ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                             3 Sudhābhojanajātakaṃ
             [249] Neva kīṇāmi na 1- vikkiṇāmi
                        na cāpi me sannicayo idhatthi 2-
                        sukiccharūpaṃ vatidaṃ parittaṃ
                        patthodano nālamayaṃ duvinnaṃ.
     [250] |250.1| Appamhā appakaṃ dajjā   anumajjhato majjhakaṃ
                     bahumhā bahukaṃ dajjā      adānaṃ nupapajjati.
       |250.2| Taṃ taṃ vadāmi kosiya           dehi dānāni bhuñja ca
                     ariyamaggaṃ samāruha 3-      nekāsī labhate sukhaṃ.
     [251] |251.1| Moghañcassa hutaṃ hoti  moghañcāpi samīhitaṃ
                     atithismiṃ yo nisinnasmiṃ    eko bhuñjati bhojanaṃ.
       |251.2| Taṃ taṃ vadāmi kosiya           dehi dānāni bhuñja ca
                     ariyamaggaṃ samāruha           nekāsī labhate sukhaṃ.
     [252] |252.1| Saccaṃ tassa hutaṃ hoti   saccañcāpi samīhitaṃ
                     atithismiṃ yo nisinnasmiṃ     neko bhuñjati bhojanaṃ.
      |252.2| Taṃ taṃ vadāmi kosiya            dehi dānāni bhuñja ca
                     ariyamaggaṃ samāruha           nekāsī labhate sukhaṃ.
     [253] |253.1| Sarañca juhati poso bahukāya gayāya ca
                     doṇe timbarutitthasmiṃ      sīghasote mahāvahe.
       |253.2| Atra cassa hutaṃ hoti         atra cassa samīhitaṃ
@Footnote: 1 Ma. napi. 2 Ma. ca atthi. 3 Ma. samārūha. Sī. Yu. ariyaṃ maggaṃ. ito paraṃ
@īdisameva.
                     Atithismiṃ yo nisinnasmiṃ    neko bhuñjati bhojanaṃ.
      |253.3| Taṃ taṃ vadāmi kosiya            dehi dānāni bhuñja ca
                    ariyamaggaṃ samāruha            nekāsī labhate sukhaṃ.
     [254] |254.1| Balisaṃ hi so nigilati 1-   dīghasuttaṃ sabandhanaṃ
                     atithismiṃ yo nisinnasmiṃ    eko bhuñjati bhojanaṃ.
       |254.2| Taṃ taṃ vadāmi kosiya           dehi dānāni bhuñja ca
                     ariyamaggaṃ samāruha          nekāsī labhate sukhaṃ.
             [255] Uḷāravaṇṇā vata brāhmaṇā ime
                        ayañca vo sunakho kissa hetu
                        uccāvacaṃ vaṇṇanibhaṃ vikubbati
                        akkhātha no brāhmaṇā ke nu tumhe.
             [256] Cando ca suriyo ca ubho idhāgatā
                        ayaṃ pana mātali devasārathi
                        sakkohamasmī tidasānamindo
                        eso ca kho pañcasikhoti vuccati.
     [257] Pāṇissarā mudiṅgā ca          murajālambarāni ca
               suttamenaṃ pabodhenti             paṭibuddho ca nandati.
     [258] |258.1| Yekecime maccharino kadariyā
                  paribhāsakā samaṇabrāhmaṇānaṃ
                  idheva nikkhippa sarīradehaṃ
@Footnote: 1 Sī. Yu. niggilati.
                  Kāyassa bhedā nirayaṃ vajanti.
    |258.2| Yekecime sugatimāsasānā 1-
                  dhamme ṭhitā saṃyame saṃvibhāge
                  idheva nikkhippa sarīradehaṃ
                  kāyassa bhedā sugatiṃ vajanti.
              [259] Tvaṃ no 2- ñāti purimāsu jātisu
                         so maccharī kosiyo 3- pāpadhammo
                         taveva atthāya idhāgatamhā
                         mā pāpadhammo nirayaṃ apattha 4-.
     [260] |260.1| Addhā hi me te 5- hitakāmā   yaṃ maṃ samanusāsatha
                  sohaṃ tathā karissāmi     sabbaṃ vuttaṃ hitesibhi.
    |260.2| Esohamajjeva upāramāmi
                  na cāpihaṃ kiñci kareyya pāpaṃ
                  na cāpi me kiñci adeyyamatthi
                  na cāpidatvā udakaṃ pivāmi 6-.
    |260.3| Evañca me dadato sabbakālaṃ
                  bhogāpi me 7- vāsava khīyissanti
                  tato ahaṃ pabbajissāmi sakka
                  hitvā kāmāni yathodhikāni.
     [261] |261.1| Naguttame girivare gandhamādane
@Footnote: 1 Ma. suggatimāsamānā .  2 Ma. nosi .  3 Ma. rosako .  4 Ma. gamittha.
@5 Ma. maṃ vo .   6 Sī. udakampahaṃ pibe .   7 Ma. bhogā ime.
                  Modanti tā devavarābhipālitā
                  athāgamā isivaro sabbalokagū
                  supupphitaṃ dumavarasākhamādiya.
    |261.2| Suciṃ sugandhaṃ tidasehi sakkataṃ
                  pupphuttamaṃ amaravarebhi sevitaṃ
                  aladdhamaññehi va dānavehi 1-
                  aññatra devehi tadārahaṃ hitaṃ 2-.
    |261.3| Tato catasso kanakattacūpamā
                  uṭṭhāya nāriyo pamadādhipā muniṃ
                  āsā ca saddhā ca sirī tato hirī
                  iccabravuṃ nāradaṃ devabrāhmaṇaṃ.
    |261.4| Sace anuddiṭṭhaṃ tayā mahāmuni
                  pupphaṃ idaṃ pārichattassa brahme
                  dadāhi no sabbā gati te ijjhatu
                  tvaṃpi no hohi yatheva vāsavo.
    |261.5| Taṃ yācamānābhisamekkha nārado
                  iccābravī saṅkalahaṃ udīrayi
                  na mayhamatthatthi imehi koci naṃ
                  yāyeva vo seyyasi sā pilandhatu.
     [262] Tvaṃ nottamevābhisamekkha nārada
@Footnote: 1 Ma. aladdha maccehi va dānavehi vā .   2 Ma. hidaṃ.
                   Yassicchasi tassamanuppavecchasu
                   yassā hi no nārada tvaṃ padassasi
                   sāyeva no hehiti seṭṭhasammatā.
     [263] Akallametaṃ vacanaṃ sugatte
                   ko brāhmaṇo ko kalahaṃ 1- udīraye
                   gantvāna bhūtādhipameva pucchatha
                   sace na jānātha idhuttamadhammaṃ.
     [264] Tā nāradena paramappakopitā
                   udīritā vaṇṇamadena mattā
                   sakāsaṃ 2- gantvāna sahassacakkhuno
                   pucchiṃsu bhūtādhipaṃ kā nu seyyasi.
     [265] Tā disvā āyattamanā purindado
                   iccābravī devavaro katañjalī
                   sabbāva vo hotha subhagge 3- sādisī
                   ko neva 4- bhadde kalahaṃ adīrayi.
     [266] Yo sabbalokañcarako 5- mahāmuni
                   dhamme ṭhito nārado saccanikkamo
                   so no bravī girivare gandhamādane
                   gantvāna bhūtādhipameva pucchatha
                   sace na jānātha idhuttamadhammaṃ.
@Footnote: 1 Ma. saṅkalahaṃ .   2 Ma. sakāse .  3 Ma. sugatte .  4 ko nedha itipi.
@5 Ma. sabbalokaccarito.
     [267] Asū brahāraññacaro mahāmuni
                   nādatvā bhattaṃ varagatte bhuñjati
                   viceyya dānāni dadāti kosiyo
                   yassā hi so dassati sāva seyyasi.
     [268] Asū hi so sammati dakkhiṇaṃ disaṃ
                   gaṅgāya tīre himavantapassini 1-
                   sa kosiyo dullabhapānabhojano
                   tassa sudhaṃ pāpaya devasārathi.
     [269] So mātali devavarena pesito
                   sahassayuttaṃ abhiruyha sandanaṃ
                   sukhippameva upagamma assamaṃ
                   adissamāno munino sudhaṃ adā.
     [270] |270.1| Udaggihuttaṃ upatiṭṭhato hi me
                   pabhaṅkaraṃ lokatamonuduttamaṃ
                   sabbāni bhūtāni adhicca 2- vāsavo
                   ko neva me pāṇisu kiṃ sudhodahi.
     |270.2| Saṅkhūpamaṃ setamatulyadassanaṃ
                   suciṃ sugandhaṃ piyarūpamabbhutaṃ
                   adiṭṭhapubbaṃ mama jātacakkhubhi 3-
                   kā devatā pāṇisu kiṃ sudhodahi.
@Footnote: 1 Ma. -passani. Sī. Yu. -pasmani .  2 Sī. Yu. aticca .  3 Ma. jātu cakkhubhi.
     [271] |271.1| Ahaṃ mahindena mahesi pesito
                      sudhābhihāsiṃ turito mahāmuni
                      jānāsi maṃ mātali devasārathi
                      bhuñjassu bhattuttamaṃ mābhivārayi 1-.
            |271.2| Bhuttā ca sā dvādasa hanti pāpake
                      khuddaṃ pipāsaṃ aratiṃ darathaṃ kilaṃ 2-
                      kodhūpanāhañca vivādapesuṇaṃ
                      sītuṇhatandiñca rasuttamaṃ idaṃ.
     [272] Na kappati mātali mayha bhuñjituṃ
                      pubbe adatvā iti me vatuttamaṃ
                      na cāpi ekāsanamarīyapūjitaṃ 3-
                      asaṃvibhāgī ca sukhaṃ na vindati.
     [273] |273.1| Thīghātakā yekecime 4- paradārikā
                      mittadduno ye ca sapanti subbate
                      sabbeva 5- te maccharipañcamādhamā
                      tasmā adatvā udakampi nāsmiye 6-.
           |273.2| Sohitthiyā vā purisassa vā pana
                      dassāmi dānaṃ vidusampavaṇṇitaṃ
                      saddhā vadaññū idha vītamaccharā
@Footnote: 1 Sī. Yu. mā vicārayi .  2 sabbattha potthake khamanti khāyati. Ma. daraklamaṃ.
@3 Sī. Yu. ekāsanaṃ ariyapūkhitaṃ .  4 Ma. ye cime .  5 Ma. ca .  6 Ma. nāsniye.
                      Bhavanti hete sucisaccasammatā.
     [274] |274.1| Ato matā devavarena pesitā
                      kaññā catasso kanakattacūpamā
                      āsā ca saddhā ca sirī tato hirī
                      taṃ assamaṃ āgamu 1- yattha kosiyo.
            |274.2| Tā disvā sabbā paramappamoditā 2-
                      subhena vaṇṇena sikhārivaggino
                      kaññā catasso caturo catuddisā
                      iccābravī mātalinova 3- sammukhā.
            |274.3| Purimaṃ disaṃ kā tvaṃ pabhāsi devate
                      alaṅkatā tāravarāva osadhī
                      pucchāmi taṃ kañcanavelliviggahe
                      ācikkha me tvaṃ katamāsi devatā.
     [275] |275.1| Sirāha devī manujesu 4- pūjitā
                      apāpasattūpanisevinī sadā
                      sudhāvivādena tavantimāgatā
                      taṃ maṃ sudhāya varapañña bhājaya.
          |275.2| Yassāhamicchāmi sudhaṃ mahāmuni
                      so sabbakāmehi naro pamodati
                      sirīti maṃ jānāhi jūhatuttama
@Footnote: 1 Sī. Yu. āgamuṃ .  2 Ma. sabbo paramappamodito .  3 Ma. ca .  4 Ma. manujebhi.
                      Taṃ maṃ sudhāya varapañña bhājaya.
     [276] |276.1| Sippena vijjācaraṇena buddhiyā
                      narā upetā paguṇā sakammunā
                      tayā vihīnā na labhanti kiñci naṃ 1-
                      tayidaṃ na sādhu yadidaṃ yatā kataṃ.
         |276.2| Passāmi posaṃ alasaṃ mahagghasaṃ
                      sudukkulīnaṃpi arūpimaṃ naraṃ
                      tayānugutto siri jātimāmapi
                      peseti dāsaṃ viya bhogavā sukhī.
         |276.3| Tantaṃ asaccaṃ avibhajjaseviniṃ
                      jānāmi muḷhaṃ vidurānupātiniṃ
                      na tādisī arahati āsanūdakaṃ
                      kuto sudhā gaccha na mayha ruccasi.
     [277] |277.1| Kā sukkadāṭhā paṭimuttakuṇḍalā
                      cittaṅgadā kambuvimaṭṭhadhārinī
                      osittavaṇṇaṃ paridayha sobhati 2-
                      kusaggirattaṃ apiḷayha mañjariṃ.
          |277.2| Migīva bhantā saracāpadhārinā
                      virādhitā mandamiva udikkhasi
                      ko te dutiyo idha mandalocane
@Footnote: 1 Ma. kiñcanaṃ .  2 Ma. sobhasi.
                      Na bhāyasi ekikā kānane vane.
             [278] Na me dutiyo idhamatthi kosiya
                      masakkasārappabhavamhi devatā
                      āsā sudhāsāya tavantimāgatā
                      taṃ maṃ sudhāya varapañña bhājaya.
     [279] |279.1| Āsāya yanti vaṇijā dhanesino
                      nāvaṃ samāruyha parenti aṇṇave
                      te tattha sīdanti athopi ekadā
                      jinādhanā enti vinaṭṭhapābhatā.
           |279.2| Āsāya khettāni kasanti kassakā
                      vapanti bījāni karontupāyaso
                      ītīnipātena avuṭṭhitāya vā 1-
                      na kiñci vindanti tato phalāgamaṃ.
           |279.3| Athattakārāni karonti bhattusu
                      āsaṃ purakkhatva narā sukhesino
                      te bhatturatthā atigāḷhitā puna
                      disā panassanti aladdha kiñci naṃ 2-.
           |279.4| Jahitva 3- dhaññañca dhanañca ñātake
                      āsāya saggādhimanā sukhesino
@Footnote: 1 Sī. Yu. avaṭṭhikāya vā .  2 Ma. kiñcanaṃ .  3 Ma. hitvāna.
                      Tapanti lūkhaṃpi tapaṃ cirattaraṃ
                      kummaggamāruyha parenti duggatiṃ.
            |279.5| Āsā visaṃvādikasammatā ime
                      āse sudhāya 1- vinayassu attani
                      na tādisī arahati āsanūdakaṃ
                      kuto sudhā gaccha na mayha ruccasi.
             [280] Daddallamānā yasasā yasassinī
                        jighaññanāmavhayanaṃ disaṃpati
                        pucchāmi taṃ kañcanavelliviggahe
                      ācikkha me tvaṃ katamāsi devatā.
             [281] Saddhāha devī manujesu 2- pūjitā
                      apāpasattūpanisevinī sadā
                      sudhāvivādena tavantimāgatā
                      taṃ maṃ sudhāya varapañña bhājaya.
     [282] |282.1| Dānaṃ damaṃ cāgamathopi saṃyamaṃ
                      ādāya saddhāya karonti hekadā
                      theyyaṃ musā kūṭamathopi pesuṇaṃ
                      karonti heke puna viccutā tayā.
          |282.2| Bhariyāsu poso sadisīsu pekkhavā
                      sīlūpapannāsu patibbatāsupi
@Footnote: 1 Ma. sudhāsaṃ .  2 Ma. -manujehi. ito paraṃ īdisameva.
                      Vinetvā 1- chandaṃ kulitthiyāsupi 2-
                      karoti saddhaṃ puna kumbhadāsiyā.
          |282.3| Tvameva saddhe paradārasevinī
                      pāpaṃ karosī kusalaṃ niriñcasi 3-
                      na tādisī arahati āsanūdakaṃ
                      kuto sudhā gaccha na mayha ruccasi.
     [283] |283.1| Jighaññarattiṃ aruṇasmimūhate
                      yā dissati uttamarūpavaṇṇinī
                      tathūpamā maṃ paṭibhāsi devate
                      ācikkha me tvaṃ katamāsi accharā.
            |283.2| Kāḷā nidāgheriva aggijāriva 4-
                      anileritā lohitapattamālinī
                      kā tiṭṭhasī mandamigāva lokayaṃ 5-
                      bhāsesamānāva giraṃ na muñcasi.
     [284] Hirāha devī manujesu pūjitā
                      apāpasattūpanisevinī sadā
                      sudhāvivādena tavantimāgatā
                      sāhaṃ na sakkomi sudhaṃpi yācituṃ
                      kopinarūpā viya yācanitthiyā.
     [285] |285.1| Dhammena ñāyena sugatte lacchasi
@Footnote: 1 Ma. vinetvāna .  2 Sī. Yu. kuladhītiyāsupi .  3 Ma. kusalampi riñcasi.
@4 Sī. aggajātiva. Yu. aggijātiva .  5 Sī. Yu. mandamivāvalokayaṃ.
                      Eso hi dhammo na hi yācanā sudhā
                      taṃ taṃ ayācantimahaṃ nimantaye
                      sudhaṃ yaṃ 1- yañcicchasi taṃpi dammi te.
        |285.2| Sā tvaṃ mayā ajja sakamhi assame
                      nimantitā kañcanavelliviggahe
                      tuvañhi me sabbarasehi pūjitā
                      taṃ pūjayitvāna sudhaṃpi asmiye.
     [286] |286.1| Sā kosiyenānumatā jutīmatā
                      addhā hirī rammaṃ pāvisiyassamaṃ
                      udakavantaṃ phalamariyapūjitaṃ
                      apāpasattūpanisevinī 2- sadā.
        |286.2| Rukkhaggahanā bahukettha pupphitā
                      ambā piyālā panasā ca kiṃsukā
                      sobhañjanā loddamathopi padmakā
                      ketakā ca bhaṅgā tilakā ca pupphitā.
        |286.3| Sālā karerī bahukettha jambuyo
                      assatthanigrodhamadhukā ca vedisā 3-
                      uddālakā pātali sinduvāritā 4-
                      manuññagandhā muccalindaketakā.
        |286.4| Hareṇukā velukā veṇutiṇḍukā 5-
@Footnote: 1 Ma. sudhāya .  2 Ma. -nisevitaṃ .  3 Ma. assatthanigrodhamadhukavetasā.
@4 Ma. -vārakā .  5 Ma. keṇutindukā.
                   Sāmākanivāramathopi cīnakā
                   mocā kadalī bahukettha sāliyo
                   pavīhayo ābhujino ca taṇḍulā.
       |286.5| Tassa ca uttarapassena 1-  jātā pokkharaṇī sivā
                     akakkasā apabbhārā       sādhu appaṭigandhikā.
       |286.6| Tattha macchā sanniratā      khemino bahubhojanā
                     siṅgusavaṅkā sakulā 2-      satavaṅkā ca rohitā
                     āligaggarakākiṇṇā       pāṭinā kākamacchakā.
      |286.7| Tattha pakkhī sanniratā         khemino bahubhojanā
                    haṃsā koñcā mayūrā ca       cākavākā 3- ca kukkuhā
                    kuṇālakā bahū citrā         sikhaṇḍī jīvajīvakā.
      |286.8| Tattha pāṇā samāyanti      nānāmigagaṇā bahū
                    sīhā byagghā varāhā ca     acchakokataracchayo.
       |286.9| Palasadā ca gavajā 4-        mahisā rohitā rurū
                     eṇeyyā ca varāhā ca      gaṇino nīkasūkarā.
                     Kadalimigā bahūkettha         viḷārā sasakaṇṇikā
                   chamāgirī pupphavicitrasanthatā
                   dijābhighuṭṭhā dijasaṅghasevitā.
     [287] |287.1| Sā suttacā nīladumābhilambitā
                        vijjumahāmegharivānupajjatha
@Footnote: 1 Ma. tassevuttarapassena .  2 Ma. saṅkulā .  3 Ma. cakkavākā.
@4 Ma. palāsādā gavajā ca.
                        Tassā susambandhasiraṃ kusāmayaṃ
                        suciṃ sugandhaṃ ajinūpasevitaṃ
                        atricchakocchaṃ 1- hirimetadabravi
                        nisīda kalyāṇi sukhayidamāsanaṃ.
          |287.2| Tassā tadā kocchagatāya kosiyo
                         yadicchamānāya jaṭājutindharo 2-
                         navehi pattehi sayaṃ sahūdakaṃ
                        sudhābhihāsī turito mahāmuni.
          |287.3| Sā taṃ paṭiggayha ubhohi pāṇibhi
                         iccābravī attamanā jaṭādharaṃ
                        handāhaṃ etarahi pūjitā tayā
                        gaccheyyaṃ brahme tidivaṃ jitāvinī.
         |287.4| Sā kosiyenānumatā jutīmatā
                        udīritā vaṇṇamadena mattā
                        sakāse gantvāna sahassacakkhuno
                        ayaṃ sudhā vāsava dehi me jayaṃ.
         |287.5| Tamenaṃ sakkopi tadā apūjayi
                       sahindadevā 3- surakaññamuttamaṃ
                       sā pañjalī devamanussapūjitā
                       navamhi kocchamhi yadā upāvisi.
@Footnote: 1 Ma. atricca kocchaṃ .  2 Ma. jaṭājinandharo .  3 Sī. Yu. sahindā ca devā.
             [288] Tameva asaṃsī punadeva mātaliṃ
                        sahassanetto tidasānamindo
                        gantvāna vākyaṃ mama brūhi kosiyaṃ
                        āsāya saddhāya siriyā ca kosiya
                        hirī sudhaṃ kenamalattha hetunā.
     [289] |289.1| Taṃ suplavatthaṃ udatārayī rathaṃ
                        daddallamānaṃ upakrīyasādisaṃ
                        jambonadīsaṃ tapaneyyasannibhaṃ
                        alaṅkataṃ kañcanacittasanthataṃ.
          |289.2| Suvaṇṇacandettha bahū nipātitā
                         hatthī gavassā kiṃpurisabyagghadīpiyo
                         eṇeyyakā laṅghamayettha pakkhino
                         migettha veḷuriyamayā yūthāyutā.
          |289.3| Tatthassarājahariyo ayojayuṃ
                         dasasatāni susunāgasādise
                         alaṅkate kañcanajāluracchade
                         āveline saddagame asaṅgite.
           |289.4| Taṃ yānaseṭṭhaṃ abhiruyha mātali
                         dasa disā imā abhinādayittha
                         nabhañca selañca vanappatiñca
                         Sasāgaraṃ pabyatayittha 1- medaniṃ.
            |289.5| Sa khippameva upagamma assamaṃ
                           pāvāramekaṃsakato katañjalī
                          bahussutaṃ vuḍḍhaṃ vinītavattaṃ
                          iccabravī mātali devabrāhmaṇaṃ.
             |289.6| Indassa vākyaṃ nisāmehi kosiya
                           dūto ahaṃ pucchati taṃ purindado
                           āsāya saddhāya siriyā ca kosiya
                           hirī sudhaṃ kenamalattha hetunā.
     [290] Addhā sirī maṃ paṭibhāti mātali
                   saddhā aniccā pana devasārathi
                   āsā visaṃvādikasammatā hi me
                   hirī ca ariyamhi guṇe patiṭṭhitā.
     [291] |291.1| Kumāriyo yācimā gottarakkhitā
                         jiṇṇā ca yā ca 2- sabhattuitthiyo
                         tā chandarāgaṃ purisesu uggataṃ
                         hiriyā nivārenti sacittamattano.
           |291.2| Saṅgāmasīse sarasattisaṃyute
                         parājitānaṃ patataṃ palāyinaṃ
                         hiriyā nivattanti jahitvāna jīvitaṃ
@Footnote: 1 Ma. pabyadhayittha. Sī. Yu. pabyāthayittha .  2 Ma. yā yā ca.
                          Te sampaṭicchanti puna hirīmanā.
            |291.3| Velā yathā sāgaravegavāriṇī
                          ayaṃ hirī 1- pāpajanaṃ nivāriṇī
                          taṃ sabbaloke hirimarīyapūjitaṃ
                          indassa taṃ vedaya devasārathi.
     [292] Ko te imaṃ kosiya diṭṭhimodahi
                   brahmā mahindo athavā pajāpati
                   hirāya devesupi seṭṭhasammatā
                   dhītā mahindassa mahesi jāyatha.
     [293] Handehidāni tidivaṃ apakkama
                   rathaṃ samāruyha mamāyitaṃ idaṃ 2-
                   indo ca taṃ indasagotta kaṅkhati
                   ajjeva tvaṃ indasahabyataṃ vaja.
     [294] Evaṃ visujjhanti 3- apāpakammino
                   atho suciṇṇassa phalaṃ na nassati
                   yekeci addakkhuṃ sudhābhojanaṃ 4-
                   sabbeva te indasahabyataṃ gatāti.
     [295] *- hirī uppalavaṇṇāsi     kosiyo dānapati bhikkhu
                  anuruddho pañcasikho      ānando āsi mātali
                  suriyo kassapo bhikkhu       moggallānosi candimā
@Footnote: 1 Ma. hirāya hi. 2 Ma. imaṃ .  3 Sī.Yu. samijjhanti. 4 Ma. maddakkhu sudhāya bhojanaṃ.
                 Nārado sārīputtosi     sambuddho āsi vāsavoti *-.
                   Sudhābhojanajātakaṃ tatiyaṃ.
                              --------



             The Pali Tipitaka in Roman Character Volume 28 page 88-106. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=249&items=47              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=249&items=47&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=249&items=47              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=249&items=47              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=249              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=5778              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=5778              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :