matī hoti carāmi dhammaṃ. [2263] Caturaṅginiṃ sena 2- subhiṃsarūpaṃ jayanti raṭṭhādhipatī pasayha na maccuno jayitumussahanti tamme matī hoti carāmi dhammaṃ. [2264] Hatthīhi assehi rathehi pattihi parivāritā muñcare ekacceyyā na maccuno muñcitumussahanti tamme matī hoti carāmi dhammaṃ. [2265] Hatthīhi assehi rathehi pattihi sūrā pabhañjanti padhaṃsayanti na maccuno bhañjitumussahanti tamme matī hoti carāmi dhammaṃ. [2266] Mattā gajā bhinnagaḷā pabhinnā @Footnote: 1 Ma. sabbaṃ hidaṃ . 2 Ma. senaṃ.

--------------------------------------------------------------------------------------------- page470.

Nagarāni maddanti janaṃ hananti na maccuno madditumussahanti tamme matī hoti carāmi dhammaṃ. [2267] Issāsino katahatthāpi vīrā 1- dūrepātī akkhaṇavedhinopi na maccuno vijjhitumussahanti tamme matī hoti carāmi dhammaṃ. [2268] Sarāni khīyanti saselakānanā sabbaṃpi taṃ 2- khīyati dīghamantaraṃ sabbaṃ hi taṃ 3- bhañjare kālapariyāyaṃ tamme matī hoti carāmi dhammaṃ. [2269] Sabbesamevaṃ hi narīnarānaṃ 4- calācalaṃ pāṇabhunodha jīvitaṃ paṭova dhuttassa dumova kūlajo tamme matī hoti carāmi dhammaṃ. [2270] Dumapphalāneva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā nāriyo narā majjhimaporisā ca tamme matī hoti carāmi dhammaṃ. [2271] Nāyaṃ vayo tārakarājasannibho @Footnote: 1 Sī. Yu. dhīrā . 2-3 Ma. sabbaṃ hidaṃ . 4 Ma. narānanārinaṃ. Yu. narānarīnaṃ.

--------------------------------------------------------------------------------------------- page471.

Yadabbhatītaṃ gatamevadāni taṃ jiṇṇassa hī natthi ratī kuto sukhaṃ tamme matī hoti carāmi dhammaṃ. [2272] Yakkhā pisācā athavāpi petā kuppitā 1- te assasanti manusse na maccuno assasitumussahanti tamme matī hoti carāmi dhammaṃ. [2273] Yakkhe pisāce athavāpi pete kuppitepi te nijjhapanaṃ karonti na maccuno nijjhapanamussahanti 2- tamme matī hoti carāmi dhammaṃ. [2274] Aparādhake dūsake heṭhake ca rājāno daṇḍenti viditvāna dosaṃ na maccuno daṇḍayitumussahanti 3- tamme matī hoti carāmi dhammaṃ. [2275] Aparādhakā dūsakā heṭhakā ca labhanti te rājāno nijjhapetuṃ na maccuno nijjhapanaṃ karonti tamme matī hoti carāmi dhammaṃ. [2276] Na khattiyopi na ca brāhmaṇopi @Footnote: 1 Ma. kupitā te . Sī. Yu. kupitāpi te . 2 Ma. nijjhapanaṃ karonti. @3 Ma. ḍaṇḍayitussahanti.

--------------------------------------------------------------------------------------------- page472.

Na aḍḍhakā balavā tejavāpi na maccurājassa apekkhamatthi tamme matī hoti carāmi dhammaṃ. [2277] Sīhā ca byagghā ca athopi dīpiyo pasayha khādanti viphandamānaṃ na maccuno khāditumussahanti tamme matī hoti carāmi dhammaṃ. [2278] Māyākārā raṅgamajjhe karontā mohenti cakkhūni janassa tāvade na maccuno mohayitumussahanti tamme matī hoti carāmi dhammaṃ. [2279] Āsīvisā kuppitā uggatejā ḍaṃsanti mārentipi te manusse na maccuno ḍaṃsitumussahanti tamme matī hoti carāmi dhammaṃ. [2280] Āsīvisā kuppitā yaṃ ḍaṃsanti tikicchakā tesa visaṃ hananti na maccuno daṭṭhavisaṃ hananti tamme matī hoti carāmi dhammaṃ. [2281] Dhammantarī vettaruṇo 1- ca bhojo @Footnote: 1 Ma. vettaraṇī . Sī. Yu. vetaraṇī.

--------------------------------------------------------------------------------------------- page473.

Visāni hantvāna bhujaṅgamānaṃ suyyanti te kālakatā tatheva tamme matī hoti carāmi dhammaṃ. [2282] Vijjādharā ghoramadhīyamānā adassanaṃ osadhebhi vajanti na maccurājassa vajanti adassanaṃ tamme matī hoti carāmi dhammaṃ. [2283] Dhammo have rakkhati dhammacāriṃ dhammo suciṇṇo sukhamāvahāti esānisaṃso dhamme suciṇṇe na duggatiṃ gacchati dhammacārī. [2284] Nahi dhammo adhammo ca ubho samavipākino adhammo nirayaṃ neti dhammo pāpeti suggatinti. Ayogharajātakaṃ cuddasamaṃ. Tassuddānaṃ mātaṅga sambhūta sīvi sirimanto rohana haṃsa sattigumbo bhallātiya somanassa campeyya brahma pañca- paṇḍita cirassaṃvata ayogharāti. Vīsatinipātaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 27 page 469-473. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=2261&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=2261&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2261&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2261&items=24&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2261              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3355              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3355              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :