ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                                    9 Sambulājātakaṃ
     [2406] Kā vedhamānā girikandarāyaṃ
                       ekā tuvaṃ tiṭṭhasi sañcitūru 3-
                       puṭṭhāsi me pāṇipameyyamajjhe
                       akkhāhi me nāmañca bandhave ca.
                  Obhāsayaṃ vanaṃ rammaṃ            sīhabyagghanisevitaṃ
                  kā vā tvamasi kalyāṇī      kassa vā tvaṃ sumajjhime
                  abhivādemi taṃ bhadde           dānavāhaṃ namatthu te.
     [2407] Yo putto kāsirājassa        sotthisenoti taṃ vidū
                  tassāhaṃ sambulā bhariyā      evaṃ jānāhi dānava
@Footnote: 1 Ma. -jātikosi .   2 Ma. hisaddo natthi .   3 Ma. saṃhitūru. Sī. Yu. saññatūru.
                  Abhivādemi bhaddante 1-    sambulāhaṃ namatthu te.
                  Vedehaputto bhaddante      vane vasati āturo
                  tamahaṃ rogasammattaṃ            ekā ekaṃ upaṭṭhahaṃ 2-.
                  Ahañca vanamuñchāya          madhumaṃsaṃ migābilaṃ
                  yadāharāmi taṃbhakkho          tassa nūnajja nādhati.
     [2408] Kiṃ vane rājaputtena           āturena karissasi
                  sambule pariciṇṇena         ahaṃ bhattā bhavāmi te.
                  Sokaṭṭāya durattāya        kiṃ rūpaṃ vijjate mama
                  aññaṃ pariyesa bhaddante    abhirūpataraṃ mayā.
                  Ehimaṃ girimāruyha             bhariyā mayhaṃ 3- catussatā
                  tāsaṃ tvaṃ pavarā hoti         sabbakāmasamiddhinī.
                  Nanu tārakavaṇṇābhe 4-    yaṅkiñci manasicchasi
                  sabbantaṃ pacuraṃ mayhaṃ         ramassujja 5- mayā saha.
                  No ce tuvaṃ maheseyyaṃ         sambule kārayissasi
                  alaṃ tvaṃ pātarāsāya          pañhe bhakkhā bhavissasi.
                  Tañca sattajaṭo luddo      kaḷāro purisādako
                  vane nāthaṃ apassantiṃ         sambulaṃ aggahī bhuje.
                  Adhipannā pisācena           luddenāmisacakkhunā
                  sā ca sattuvasampattā       patimevānusocati.
                  Na me idaṃ tathā dukkhaṃ         yaṃ maṃ khādeyya rakkhaso
@Footnote: 1 Ma. taṃ bhante .  2 Sī. upaṭṭhahiṃ .   3 Ma. me .  4 Yu. hāṭakavaṇṇābhe.
@5 Ma. ramassuvajja.
                  Yañca me ayyaputtassa       mano hessati aññathā.
                       Na santi devā pavasanti nūna
                       na hi nūna santi idha lokapālā
                       sahasā karontānamasaññatānaṃ
                       na hi nūna santi paṭisedhitāro.
     [2409] Itthīnamesā pavarā yasassinī
                       santā samā aggirivuggatejā
                       tañce tuvaṃ rakkhasādesi kaññaṃ
                       muddhā ca hi sattadhā te phaleyya
                       mā tvaṃ dahi muñca patibbatāya 1-.
     [2410] Sā ca assamamāgacchi         pamuttā purisādakā
                  niḍḍaṃ phalīnasakuṇīva 2-       gatasiṅgaṃva ālayaṃ
                  sā tattha paridevesi            rājaputtī yasassinī
                  sambulā utumattakkhā        vane nāthaṃ apassantī.
                  Samaṇe brāhmaṇe vande    sampannacaraṇe ise
                  rājaputtaṃ apassantī          tumhamhi saraṇaṃ gatā.
                  Vande sīhe ca byagghe ca     ye ca aññe vane migā
                  rājaputtaṃ apassantī          tumhamhi saraṇaṃ gatā.
                  Tiṇālatāni osadhyo         pabbatāni vanāni ca
                  rājaputtaṃ apassantī          tumhamhi saraṇaṃ gatā.
@Footnote: 1 Sī. patibbatā sā. Yu. patibbatā yā .   2 Ma. nīḷaṃ paḷinaṃ sakuṇīva.
                  Vande indivarīsāmaṃ            rattinakkhattamāliniṃ
                  rājaputtaṃ apassantī          tumhamhi saraṇaṃ gatā.
                  Vande bhāgīrathiṃ gaṅgaṃ           savantīnaṃ paṭiggahaṃ
                  rājaputtaṃ apassantī          tumhamhi saraṇaṃ gatā.
                  Vande ahaṃ pabbatarāja       (seṭṭhaṃ) himavantaṃ siluccayaṃ
                  rājaputtaṃ apassantī          tumhamhi saraṇaṃ gatā.
     [2411] Atisāyaṃ vatāgacchi             rājaputtī yasassinī
                  kena nujja samāgacchi          ko te piyataro mayā.
     [2412] Idaṃ khohaṃ tadāvocaṃ             gahitā tena sattunā
                  na me idaṃ tathā dukkhaṃ          yaṃ maṃ khādeyya rakkhaso
                  yañca me ayyaputtassa      mano hessati aññathā.
     [2413] Corīnaṃ bahubuddhīnaṃ              yāsu saccaṃ sudullabhaṃ
                  thīnaṃ bhāvo durājāno         macchassevodake gataṃ.
     [2414] Tathā maṃ saccaṃ pāletu         pālayissati ce mamaṃ
                  yathāhaṃ nābhijānāmi         aññaṃ piyataraṃ tayā
                  etena saccavajjena          byādhi te vūpasammatu.
     [2415] Ye kuñjarā sattasatā uḷārā
                       rakkhanti rattindivamuyyutāvudhā
                       dhanuggahānañca satāni soḷasa
                       kathaṃvidhe passasi bhadde sattavo.
     [2416] Alaṅkatāyo padumuttarattacā
                       virāgitā passati haṃsagaggarā
                       tāsaṃ suṇitvā mitagītavāditaṃ
                       nadāni me tāta tathā yathā pure.
                       Suvaṇṇasaṅkaccadharā suviggahā
                       alaṅkatā mānusiyaccharūpamā
                       senopiyā 1- tāta aninditaṅgiyo
                       khattiyakaññā paṭilobhayanti 2- naṃ.
                       Sace ahaṃ tāta tathā yathā pure
                       patiṃ tamuñchāya punā vane bhare
                       sammānaye maṃ na ca maṃ vimānaye
                       itopi me tāta tato varaṃ siyā.
                       Yamannapāne vipulasmi ohite
                       nārī vimaṭṭhābharaṇā alaṅkatā
                       sabbaṅgupetā patino ca appiyā
                       avajjha 3- tassā maraṇaṃ tato varaṃ.
                       Api ce daliddā kapaṇā anāḷiyā 4-
                       kaṭādutiyā patino ca sā piyā
                       sabbaṅgupetāyapi appiyāya
@Footnote: 1 Yu. senūpiyā .  2 Yu. paṭilābhayanti .  3 Ma. abajjha. Yu. ābajjha.
@4 Ma. Yu. anāḷhiyā.
                       Ayameva seyyo 1- kapaṇāpi yā piyā.
     [2417] Sudullabhitthī purisassa yā hitā
                       bhattitthiyā dullabho yo hito ca
                       hitā ca te sīlavatī [2]- bhariyā
                       janinda dhammaṃ cara sambulāya.
     [2418] Sace tuvaṃ vipule laddhabhoge
                       issāvatiṇṇā maraṇaṃ upesi
                       ahañca te bhadde imā rājakaññā
                       sabbeva 3- te vacanakarā bhavāmāti.
                           Sambulājātakaṃ navamaṃ.
                                      -------------



             The Pali Tipitaka in Roman Character Volume 27 page 519-524. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=2406&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=27&item=2406&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2406&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2406&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2406              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6207              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6207              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :