ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page153.

Mahānipātaṃ 1 temiyajātakaṃ 1- [394] Mā paṇḍiccayaṃ 2- vibhāvaya bālamato bhava sabbapāṇinaṃ sabbo tañjano ocināyatu evaṃ tava attho bhavissati. [395] Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi devate atthakāmāsi me amma hitakāmāsi devate. [396] Kinnu santaramānova kāsuṃ khaṇasi sārathi puṭṭho me samma akkhāhi kiṃ kāsuyā karissasi. [397] Rañño mūgo ca pakkho ca putto jāto acetaso somhi raññā samajjhittho puttaṃ me nikkhaṇaṃ vane. [398] |398.1| Na badhiro na mūgosmi na pakkho na ca paṅgulo adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane |398.2| urū bāhū ca me passa bhāsitañca suṇohi me adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane. [399] Devatā nusi gandhabbo ādū sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. [400] |400.1| Namhi devo na gandhabbo nāpi sakko purindado kāsirañño ahaṃ putto yaṃ kāsuyā nikhaññasi 3- @Footnote: 1 Sī. Ma. mūgapakkhajātakaṃ . 2 Yu. paṇḍicciyaṃ . 3 Sī. Yu. nighaññasi. @nihaññasi itipi.

--------------------------------------------------------------------------------------------- page154.

|400.2| Tassa rañño ahaṃ putto yaṃ tvaṃ sammūpajīvasi adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane |400.3| yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho 1- hi pāpako |400.4| yathā rukkho tathā rājā yathā sākhā tathā ahaṃ yathā chāyūpago poso evaṃ tvamasi sārathi adhammaṃ sārathi kayirā mañce tvaṃ nikkhaṇaṃ vane. [401] |401.1| Bahutabbhakkho 2- bhavati vippavuttho sakaṅgharā bahū naṃ upajīvanti yo mittānaṃ na dubbhati. |401.2| Yaṃ yaṃ janapadaṃ yāti nigame rājadhāniyo sabbattha pūjito hoti yo mittānaṃ na dubbhati. |401.3| Nāssa corā pasahanti 3- nātimaññeti khattiyo 4- sabbe amitte tarati yo mittānaṃ na dubbhati. |401.4| Akuddho sagharaṃ eti sabhāya paṭinandito ñātīnaṃ uttamo hoti yo mittānaṃ na dubbhati. |401.5| Sakkatvā sakkato hoti garu hoti sagāravo vaṇṇakittibhato hoti yo mittānaṃ na dubbhati. |401.6| Pūjako labhate pūjaṃ vandako paṭivandanaṃ yasokittiñca pappoti yo mittānaṃ na dubbhati. |401.7| Aggi yathā pajjalati devatāva virocati @Footnote: 1 Sī. Yu. mittadūbho . 2 Ma. pahūtabhakkho . 3 Ma. pasāhanti . 4 Ma. nātibaññanti @khattiyā.

--------------------------------------------------------------------------------------------- page155.

Siriyā ajjahito hoti yo mittānaṃ na dubbhati. |401.8| Gāvo tassa pajāyanti khette vuttaṃ virūhati vuttānaṃ phalamasnāti yo mittānaṃ na dubbhati. |401.9| Darito pabbatāto vā rukkhato patito naro cuto patiṭṭhaṃ labhati yo mittānaṃ na dubbhati. |401.10| Virūḷhamūlasantānaṃ nigrodhamiva māluto amittā nappasahanti yo mittānaṃ na dubbhati. [402] Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ rajjaṃ kārehi bhaddante kiṃ araññe karissasi. [403] Alaṃ me tena rajjena ñātakena 1- dhanena vā yaṃ me adhammacariyāya rajjaṃ labbhetha sārathi. [404] |404.1| Puṇṇapattaṃ maṃ lābhehi 2- rājaputto ito gato pitā mātā ca me dajjuṃ rājaputta tayī gate. |404.2| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā tepi attamanā dajjuṃ rājaputta tayī gate. |404.3| Hatthārohā anīkaṭṭhā rathikā pattikārakā tepi attamanā dajjuṃ 3- rājaputta tayī gate. |404.4| Bahuttadhaññā jānapadā negamā ca samāgatā upayānāni me dajjuṃ rājaputta tayī gate. [405] |405.1| Pitu mātu cahaṃ catto raṭṭhassa nigamassa ca @Footnote: 1 Ma. ñātakehi . 2 Sī. Yu. palābhehi . 3 Sī. Yu. tepi dajjuṃ patītā me.

--------------------------------------------------------------------------------------------- page156.

Atho sabbakumārānaṃ natthi mayhaṃ sakaṃ gharaṃ. |405.2| Anuññāto ahaṃ matyā sañcatto pitarā ahaṃ eko araññe pabbajito na kāme abhipatthaye. [406] |406.1| Api ataramānānaṃ phalāsāva samijjhati vipakkabrahmacariyosmi evaṃ jānāhi sārathi. |406.2| Api ataramānānaṃ sammadattho vipaccati vipakkabrahmacariyosmi nikkhanto akutobhayo. [407] Evaṃ vaggukatho santo vissaṭṭhavacano ca so 1- kasmā pitu ca mātu ca santike na bhaṇī tadā. [408] |408.1| Nāhaṃ asandhitā pakkho na badhiro asotatā nāhaṃ ajivhatā mūgo mā maṃ mūgamadhārayi. |408.2| Purimaṃ sarāmahaṃ jātiṃ yattha rajjamakārayiṃ kārayitvā tahiṃ rajjaṃ pāpatthaṃ nirayaṃ bhusaṃ. |408.3| Vīsatiñceva vassāni tahiṃ rajjamakārayiṃ asītivassasahassāni nirayamhi apaccasiṃ 2-. |408.4| Tassa rajjassahaṃ bhīto mā maṃ rajjebhisecayuṃ tasmā pitu ca mātu ca santike na bhaṇiṃ tadā. |408.5| Uccaṅke maṃ nisīdetvā pitā atthānusāsati ekaṃ hanatha bandhatha ekaṃ kharāpaticchakaṃ. |408.6| Ekaṃ sūlasmi ubbetha iccassa anusāsati @Footnote: 1 Ma. casi . 2 Ma. apaccisaṃ. Yu. apaccayiṃ.

--------------------------------------------------------------------------------------------- page157.

Tāyāhaṃ pharusaṃ sutvā vācāyo samudīritā. |408.7| Amūgo mūgavaṇṇena apakkho pakkhasammato sake muttakarīsasmiṃ acchāhaṃ saṃparipluto. |408.8| Kasirañca parittañca tañca dukkhena saṃyutaṃ komaṃ jīvitamāgamma veraṃ kayirātha kenaci. |408.9| Paññāya ca alābhena dhammassa ca adassanā komaṃ jīvitamāgamma veraṃ kayirātha kenaci. |408.10| Api ataramānānaṃ phalāsāva samijjhati vipakkabrahmacariyosmi evaṃ jānāhi sārathi. |408.11| Api ataramānānaṃ sammadattho vipaccati vipakkabrahmacariyosmi nikkhanto akutobhayo. [409] Ahampi pabbajissāmi rājaputta tavantike avhayassu maṃ bhaddante pabbajjā mama ruccati. [410] Rathaṃ niyyādayitvāna anaṇo ehi sārathi anaṇassa hi pabbajjā etaṃ isībhi vaṇṇitaṃ. [411] |411.1| Yadeva tyāhaṃ vacanaṃ akaraṃ bhaddamatthu te tadeva me tvaṃ vacanaṃ yācito kattumarahasi. |411.2| Idheva tāva acchassu yāva rājānamānaye appeva te pitā disvā patīto sumano siyā. [412] |412.1| Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi sārathi

--------------------------------------------------------------------------------------------- page158.

Ahampi daṭṭhukāmosmi pitaraṃ me idhāgataṃ. |412.2| Ehi samma nivattassu kusalaṃ vajjāsi ñātinaṃ mātaraṃ pitaraṃ mayhaṃ vutto vajjāsi vandanaṃ. [413] Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ sārathi rathamāruyha rājadvāraṃ upāgami. [414] |414.1| Suññaṃ mātā rathaṃ disvā ekaṃ sārathimāgataṃ assupuṇṇehi nettehi rodantī naṃ udikkhati |414.2| ayaṃ so sārathi eti nihantvā mama atrajaṃ. Nihato nūna me putto paṭhabyā bhūmivaḍḍhano |414.3| amittā nūna nandanti patītā nūna verino āgataṃ sārathiṃ disvā nihantvā mama atrajaṃ. |414.4| Suññaṃ mātā rathaṃ disvā ekaṃ sārathimāgataṃ assupuṇṇehi nettehi rodantī naṃ paripucchati 1-. |414.5| Kinnu mūgo kinnu pakkho kinnu so vilapī tadā nihaññamāno bhūmiyā taṃ me akkhāhi sārathi. |414.6| Kathaṃ hatthehi pādehi mūgo pakkho vivajjayi nihaññamāno bhūmiyā taṃ me akkhāhi pucchito. [415] Akkheyyante ahaṃ ayye dajjāsi abhayaṃ mama yaṃ me sutaṃ vā diṭṭhaṃ vā rājaputtassa santike. [416] Abhayaṃ samma te dammi abhīto bhaṇa sārathi @Footnote: 1 Ma. rodantī paripucchi naṃ.

--------------------------------------------------------------------------------------------- page159.

Yante sutaṃ vā diṭṭhaṃ vā rājaputtassa santike. [417] |417.1| Na so mūgo na so pakkho visaṭṭhavacano ca so rajjassa kira so bhīto akarā 1- ālaye bahū. |417.2| Purimaṃ sarati so jātiṃ yattha rajjamakārayi kārayitvā tahiṃ rajjaṃ pāpatthaṃ nirayaṃ bhusaṃ. |417.3| Vīsati ceva vassāni tahiṃ rajjamakārayi asītivassasahassāni nirayamhi apacci so. |417.4| Tassa rajjassa so bhīto mā maṃ rajjebhisecayuṃ tasmā pitu ca mātu ca santike na bhaṇī tadā. |417.5| Aṅgapaccaṅgasampanno ārohapariṇāhavā vissaṭṭhavacano pañño magge saggassa tiṭṭhati. |417.6| Sace tvaṃ daṭṭhukāmāsi rājaputtaṃ tavatrajaṃ ehi taṃ pāpayissāmi yattha sammati temiyo. [418] |418.1| Yojayantu rathe asse kacchaṃ nāgāni 2- bandhatha udīrayantu saṅkhapaṇḍavā nadantu ekapokkharā. |418.2| Nadantu bherī sannaddhā vaggū nadantu 3- dundubhī negamā ca maṃ anventu gacchaṃ puttanivādako 4-. |418.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā khippaṃ yānāni yojentu gacchaṃ puttanivādako. |418.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā @Footnote: 1 Sī. Yu. akarī . 2 Ma. nāgāna . 3 Ma. vādantu . 4 Ma. nivedako. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page160.

Khippaṃ yānāni yojentu gacchaṃ puttanivādako. |418.5| Samāgatā jānapadā negamā ca samāgatā khippaṃ yānāni yojentu gacchaṃ puttanivādako. [419] Asse ca sārathī yutte sindhave sīghavāhane rājadvāraṃ upāgañchuṃ yuttā deva ime hayā. [420] Thūlā javena hāyanti kīsā hāyanti thāmasā kīse thūle vivajjitvā 1- saṃsaṭṭhā yojitā hayā. [421] |421.1| Tato rājā taramāno yuttamāruyha sandanaṃ itthāgāraṃ ajjhabhāsi sabbāva anuyātha maṃ. |421.2| Vālavījanimuṇhīsaṃ khaggaṃ chattañca paṇḍaraṃ upādhī rathamāruyha suvaṇṇehi alaṅkatā. |421.3| Tato ca rājā pāyāsi purakkhitvāna sārathiṃ khippameva upāgañchi yattha sammati temiyo. [422] |422.1| Tañca disvāna āyantaṃ jalantamiva tejasā khattasaṅghaparibyūḷhaṃ temiyo etadabravi. |422.2| Kacci nu tāta kusalaṃ kacci tāta anāmayaṃ sabbā ca rājakaññāyo arogā mayha mātaro. [423] Kusalañceva me putta atho putta anāmayaṃ sabbā ca rājakaññāyo arogā tuyha mātaro. [424] Kacci amajjapo 2- tāta kacci te suramappiyaṃ @Footnote: 1 Ma. vivajjetvā 2 Sī. kaccissamajjapo.

--------------------------------------------------------------------------------------------- page161.

Kacci sacce ca dhamme ca dāne te ramatī mano. [425] Amajjapo ahaṃ putta atho me suramappiyaṃ atho sacce ca dhamme ca dāne me ramatī mano. [426] Kacci arogaṃ yoggante kacci vahati vāhanaṃ kacci te byādhiyo 1- natthi sarīrassupatāpiyā. [427] Atho arogaṃ yoggaṃ me atho vahati vāhanaṃ atho me byādhiyo 1- natthi sarīrassupatāpiyā. [428] Kacci antā ca te phītā majjhe ca bahalā tava koṭṭhāgārañca kosañca kacci te paṭisaṇṭhitaṃ 2-. [429] Atho antā ca me phītā majjhe ca bahalā mama koṭṭhāgārañca kosañca sabbaṃ me paṭisaṇṭhitaṃ 2-. [430] Svāgatante mahārāja atho te adurāgataṃ patiṭṭhāpentu 3- pallaṅkaṃ yattha rājā nisakkati. [431] Idheva te nisinnassa 4- niyate paṇṇasanthare etto udakamādāya pāde pakkhālayassu te. [432] Idampi paṇṇakaṃ mayhaṃ randhaṃ rāja aloṇakaṃ paribhuñja mahārāja pāhuno mesi āgato 5-. [433] Na cāhaṃ paṇṇakaṃ bhuñje na hetaṃ mayha bhojanaṃ sālīnaṃ odanaṃ bhuñje sucimaṃsūpasecanaṃ. [434] Accherakaṃ maṃ paṭibhāti ekakampi rahogataṃ @Footnote: 1 Ma. byādhayo . 2 Ma. paṭisanthataṃ . 3 Ma. patiṭṭhapentu . 4 Ma. nisindassu. @5 Ma. mesidhāgato.

--------------------------------------------------------------------------------------------- page162.

Edisaṃ bhuñjamānānaṃ kena vaṇṇo pasīdati. [435] |435.1| Eko rāja nipajjāmi niyate paṇṇasanthare tāya me ekaseyyāya rāja vaṇṇo pasīdati. |435.2| Na ca nettiṃsabandhā me rājarakkhā upaṭṭhitā tāya me ekaseyyāya rāja vaṇṇo pasīdati. |435.3| Atītaṃ nānusocāmi nappajappāmanāgataṃ paccuppannena yāpemi tena vaṇṇo pasīdati. |435.4| Anāgatappajappāya atītassānusocanā etena bālā sussanti naḷova harito luto. [436] |436.1| Hatthānīkaṃ rathānīkaṃ asse pattiñca cammino 1- nivesanāni rammāni ahaṃ putta dadāmi te. |436.2| Itthāgārañca te dammi sabbālaṅkārabhūsitaṃ tā putta paṭipajjassu tvaṃ no rājā bhavissasi. |436.3| Kusalā naccagītassa sikkhitā cāturitthiyo kāme taṃ ramayissanti kiṃ araññe karissasi. |436.4| Paṭirājūhi te kaññā ānayissaṃ alaṅkatā tāsu putte janetvāna atha pacchā pabbajissasi. |436.5| Yuvā ca daharo cāpi 2- paṭhamuppattito 3- susū rajjaṃ kārehi bhaddante kiṃ araññe karissasi. [437] |437.1| Yuvā care brahmacariyaṃ brahmacārī yuvā siyā @Footnote: 1 Ma. pattī ca vammino. ito paraṃ īdisameva . 2 Ma. cāsi . 3 Ma. paṭhamuppattiko. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page163.

Daharassa hi pabbajjā etaṃ isībhi vaṇṇitaṃ. |437.2| Yuvā care brahmacariyaṃ brahmacārī yuvā siyā brahmacariyaṃ carissāmi nāhaṃ rajjenamatthiko. |437.3| Passāmi vohaṃ daharaṃ ammatāta vadannaraṃ kicchāladdhaṃ piyaṃ puttaṃ apatvāva jaraṃ mataṃ. |437.4| Passāmi vohaṃ dahariṃ kumāriṃ cārudassaniṃ navavaṃsakalīraṃva paluttaṃ 1- jīvitakkhayaṃ 2-. |437.5| Daharāpi hi mīyanti narā ca atha nāriyo tattha ko vissase poso daharomhīti jīvite. |437.6| Yassa ratyā vivasāne āyu appataraṃ siyā appodakeva macchānaṃ kinnu komārakaṃ tahiṃ. |437.7| Niccamabbhāhato loko niccañca parivārito amoghāsu vajantīsu kiṃ maṃ rajjebhisiñcasi. [438] Kenamabbhāhato loko kena ca parivārito kāyo amoghā gacchanti taṃ me akkhāhi pucchito. [439] |439.1| Maccunābbhāhato loko jarāya parivārito ratyo amoghā gacchanti evaṃ jānāhi khattiya. |439.2| Yathāpi tante vītante 3- yaṃ yadevopavuyhati 4- appakaṃ hoti vetabbaṃ evaṃ maccāna jīvitaṃ. |439.3| Yathā vārivaho pūro gacchaṃ na 5- parivattati @Footnote: 1 Ma. paluggaṃ . 2 Sī. Yu. jīvitakkhaye . 3 Ma. vitate . 4 Ma. yaṃ yadevūpaviyyati. @Sī. Yu. yaṃ yaṃ devūpaviyyati . 5 Ma. nupanivattati.

--------------------------------------------------------------------------------------------- page164.

Evamāyu manussānaṃ gacchaṃ na parivattati 1-. |439.4| Yathā vārivaho pūro vahe rukkhepakūlaje evaṃ jarāya maraṇena vuyhante sabbapāṇino. [440] |440.1| Hatthānīkaṃ rathānīkaṃ asse pattiñca cammino nivesanāni rammāni ahaṃ putta dadāmi te. |440.2| Itthāgārañca te dammi sabbālaṅkārabhūsitaṃ tā putta paṭipajjassu tvaṃ no rājā bhavissasi. |440.3| Kusalā naccagītassa sikkhitā cāturitthiyo kāme taṃ ramayissanti kiṃ araññe karissasi. |440.4| Paṭirājūhi te kaññā ānayissaṃ alaṅkatā tāsu putte janetvāna atha pacchā pabbajissasi. |440.5| Yuvā ca daharo cāpi paṭhamuppattito susū rajjaṃ kārehi bhaddante kiṃ araññe karissasi. |440.6| Koṭṭhāgārañca kosañca vāhanāni balāni ca nivesanāni rammāni ahaṃ putta dadāmi te. |440.7| Gomaṇḍalaparibyūḷho dāsīsaṅghapurakkhito 2- rajjaṃ kārehi bhaddante kiṃ araññe karissasi. [441] |441.1| Kiṃ maṃ dhanena khiyyetha 3- kiṃ bhariyāya marissati kiṃ yobbanena jiṇṇena 4- yaṃ jarāyābhibhuyyati. |441.2| Tattha kā nandi kā khiḍḍā kā rati kā dhanesanā @Footnote: 1 Ma. nupanivattati . 2 Ma. ...purakkhato. aparaṃpi īdisameva . 3 Ma. kiṃ dhanena @yaṃ khīyetha. Sī. kiṃ dhanena yaṃ jīyetha . 4 Sī. Yu. ciṇṇena.

--------------------------------------------------------------------------------------------- page165.

Kiṃ me puttehi dārehi rāja muttosmi bandhanā. |441.3| Yohaṃ 1- evaṃ pajānāmi maccu me nappamajjati antakenādhipannassa kā rati kā dhanesanā. |441.4| Phalānamiva pakkānaṃ niccaṃ patanato bhayaṃ evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ. |441.5| Sāyameke na dissanti pāto diṭṭhā bahū janā pāto eke na dissanti sāyaṃ diṭṭhā bahū janā. |441.6| Ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā. |441.7| Corā dhanassa patthenti rāja muttosmi bandhanā ehi rāja nivattassu nāhaṃ rajjena matthikoti. Temiyajātakaṃ paṭhamaṃ. -------


             The Pali Tipitaka in Roman Character Volume 28 page 153-165. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=394&items=48&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=394&items=48&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=394&items=48&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=394&items=48&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :