ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                                  Mahānipātaṃ
                             1 temiyajātakaṃ 1-
     [394] Mā paṇḍiccayaṃ 2- vibhāvaya      bālamato bhava sabbapāṇinaṃ
               sabbo tañjano ocināyatu       evaṃ tava attho bhavissati.
     [395] Karomi te taṃ vacanaṃ                    yaṃ maṃ bhaṇasi devate
              atthakāmāsi me amma               hitakāmāsi devate.
     [396] Kinnu santaramānova                kāsuṃ khaṇasi sārathi
              puṭṭho me samma akkhāhi            kiṃ kāsuyā karissasi.
     [397] Rañño mūgo ca pakkho ca           putto jāto acetaso
              somhi raññā samajjhittho         puttaṃ me nikkhaṇaṃ vane.
     [398] |398.1| Na badhiro na mūgosmi  na pakkho na ca paṅgulo
                      adhammaṃ sārathi kayirā          mañce tvaṃ nikkhaṇaṃ vane
               |398.2| urū bāhū ca me passa  bhāsitañca suṇohi me
                      adhammaṃ sārathi kayirā          mañce tvaṃ nikkhaṇaṃ vane.
     [399] Devatā nusi gandhabbo             ādū sakko purindado
                ko vā tvaṃ kassa vā putto        kathaṃ jānemu taṃ mayaṃ.
     [400] |400.1| Namhi devo na gandhabbo      nāpi sakko purindado
                      kāsirañño ahaṃ putto      yaṃ kāsuyā nikhaññasi 3-
@Footnote: 1 Sī. Ma. mūgapakkhajātakaṃ .   2 Yu. paṇḍicciyaṃ .   3 Sī. Yu. nighaññasi.
@nihaññasi itipi.
        |400.2| Tassa rañño ahaṃ putto      yaṃ tvaṃ sammūpajīvasi
                      adhammaṃ sārathi kayirā           mañce tvaṃ nikkhaṇaṃ vane
        |400.3| yassa rukkhassa chāyāya         nisīdeyya sayeyya vā
                      na tassa sākhaṃ bhañjeyya       mittadubbho 1- hi pāpako
        |400.4| yathā rukkho tathā rājā        yathā sākhā tathā ahaṃ
                      yathā chāyūpago poso          evaṃ tvamasi sārathi
                      adhammaṃ sārathi kayirā           mañce tvaṃ nikkhaṇaṃ vane.
     [401] |401.1| Bahutabbhakkho 2- bhavati vippavuttho sakaṅgharā
                      bahū naṃ upajīvanti               yo mittānaṃ na dubbhati.
        |401.2| Yaṃ yaṃ janapadaṃ yāti               nigame rājadhāniyo
                      sabbattha pūjito hoti          yo mittānaṃ na dubbhati.
        |401.3| Nāssa corā pasahanti 3-    nātimaññeti khattiyo 4-
                      sabbe amitte tarati           yo mittānaṃ na dubbhati.
        |401.4| Akuddho sagharaṃ eti             sabhāya paṭinandito
                      ñātīnaṃ uttamo hoti         yo mittānaṃ na dubbhati.
        |401.5| Sakkatvā sakkato hoti       garu hoti sagāravo
                      vaṇṇakittibhato hoti         yo mittānaṃ na dubbhati.
        |401.6| Pūjako labhate pūjaṃ               vandako paṭivandanaṃ
                      yasokittiñca pappoti        yo mittānaṃ na dubbhati.
        |401.7| Aggi yathā pajjalati            devatāva virocati
@Footnote: 1 Sī. Yu. mittadūbho .   2 Ma. pahūtabhakkho .  3 Ma. pasāhanti .  4 Ma. nātibaññanti
@khattiyā.
                       Siriyā ajjahito hoti        yo mittānaṃ na dubbhati.
         |401.8| Gāvo tassa pajāyanti       khette vuttaṃ virūhati
                       vuttānaṃ phalamasnāti         yo mittānaṃ na dubbhati.
         |401.9| Darito pabbatāto vā        rukkhato patito naro
                       cuto patiṭṭhaṃ labhati             yo mittānaṃ na dubbhati.
        |401.10| Virūḷhamūlasantānaṃ           nigrodhamiva māluto
                       amittā nappasahanti        yo mittānaṃ na dubbhati.
     [402] Ehi taṃ paṭinessāmi                  rājaputta sakaṃ gharaṃ
                rajjaṃ kārehi bhaddante              kiṃ araññe karissasi.
     [403] Alaṃ me tena rajjena                   ñātakena 1- dhanena vā
                yaṃ me adhammacariyāya                 rajjaṃ labbhetha sārathi.
     [404] |404.1| Puṇṇapattaṃ maṃ lābhehi 2-    rājaputto ito gato
                              pitā mātā ca me dajjuṃ      rājaputta tayī gate.
           |404.2| Orodhā ca kumārā ca      vesiyānā ca brāhmaṇā
                          tepi attamanā dajjuṃ      rājaputta tayī gate.
           |404.3| Hatthārohā anīkaṭṭhā    rathikā pattikārakā
                         tepi attamanā dajjuṃ 3-  rājaputta tayī gate.
          |404.4| Bahuttadhaññā jānapadā  negamā ca samāgatā
                        upayānāni me dajjuṃ        rājaputta tayī gate.
     [405] |405.1| Pitu mātu cahaṃ catto     raṭṭhassa nigamassa ca
@Footnote: 1 Ma. ñātakehi .   2 Sī. Yu. palābhehi .  3 Sī. Yu. tepi dajjuṃ patītā me.
                        Atho sabbakumārānaṃ         natthi mayhaṃ sakaṃ gharaṃ.
           |405.2| Anuññāto ahaṃ matyā   sañcatto pitarā ahaṃ
                         eko araññe pabbajito  na kāme abhipatthaye.
     [406] |406.1| Api ataramānānaṃ        phalāsāva samijjhati
                      vipakkabrahmacariyosmi        evaṃ jānāhi sārathi.
          |406.2| Api ataramānānaṃ             sammadattho vipaccati
                         vipakkabrahmacariyosmi     nikkhanto akutobhayo.
     [407] Evaṃ vaggukatho santo                 vissaṭṭhavacano ca so 1-
               kasmā pitu ca mātu ca                 santike na bhaṇī tadā.
     [408] |408.1| Nāhaṃ asandhitā pakkho  na badhiro asotatā
                            nāhaṃ ajivhatā mūgo     mā maṃ mūgamadhārayi.
             |408.2| Purimaṃ sarāmahaṃ jātiṃ        yattha rajjamakārayiṃ
                           kārayitvā tahiṃ rajjaṃ       pāpatthaṃ nirayaṃ bhusaṃ.
             |408.3| Vīsatiñceva vassāni       tahiṃ rajjamakārayiṃ
                           asītivassasahassāni      nirayamhi apaccasiṃ 2-.
             |408.4| Tassa rajjassahaṃ bhīto     mā maṃ rajjebhisecayuṃ
                           tasmā pitu ca mātu ca    santike na bhaṇiṃ tadā.
            |408.5| Uccaṅke maṃ nisīdetvā    pitā atthānusāsati
                          ekaṃ hanatha bandhatha          ekaṃ kharāpaticchakaṃ.
            |408.6| Ekaṃ sūlasmi ubbetha      iccassa anusāsati
@Footnote: 1 Ma. casi .  2 Ma. apaccisaṃ. Yu. apaccayiṃ.
                         Tāyāhaṃ pharusaṃ sutvā       vācāyo samudīritā.
           |408.7| Amūgo mūgavaṇṇena        apakkho pakkhasammato
                         sake muttakarīsasmiṃ          acchāhaṃ saṃparipluto.
          |408.8| Kasirañca parittañca         tañca dukkhena saṃyutaṃ
                        komaṃ jīvitamāgamma           veraṃ kayirātha kenaci.
          |408.9| Paññāya ca alābhena      dhammassa ca adassanā
                         komaṃ jīvitamāgamma          veraṃ kayirātha kenaci.
        |408.10| Api ataramānānaṃ            phalāsāva samijjhati
                        vipakkabrahmacariyosmi      evaṃ jānāhi sārathi.
        |408.11| Api ataramānānaṃ            sammadattho vipaccati
                        vipakkabrahmacariyosmi      nikkhanto akutobhayo.
     [409] Ahampi pabbajissāmi                rājaputta tavantike
               avhayassu maṃ bhaddante              pabbajjā mama ruccati.
     [410] Rathaṃ niyyādayitvāna                  anaṇo ehi sārathi
               anaṇassa hi pabbajjā              etaṃ isībhi vaṇṇitaṃ.
     [411] |411.1| Yadeva tyāhaṃ vacanaṃ      akaraṃ bhaddamatthu te
                      tadeva me tvaṃ vacanaṃ              yācito kattumarahasi.
         |411.2| Idheva tāva acchassu           yāva rājānamānaye
                       appeva te pitā disvā      patīto sumano siyā.
     [412] |412.1| Karomi te taṃ vacanaṃ        yaṃ maṃ bhaṇasi sārathi
                      Ahampi daṭṭhukāmosmi        pitaraṃ me idhāgataṃ.
        |412.2| Ehi samma nivattassu          kusalaṃ vajjāsi ñātinaṃ
                       mātaraṃ pitaraṃ mayhaṃ             vutto vajjāsi vandanaṃ.
     [413] Tassa pāde gahetvāna              katvā ca naṃ padakkhiṇaṃ
               sārathi rathamāruyha                      rājadvāraṃ upāgami.
     [414] |414.1| Suññaṃ mātā rathaṃ disvā    ekaṃ sārathimāgataṃ
                      assupuṇṇehi nettehi       rodantī naṃ udikkhati
        |414.2| ayaṃ so sārathi eti              nihantvā mama atrajaṃ.
                      Nihato nūna me putto          paṭhabyā bhūmivaḍḍhano
        |414.3| amittā nūna nandanti        patītā nūna verino
                      āgataṃ sārathiṃ disvā           nihantvā mama atrajaṃ.
        |414.4| Suññaṃ mātā rathaṃ disvā     ekaṃ sārathimāgataṃ
                      assupuṇṇehi nettehi      rodantī naṃ paripucchati 1-.
        |414.5| Kinnu mūgo kinnu pakkho      kinnu so vilapī tadā
                      nihaññamāno bhūmiyā        taṃ me akkhāhi sārathi.
        |414.6| Kathaṃ hatthehi pādehi           mūgo pakkho vivajjayi
                      nihaññamāno bhūmiyā         taṃ me akkhāhi pucchito.
     [415] Akkheyyante ahaṃ ayye              dajjāsi abhayaṃ mama
               yaṃ me sutaṃ vā diṭṭhaṃ vā                rājaputtassa santike.
     [416] Abhayaṃ samma te dammi                  abhīto bhaṇa sārathi
@Footnote: 1 Ma. rodantī paripucchi naṃ.
              Yante sutaṃ vā diṭṭhaṃ vā               rājaputtassa santike.
     [417] |417.1| Na so mūgo na so pakkho   visaṭṭhavacano ca so
                      rajjassa kira so bhīto           akarā 1- ālaye bahū.
           |417.2| Purimaṃ sarati so jātiṃ         yattha rajjamakārayi
                         kārayitvā tahiṃ rajjaṃ        pāpatthaṃ nirayaṃ bhusaṃ.
           |417.3| Vīsati ceva vassāni           tahiṃ rajjamakārayi
                         asītivassasahassāni         nirayamhi apacci so.
            |417.4| Tassa rajjassa so bhīto    mā maṃ rajjebhisecayuṃ
                          tasmā pitu ca mātu ca      santike na bhaṇī tadā.
           |417.5| Aṅgapaccaṅgasampanno     ārohapariṇāhavā
                         vissaṭṭhavacano pañño     magge saggassa tiṭṭhati.
           |417.6| Sace tvaṃ daṭṭhukāmāsi      rājaputtaṃ tavatrajaṃ
                         ehi taṃ pāpayissāmi       yattha sammati temiyo.
     [418] |418.1| Yojayantu rathe asse  kacchaṃ nāgāni 2- bandhatha
                      udīrayantu saṅkhapaṇḍavā      nadantu ekapokkharā.
           |418.2| Nadantu bherī sannaddhā     vaggū nadantu 3- dundubhī
                          negamā ca maṃ anventu    gacchaṃ puttanivādako 4-.
          |418.3| Orodhā ca kumārā ca        vesiyānā ca brāhmaṇā
                         khippaṃ yānāni yojentu    gacchaṃ puttanivādako.
          |418.4| Hatthārohā anīkaṭṭhā      rathikā pattikārakā
@Footnote: 1 Sī. Yu. akarī .  2 Ma. nāgāna .  3 Ma. vādantu .  4 Ma. nivedako. ito paraṃ
@īdisameva.
                      Khippaṃ yānāni yojentu       gacchaṃ puttanivādako.
         |418.5| Samāgatā jānapadā          negamā ca samāgatā
                       khippaṃ yānāni yojentu      gacchaṃ puttanivādako.
     [419] Asse ca sārathī yutte                sindhave sīghavāhane
              rājadvāraṃ upāgañchuṃ                 yuttā deva ime hayā.
     [420] Thūlā javena hāyanti                 kīsā hāyanti thāmasā
               kīse thūle vivajjitvā 1-             saṃsaṭṭhā yojitā hayā.
     [421] |421.1| Tato rājā taramāno   yuttamāruyha sandanaṃ
                          itthāgāraṃ ajjhabhāsi    sabbāva anuyātha maṃ.
           |421.2| Vālavījanimuṇhīsaṃ            khaggaṃ chattañca paṇḍaraṃ
                         upādhī rathamāruyha          suvaṇṇehi alaṅkatā.
          |421.3| Tato ca rājā pāyāsi       purakkhitvāna sārathiṃ
                        khippameva upāgañchi        yattha sammati temiyo.
     [422] |422.1| Tañca disvāna āyantaṃ    jalantamiva tejasā
                      khattasaṅghaparibyūḷhaṃ           temiyo etadabravi.
           |422.2| Kacci nu tāta kusalaṃ          kacci tāta anāmayaṃ
                         sabbā ca rājakaññāyo  arogā mayha mātaro.
     [423] Kusalañceva me putta                  atho putta anāmayaṃ
               sabbā ca rājakaññāyo            arogā tuyha mātaro.
     [424] Kacci amajjapo 2- tāta             kacci te suramappiyaṃ
@Footnote: 1 Ma. vivajjetvā   2 Sī. kaccissamajjapo.
                Kacci sacce ca dhamme ca          dāne te ramatī mano.
     [425] Amajjapo ahaṃ putta              atho me suramappiyaṃ
                atho sacce ca dhamme ca           dāne me ramatī mano.
     [426] Kacci arogaṃ yoggante          kacci vahati vāhanaṃ
                kacci te byādhiyo 1- natthi    sarīrassupatāpiyā.
     [427] Atho arogaṃ yoggaṃ me            atho vahati vāhanaṃ
                atho me byādhiyo 1- natthi    sarīrassupatāpiyā.
     [428] Kacci antā ca te phītā         majjhe ca bahalā tava
                koṭṭhāgārañca kosañca       kacci te paṭisaṇṭhitaṃ 2-.
     [429] Atho antā ca me phītā          majjhe ca bahalā mama
               koṭṭhāgārañca kosañca        sabbaṃ me paṭisaṇṭhitaṃ 2-.
     [430] Svāgatante mahārāja          atho te adurāgataṃ
               patiṭṭhāpentu 3- pallaṅkaṃ     yattha rājā nisakkati.
     [431] Idheva te nisinnassa 4-         niyate paṇṇasanthare
               etto udakamādāya             pāde pakkhālayassu te.
     [432] Idampi paṇṇakaṃ mayhaṃ          randhaṃ rāja aloṇakaṃ
                paribhuñja mahārāja               pāhuno mesi āgato 5-.
     [433] Na cāhaṃ paṇṇakaṃ bhuñje        na hetaṃ mayha bhojanaṃ
                sālīnaṃ odanaṃ bhuñje            sucimaṃsūpasecanaṃ.
     [434] Accherakaṃ maṃ paṭibhāti            ekakampi rahogataṃ
@Footnote: 1 Ma. byādhayo .   2 Ma. paṭisanthataṃ  .   3 Ma. patiṭṭhapentu .    4 Ma. nisindassu.
@5 Ma. mesidhāgato.
               Edisaṃ bhuñjamānānaṃ                kena vaṇṇo pasīdati.
     [435] |435.1| Eko rāja nipajjāmi niyate paṇṇasanthare
                        tāya me ekaseyyāya      rāja vaṇṇo pasīdati.
          |435.2| Na ca nettiṃsabandhā me     rājarakkhā upaṭṭhitā
                        tāya me ekaseyyāya      rāja vaṇṇo pasīdati.
          |435.3| Atītaṃ nānusocāmi          nappajappāmanāgataṃ
                        paccuppannena yāpemi    tena vaṇṇo pasīdati.
          |435.4| Anāgatappajappāya        atītassānusocanā
                        etena bālā sussanti    naḷova harito luto.
     [436] |436.1| Hatthānīkaṃ rathānīkaṃ    asse pattiñca cammino 1-
                        nivesanāni rammāni        ahaṃ putta dadāmi te.
          |436.2| Itthāgārañca te dammi  sabbālaṅkārabhūsitaṃ
                        tā putta paṭipajjassu      tvaṃ no rājā bhavissasi.
           |436.3| Kusalā naccagītassa         sikkhitā cāturitthiyo
                         kāme taṃ ramayissanti       kiṃ araññe karissasi.
           |436.4| Paṭirājūhi te kaññā     ānayissaṃ alaṅkatā
                         tāsu putte janetvāna    atha pacchā pabbajissasi.
           |436.5| Yuvā ca daharo cāpi 2-    paṭhamuppattito 3- susū
                         rajjaṃ kārehi bhaddante    kiṃ araññe karissasi.
     [437] |437.1| Yuvā care brahmacariyaṃ  brahmacārī yuvā siyā
@Footnote: 1 Ma. pattī ca vammino. ito paraṃ īdisameva .  2 Ma. cāsi .  3 Ma. paṭhamuppattiko.
@ito paraṃ īdisameva.
                   Daharassa hi pabbajjā          etaṃ isībhi vaṇṇitaṃ.
     |437.2| Yuvā care brahmacariyaṃ            brahmacārī yuvā siyā
                   brahmacariyaṃ carissāmi           nāhaṃ rajjenamatthiko.
     |437.3| Passāmi vohaṃ daharaṃ              ammatāta vadannaraṃ
                   kicchāladdhaṃ piyaṃ puttaṃ           apatvāva jaraṃ mataṃ.
     |437.4| Passāmi vohaṃ dahariṃ              kumāriṃ cārudassaniṃ
                   navavaṃsakalīraṃva                       paluttaṃ 1- jīvitakkhayaṃ 2-.
     |437.5| Daharāpi hi mīyanti               narā ca atha nāriyo
                   tattha ko vissase poso         daharomhīti jīvite.
     |437.6| Yassa ratyā vivasāne            āyu appataraṃ siyā
                   appodakeva macchānaṃ           kinnu komārakaṃ tahiṃ.
     |437.7| Niccamabbhāhato loko         niccañca parivārito
                   amoghāsu vajantīsu               kiṃ maṃ rajjebhisiñcasi.
     [438] Kenamabbhāhato loko             kena ca parivārito
                kāyo amoghā gacchanti           taṃ me akkhāhi pucchito.
     [439] |439.1| Maccunābbhāhato loko     jarāya parivārito
                   ratyo amoghā gacchanti        evaṃ jānāhi khattiya.
     |439.2| Yathāpi tante vītante 3-      yaṃ yadevopavuyhati 4-
                   appakaṃ hoti vetabbaṃ           evaṃ maccāna jīvitaṃ.
     |439.3| Yathā vārivaho pūro              gacchaṃ na 5- parivattati
@Footnote: 1 Ma. paluggaṃ .  2 Sī. Yu. jīvitakkhaye .   3 Ma. vitate .  4 Ma. yaṃ yadevūpaviyyati.
@Sī. Yu. yaṃ yaṃ devūpaviyyati .   5 Ma. nupanivattati.
                    Evamāyu manussānaṃ            gacchaṃ na parivattati 1-.
     |439.4| Yathā vārivaho pūro              vahe rukkhepakūlaje
                    evaṃ jarāya maraṇena            vuyhante sabbapāṇino.
     [440] |440.1| Hatthānīkaṃ rathānīkaṃ   asse pattiñca cammino
                   nivesanāni rammāni             ahaṃ putta dadāmi te.
     |440.2| Itthāgārañca te dammi       sabbālaṅkārabhūsitaṃ
                   tā putta paṭipajjassu          tvaṃ no rājā bhavissasi.
     |440.3| Kusalā naccagītassa              sikkhitā cāturitthiyo
                    kāme taṃ ramayissanti           kiṃ araññe karissasi.
     |440.4| Paṭirājūhi te kaññā          ānayissaṃ alaṅkatā
                    tāsu putte janetvāna        atha pacchā pabbajissasi.
     |440.5| Yuvā ca daharo cāpi              paṭhamuppattito susū
                    rajjaṃ kārehi bhaddante        kiṃ araññe karissasi.
     |440.6| Koṭṭhāgārañca kosañca      vāhanāni balāni ca
                    nivesanāni rammāni            ahaṃ putta dadāmi te.
     |440.7| Gomaṇḍalaparibyūḷho         dāsīsaṅghapurakkhito 2-
                    rajjaṃ kārehi bhaddante        kiṃ araññe karissasi.
     [441] |441.1| Kiṃ maṃ dhanena khiyyetha 3-  kiṃ bhariyāya marissati
                   kiṃ yobbanena jiṇṇena 4-   yaṃ jarāyābhibhuyyati.
            |441.2| Tattha kā nandi kā khiḍḍā     kā rati kā dhanesanā
@Footnote: 1 Ma. nupanivattati .  2 Ma. ...purakkhato. aparaṃpi īdisameva .  3 Ma. kiṃ dhanena
@yaṃ khīyetha. Sī. kiṃ dhanena yaṃ jīyetha .  4 Sī. Yu. ciṇṇena.
                    Kiṃ me puttehi dārehi          rāja muttosmi bandhanā.
     |441.3| Yohaṃ 1- evaṃ pajānāmi        maccu me nappamajjati
                   antakenādhipannassa           kā rati kā dhanesanā.
     |441.4| Phalānamiva pakkānaṃ              niccaṃ patanato bhayaṃ
                   evaṃ jātāna maccānaṃ           niccaṃ maraṇato bhayaṃ.
     |441.5| Sāyameke na dissanti          pāto diṭṭhā bahū janā
                   pāto eke na dissanti        sāyaṃ diṭṭhā bahū janā.
     |441.6| Ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
                   na hi no saṅgarantena            mahāsenena maccunā.
     |441.7| Corā dhanassa patthenti         rāja muttosmi bandhanā
                   ehi rāja nivattassu             nāhaṃ rajjena matthikoti.
                     Temiyajātakaṃ paṭhamaṃ.
                                 -------



             The Pali Tipitaka in Roman Character Volume 28 page 153-165. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=394&items=48              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=394&items=48&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=394&items=48              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=394&items=48              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :