ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                     2 Mahajanakajatakam
     [442] Koyam majjhe samuddasmim           apassantiramayuhe
                kim 2- tvam atthavasam natva        evam vayamase bhusam.
     [443] Nisamma vattam lokassa             vayamassa ca devate
                tasma majjhe samuddasmim        apassantiramayuhe.
     [444] Gambhire appameyyasmim           tiram yassa na dissati
               mogho te purisavayamo           appatvava marissasi.
@Footnote: 1 Si. Yu. soham .   2 Ma. kam.
     [445] Anano natinam hoti              devanam pitunanca so
                karam purisakiccani                    na ca pacchanutappati.
     [446] Aparaneyyam yam kammam             aphalam kilamathuddayam
                 tattha ko vayamenattho           maccu yassabhinipphatam 1-.
     [447] |447.1| Aparaneyyamaccantam  yo viditvana devate
                   na rakkhe attano panam         janna so yadi hapaye.
     |447.2| Adhippayaphalam eke              asmim lokasmi devate
                   payojayanti kammani            tani ijjhanti va na va.
     |447.3| Sanditthikam kammaphalam             nanu passasi devate
                   sanna anne taramaham        tanca passami santike.
     |447.4| So aham vayamissami            yathasatti yathabalam
                    gaccham param samuddassa          kassam purisakariyam.
     [448] Yo tvam evam gate oghe            appameyye mahannave
               dhammavayamasampanno            kammuna navasidati
               so tvam tattheva gacchahi           yattha te nirato mano.
     [449] Suriyuggamane nidhi                   atho oggamane nidhi
                anto nidhi bahi nidhi                na anto na bahi nidhi
                arohane mahanidhi                atho orohane nidhi
                catusu mahasalesu                 samanta yojane nidhi
                dantaggesu mahanidhi              balaggesu ca kepuke 2-
@Footnote: 1 Ma. ...nippatam .     2 kebuketipi.
               Rukkhaggesu mahanidhi          solasete mahanidhi
               sahassathamo pallanko      sivalaradhanena ca.
     [450] |450.1| Asimsetheva 1- puriso   na nibbindeyya pandito
                   passami voham attanam          yatha icchim tatha ahu.
           |450.2| Asimsetheva 1- puriso      na nibbindeyya pandito
                         passami voham attanam    udaka thalamubbhatam.
           |450.3| Vayametheva puriso           na nibbindeyya pandito
                         passami voham attanam    yatha icchim tatha ahu.
           |450.4| Vayametheva puriso           na nibbindeyya pandito
                         passami voham attanam    udaka thalamubbhatam.
           |450.5| Dukkhupanitopi naro sapanno
                          asam na chindeyya sukhagamaya
                          bahu hi phassa ahita hita ca
                          avitakkitaro maccumuppajjanti 2-.
           |450.6| Acintitampi bhavati          cintitampi vinassati
                         na hi cintamaya bhoga   itthiya purisassa va.
     [451] |451.1| Aporanam 3- vata bho raja   sabbabhummo disampati
                   najja nacce nisameti          na gite kurute mano.
          |451.2|  Na mige napi uyyane      napi hamse udikkhati
                         mugova tunhimasino       na atthamanusasati.
@Footnote: 1 Ma. asisetheva .  2 Ma. avitakkita maccumupabbajanti .   3 Si. Yu. apuranam.
     [452] |452.1| Sukhakama rahosila   vaggabandha aparuta 1-
                   kassa 2- nu ajja arame      dahara vuddha ca acchare
           |452.2| atikkantavanatha dhira      namo tesam mahesinam
                         ye ussukkamhi lokamhi  viharanti anussuka
           |452.3| te chetva maccuno jalam  tantam 3- mayavino dalham
                         sandalayanta 4- gacchanti     ko tesam gatimapaye.
     [453] |453.1| Kadaham mithilam phitam      vibhattam bhagaso mitam
                         pahaya pabbajissami     tam kada 5- su bhavissati.
           |453.2| Kadaham mithilam phitam           visalam sabbato pabham
                         pahaya pabbajissami     tam kada su bhavissati.
           |453.3| Kadaham mithilam phitam           bahupakaratoranam
                         pahaya pabbajissami     tam kada su bhavissati.
           |453.4| Kadaham mithilam phitam           dalhamattalakotthakam
                         pahaya pabbajissami     tam kada su bhavissati.
           |453.5| Kadaham mithilam phitam           suvibhattam mahapatham
                         pahaya pabbajissami     tam kada su bhavissati.
           |453.6| Kadaham mithilam phitam           suvibhattantarapanam
                         pahaya pabbajissami     tam kada su bhavissati.
           |453.7| Kadaham mithilam phitam           gavassarathapilitam
                         pahaya pabbajissami     tam kada su bhavissati.
@Footnote: 1 Ma. vadhabandha aparata .   2 Si. Yu. kesam .  3 Ma. tatam .  4 Ma. chinnalayatta.
@5 Ma. kudassu. ito param idisameva.
          |453.8| Kadaham mithilam phitam           aramavanamalinim
                        pahaya pabbajissami      tam kada su bhavissati.
          |453.9| Kadaham mithilam phitam           uyyanavanamalinim
                        pahaya pabbajissami     tam kada su bhavissati.
        |453.10| Kadaham mithilam phitam          pasadavaramalinim
                       pahaya pabbajissami      tam kada su bhavissati.
        |453.11| Kadaham mithilam phitam          tipuram rajabandhunim
                        mapitam somanassena       vedehena yasassina
                        pahaya pabbajissami     tam kada su bhavissati.
       |453.12| Kadaham videhe 1- phite    nicite dhammarakkhite
                        pahaya pabbajissami     tam kada su bhavissati.
       |453.13| Kadaham videhe phite        ajeyye dhammarakkhite
                       pahaya pabbajissami      tam kada su bhavissati.
        |453.14| Kadaham antepuram rammam   vibhattam bhagaso mitam
                        pahaya pabbajissami     tam kada su bhavissati.
        |453.15| Kadaham antepuram rammam   sudhamattikalepanam
                         pahaya pabbajissami    tam kada su bhavissati.
         |453.16| Kadaham antepuram rammam  sucigandham manoramam
                         pahaya pabbajissami    tam kada su bhavissati.
          |453.17| Kadaham kutagare ca    vibhatte bhagaso mite
@Footnote: 1 Ma. vedehe. ito param idisameva.
                        Pahaya pabbajissami         tam kada su bhavissati.
        |453.18| Kadaham kutagare ca          sudhamattikalepane
                         pahaya pabbajissami        tam kada su bhavissati.
         |453.19| Kadaham kutagare ca         sucigandhe manorame
                         pahaya pabbajissami        tam kada su bhavissati.
         |453.20| Kadaham kutagare ca          litte candanaphosite
                         pahaya pabbajissami        tam kada su bhavissati.
          |453.21| Kadaham suvannapallanke  gonake cittasanthate
                          pahaya pabbajissami       tam kada su bhavissati.
          |453.22| Kadaham manipallanke       gonake cittasanthate
                          pahaya pabbajissami       tam kada su bhavissati.
         |453.23| Kadaham kappasakoseyyam   khomakodumbarani ca
                          pahaya pabbajissami       tam kada su bhavissati.
         |453.24| Kadaham pokkharani ramma   cakavakapakujita 1-
                          mandalakehi sanchanna padumuppalakehi ca
                          pahaya pabbajissami      tam kada su bhavissati.
         |453.25| Kadaham hatthigumbe ca      sabbalankarabhusite
                          suvannakacche matange   hemakappanivasase
        |453.26| arulhe gamaniyebhi        tomarankusapanibhi
                         pahaya pabbajissami      tam kada su bhavissati.
@Footnote: 1 Ma. cakkavakapakujita.
          |453.27| Kadaham assagumbe ca     sabbalankarabhusite
                           ajaniyeva jatiya      sindhave sighavahane
          |453.28| arulhe gamaniyebhi      indiyacapadharibhi 1-
                           pahaya pabbajissami     tam kada su bhavissati.
         |453.29| Kadaham rathaseniyo           sannaddhe ussitaddhaje
                         dipe athopi veyyagghe     sabbalankarabhusite
        |453.30| arulhe gamaniyebhi       capahatthehi cammibhi 2-
                        pahaya pabbajissami       tam kada su bhavissati.
        |453.31| Kadaham sovannarathe        sannaddhe ussitaddhaje
                         dipe athopi veyyagghe     sabbalankarabhusite
        |453.32| arulhe gamaniyebhi       capahatthehi cammibhi
                         pahaya pabbajissami      tam kada su bhavissati.
        |453.33| Kadaham sajjhurathe ca         sannaddhe ussitaddhaje
                        dipe athopi veyyagghe      sabbalankarabhusite
        |453.34| arulhe gamaniyebhi       capahatthehi cammibhi
                        pahaya pabbajissami       tam kada su bhavissati.
        |453.35| Kadaham assarathe ca          sannaddhe ussitaddhaje
                         dipe athopi veyyagghe     sabbalankarabhusite
       |453.36|  arulhe gamaniyebhi       capahatthehi cammibhi
                         pahaya pabbajissami      tam kada su bhavissati.
@Footnote: 1 Ma. illiyacapadharibhi .  2 Ma. vammibhi. ito param idisameva.
       |453.37| Kadaham ottharathe ca       sannaddhe ussitaddhaje
                        dipe athopi veyyagghe    sabbalankarabhusite
       |453.38|  arulhe gamaniyebhi     capahatthehi cammibhi
                        pahaya pabbajissami      tam kada su bhavissati.
       |453.39| Kadaham gonarathe ca         sannaddhe ussitaddhaje
                       dipe athopi veyyagghe     sabbalankarabhusite
      |453.40| arulhe gamaniyebhi       capahatthehi cammibhi
                      pahaya pabbajissami       tam kada su bhavissati.
       |453.41| Kadaham ajarathe ca           sannaddhe ussitaddhaje
                       dipe athopi veyyagghe     sabbalankarabhusite
       |453.42| arulhe gamaniyebhi      capahatthehi cammibhi
                       pahaya pabbajissami      tam kada su bhavissati.
       |453.43| Kadaham mendarathe ca      sannaddhe ussitaddhaje
                        dipe athopi veyyagghe    sabbalankarabhusite
        |453.44| arulhe gamaniyebhi     capahatthehi cammibhi
                         pahaya pabbajissami    tam kada su bhavissati.
        |453.45| Kadaham migarathe ca          sannaddhe ussitaddhaje
                         dipe athopi veyyagghe   sabbalankarabhusite
        |453.46| arulhe gamaniyebhi     capahatthehi cammibhi
                         pahaya pabbajissami    tam kada su bhavissati.
        |453.47| Kadaham hattharohe ca     sabbalankarabhusite
                         nilacammadhare sure           tomarankusapanino
                        pahaya pabbajissami      tam kada su bhavissati.
        |453.48| Kadaham assarohe ca     sabbalankarabhusite
                         nilacammadhare sure           indiyacapadharino 1-
                         pahaya pabbajissami     tam kada su bhavissati.
        |453.49| Kadaham ratharohe ca        sabbalankarabhusite
                         nilacammadhare sure           capahatthe kalapino 2-
                        pahaya pabbajissami      tam kada su bhavissati.
         |453.50| Kadaham dhanuggahe ca       sabbalankarabhusite
                         nilacammadhare sure           capahatthe kalapino 2-
                         pahaya pabbajissami     tam kada su bhavissati.
         |453.51| Kadaham rajaputte ca      sabbalankarabhusite
                          citracammadhare 3- sure    kancanaveludharino 4-
                         pahaya pabbajissami     tam kada su bhavissati.
          |453.52| Kadaham ariyagane        vatthavante 5- alankate
                           haricandanalittange      kasikuttamadharino 6-
                           pahaya pabbajissami   tam kada su bhavissati.
           |453.53| Kadaham amaccagane    sabbalankarabhusite
                            pitacammadhare sure       purato gacchamalino 7-
@Footnote: 1 Ma. illiyacapadharine .   2 Ma. kalapine .  3 Ma. citravammadhare .  4-6 Ma. ...
@dharine .  5 Ma. vatavante .  7 Ma. gacchamaline.
                           Pahaya pabbajissami     tam kada su bhavissati.
         |453.54| Kadaham sattasata bhariya  sabbalankarabhusita
                         pahaya pabbajissami       tam kada su bhavissati.
        |453.55| Kadaham sattasata bhariya   susanna tanumajjhima
                        pahaya pabbajissami        tam kada su bhavissati.
        |453.56| Kadaham sattasata bhariya   assava piyabhanini
                        pahaya pabbajissami        tam kada su bhavissati.
        |453.57| Kadaham satapalakamsam           sovannam satarajikam
                        pahaya pabbajissami        tam kada su bhavissati.
        |453.58| Kada su mam hatthigumba     sabbalankarabhusita
                        suvannakaccha matanga    hemakappanivasasa
       |453.59|  arulha gamaniyebhi       tomarankusapanibhi
                         yantam mam nanuyissanti      tam kada su bhavissati.
       |453.60| Kada su mam assagumba      sabbalankarabhusita
                       ajaniyava jatiya         sindhava sighavahana
      |453.61| arulha gamaniyebhi         indiyacapadharibhi
                      yantam mam nanuyissanti         tam kada su bhavissati.
      |453.62| Kada su mam rathaseniyo          sannaddha ussitaddhaja
                      dipa athopi veyyaggha       sabbalankarabhusita
      |453.63| arulha gamaniyebhi         capahatthehi cammibhi
                        Yantam mam nanuyissanti      tam kada su bhavissati.
       |453.64| Kada su mam suvannaratha     sannaddha ussitaddhaja
                        dipa athopi veyyaggha    sabbalankarabhusita
      |453.65| arulha gamaniyebhi        capahatthehi cammibhi
                      yantam mam nanuyissanti        tam kada su bhavissati.
      |453.66| Kada su mam sajjhuratha         sannaddha ussitaddhaja
                      dipa athopi veyyaggha      sabbalankarabhusita
       |453.67|  arulha gamaniyebhi      capahatthehi cammibhi
                         yantam mam nanuyissanti     tam kada su bhavissati.
      |453.68| Kada su mam assaratha          sannaddha ussitaddhaja
                      dipa athopi veyyaggha      sabbalankarabhusita
      |453.69| arulha gamaniyebhi        capahatthehi cammibhi
                      yantam mam nanuyissanti        tam kada su bhavissati.
      |453.70| Kada su mam ottharatha        sannaddha ussitaddhaja
                      dipa athopi veyyaggha      sabbalankarabhusita
     |453.71|  arulha gamaniyebhi        capahatthehi cammibhi
                      yantam mam nanuyissanti        tam kada su bhavissati.
     |453.72| Kada su mam gonaratha          sannaddha ussitaddhaja
                      dipa athopi veyyaggha      sabbalankarabhusita
     |453.73| arulha gamaniyebhi         capahatthehi cammibhi
                    Yantam mam nanuyissanti         tam kada su bhavissati.
     |453.74| Kada su mam ajaratha            sannaddha ussitaddhaja
                     dipa athopi veyyaggha      sabbalankarabhusita
    |453.75|  arulha gamaniyebhi        capahatthehi cammibhi
                     yantam mam nanuyissanti        tam kada su bhavissati.
    |453.76| Kada su mam mendaratha        sannaddha ussitaddhaja
                    dipa athopi veyyaggha       sabbalankarabhusita
   |453.77| arulha gamaniyebhi          capahatthehi cammibhi
                    yantam mam nanuyissanti         tam kada su bhavissati.
    |453.78| Kada su mam migaratha             sannaddha ussitaddhaja
                    dipa athopi veyyaggha       sabbalankarabhusita
   |453.79| arulha gamaniyebhi          capahatthehi cammibhi
                    yantam mam nanuyissanti         tam kada su bhavissati.
   |453.80| Kada su mam hattharoha        sabbalankarabhusita
                     nilacammadhara sura             tomarankusapanino
                     yantam mam nanuyissanti        tam kada su bhavissati.
   |453.81| Kada su mam assaroha        sabbalankarabhusita
                    nilacammadhara sura              indiyacapadharino
                   yantam mam nanuyissanti          tam kada su bhavissati.
   |453.82| Kada su mam ratharoha           sabbalankarabhusita
                   Nilacammadhara sura               capahattha kalapino
                   yantam mam nanuyissanti          tam kada su bhavissati.
   |453.83| Kada su mam dhanuggaha           sabbalankarabhusita
                    nilacammadhara sura              capahattha kalapino
                    yantam mam nanuyissanti         tam kada su bhavissati.
    |453.84| Kada su mam rajaputta        sabbalankarabhusita
                     citracammadhara sura            kancanaveladharino
                     yantam mam nanuyissanti        tam kada su bhavissati.
     |453.85| Kada su mam ariyagana         vatthavanta 1- alankata
                      haricandanalittanga          kasikuttamadharino
                      yantam mam nanuyissanti       tam kada su bhavissati.
      |453.86| Kada su mam amaccagana     sabbalankarabhusita
                      pitacammadhara sura            purato gacchamalini 2-
                      yantam mam nanuyissanti       tam kada su bhavissati.
       |453.87| Kada su mam sattasata       bhariya sabbalankarabhusita
                       yantam mam nanuyissanti      tam kada su bhavissati.
       |453.88| Kada su mam sattasata bhariya  susanna tanumajjhima
                        yantam mam nanuyissanti         tam kada su bhavissati.
        |453.89| Kada su mam sattasata bhariya assava piyabhanini
                         yantam mam nanuyissanti       tam kada su bhavissati.
@Footnote: 1 Ma. vatavanta .   2 Ma. gacchamalino.
        |453.90| Kadaham pattam gahetvana    mundo sanghatiparuto
                         pindikaya carissami       tam kada su bhavissati.
        |453.91| Kadaham pamsukulanam            ujjhitanam mahapathe
                         sanghatim dharayissami        tam kada su bhavissati.
         |453.92| Kadaham sattaham meghe 1- ovutthe allacivaro
                          pindikaya carissami      tam kada su bhavissati.
         |453.93| Kadaham sabbanham 2- gantva  rukkha rukkham vana vanam
                          anapekkho carissami 3-   tam kada su bhavissati.
          |453.94| Kadaham giriduggesu          pahinabhayabheravo
                          adutiyo gamissami 4-     tam kada su bhavissati.
          |453.95| Kadaham vinarujjakova 5-   sattatantim manoramam
                           cittam ujum karissami         tam kada su bhavissati.
           |453.96| Kadaham rathakarova           parikantam upahanam
                            kamasamyojane checcham       ye dibbe ye ca manuse.
     [454] |454.1| Ta ca sattasata bhariya   sabbalankarabhusita
                          baha paggayha pakkandum   kasma no vijahissasi.
           |454.2| Ta ca sattasata bhariya        susanna tanumajjhima
                         baha paggayha pakkandum    kasma no vijahissasi.
           |454.3| Ta ca sattasata bhariya        assava piyabhanini
                         baha paggayha pakkandum    kasma no vijahissasi.
@Footnote: 1 Ma. sattahasammeghe .  2 Si. Ma. sabbaham thanam. Yu. sabbaham thanam.
@3 Ma. gamissami. Si. Yu. viharissami .  4 Si. Yu. viharissami.
@5 Ma. vinamva rujjako.
     |454.4| Ta ca sattasata bhariya        sabbalankarabhusita
                   hitva sampadavi 1- raja     pabbajjaya purakkhito.
     |454.5| Ta ca sattasata bhariya        susanna tanumajjhima
                   hitva sampadavi 1- raja     pabbajjaya purakkhito.
     |454.6| Ta ca sattasata bhariya        assava piyabhanini
                   hitva sampadavi 1- raja     pabbajjaya purakkhito.
     |454.7| Hitva satapallakamsam             sovannam satarajikam
                   aggahi mattikapattam           tam dutiyabhisecanam.
     [455] |455.1| Bhesma aggisama jala    kosa dayhanti bhagaso
                            rajatam jatarupanca               mutta veluriya bahu
     |455.2| manayo sankhamutta ca          vatthakam 2- haricandanam
                   ajinam dantabhandanca         loham kalayasam bahum
                   ehi raja nivattassu            ma te tam vinassa 3- dhanam.
     [456] Susukham vata jivama                    yesanno natthi kincanam
               mithilaya dayhamanaya            na me kinci adayhatha.
     [457] Ataviyo samuppanna             rattham viddhamsayanti te
              ehi raja nivattassu                ma rattham vinassa 3- idam.
     [458] |458.1| Susukham vata jivama     yesanno natthi kincanam
                 ratthe vilumpamanamhi           na me kinci aharatha
@Footnote: 1 Si. sampaddayi. Ma. sampaddavi .  2 Ma. vatthikam .  3 Ma. vinasa.
             |458.2|  Susukham vata jivama         yesanno natthi kincanam
                           pitibhakkha bhavissama   deva abhassara yatha.
     [459] Kimheso mahato ghoso           ka nu gameva kiliya
               samana tveva pucchami              katthesobhisato jano.
     [460] Mamam ohaya gacchantam             etthesobhisato jano
              simatikkamanam yantam                 munimonassa pattiya
              missam nandihi gacchantam             kim janamanupucchasi.
     [461] Massu tinno amannittho 1-  sariram dharayam imam
              atiraneyyamidam kammam               bahu hi paripanthayo.
     [462] Ko nu me paripanthassa            mama evamviharino
              yo neva ditthe naditthe          kamanamabhipatthaye.
     [463] Nidda tandi vijambhita         arati bhattasammado
              avasanti sarirattha                 bahu hi paripanthayo.
     [464] Kalyanam vata mam bhavam              brahmana anusasasi
              brahmana tveva pucchami        ko nu tvamasi marisa.
     [465] |465.1| Narado iti namena   kassapo iti mam vidu
                    bhoto sankase agacchim     sadhu sabbhi samagamo.
      |465.2| Tassa te sabbo anando  viharo upavattatu
                    yadunam tam paripurehi             khantiya upasamena ca.
      |465.3| Pasaraya sannatanca          unnatanca paharaya 2-
@Footnote: 1 Ma. amannittha .    2 Ma. pasarayu.
                        Kammam vijjanca dhammanca      sakkatvana paribbaja.
     [466] |466.1| Bahu hatthi ca asse ca     nagare janapadani ca
                         hitva janaka pabbajito       kapale 1- ratimajjhaga
            |466.2| kacci nu te janapada        mittamacca ca nataka
                          dubhim akamsu janaka                kasma te tam aruccatha.
            [467] Na migajina jatucche            aham kinci kudacanam
                       adhammena jine natim            na capi natayo mamam.
     [468] Disvana lokavattantam                  khajjantam kaddamikatam
                hannare vajjhare cettha                yattha sanno 2- puthujjano
                etaham upamam katva                    bhikkhakosmi migajina.
     [469] Ko nu te bhagava sattha                kassetam vacanam sucim 3-
                 na hi kappam va vijjam va                paccakkhaya rathesabha
                 samanamahu vattantam                   yatha dukkhassatikkamo.
     [470] |470.1| Na migajana jatucche      aham kinci kudacanam
                          samanam brahmanam vapi       sakkatva anupavisim.
            |470.2| Mahata canubhavena           gacchanto siriya jalam
                          giyamanesu gitesu             vajjamanesu vaggusu
           |470.3| turiyatalitasanghutthe 4-      sammatalasamahite
                         sa migajina maddakkhim           phalim ambam tirocchadam
                         tudamanam 5- manussehi        phalakamehi jantubhi
@Footnote: 1 Si. Yu. kapalle .  2 Si. satto .  3 Ma. suci .  4 Ma. turiyatalasanghutthe.
@5 Si. tujjamanam. Ma. hannamanam. Yu. taddamanam.
          |470.4| So khohatam sirim hitva           orohitva migajina
                        mulam ambassupaganchim         phalino nipphalassa ca
          |470.5| phalim ambam hatam disva           viddhastam vinalikatam 1-
                         athekam itaram ambam              nilobhasam manoramam
          |470.6| evameva nunamhepi              issare bahukantake
                        amitta no vadhissanti         yatha ambo phali hato
          |470.7|  ajinamhi hannate dipi       nago dantehi hannati
                         dhanamhi dhanino hanti           aniketamasanthavam
                         phali ambo aphalo ca           te sattharo ubho mama.
     [471] |471.1| Sabbo jano sabyadhito 2-   raja pabbajito iti
                           hattharoha anikattha     rathika pattikaraka
             |471.2| assasayitva janatam         thapayitva paticchadam
                           puttam rajje thapetvana      atha paccha pabbajissasi.
     [472] Catta maya janapada                 mittamacca ca nataka
              santi putta videhanam                   dighavu ratthavaddhano
              te rajjam karayissanti                     mithilayam pajapati.
     [473] |473.1| Ehi tam anusikkhami       yam vakyam mama ruccati
                         rajjam tuvam karayanti 3-        papam duccaritam bahum
                         kayena vaca manasa         yena gacchasi duggatim
           |473.2| paradinnakena paranitthitena
                          pindena yapeti 4- sa dhiradhammo.
@Footnote: 1 Ma. vinalikatam .   2 Ma. pabyadhito .  3 Ma. karayasi .  4 Ma. yapehi.
             [474] Yopi catutthe bhattakale na bhunje
                        ajjhutthamariva 1- khudaya miyye
                        na tveva pindam lulitam anariyam
                        kulaputtarupo sappuriso nu seve
                        tayidam na sadhu tayidam na sutthu
                        sunakhucchitthakam janaka bhunjase tuvam.
             [475] Na capi me sivali so abhakkho
                       yam hoti cattam gihino sunakhassa va
                       yekeci bhoga idha dhammaladdha
                       sabbo so bhakkho anavayoti 2- vutto.
     [476] Kumarike upaseniye                     niccam niggalamandite
                kasma te eko bhujo janati 3-       eko te na janati 3- bhujo.
     [477] |477.1| Imasmim me samana hatthe patimukka dunivara 4-
                            sanghatta jayate saddo  dutiyasseva sa gati
              |477.2| imasmim me samana hatthe   patimukko ekanivaro 5-
                            so adutiyo na janati         munibhutova titthati
             |477.3| vivadappatto dutiyo        keneko vivadissati
                           tassa te saggakamassa      ekattamuparocatam.
     [478] |478.1| Sunasi sivali gatha        kumariya pavedita
                          pesiya mam garahittho          dutiyasseva sa gati
@Footnote: 1 Si. ajaddhumariva. Ma. ajtthamariva. Yu. ajaddhumariva .  2 Si. Yu. anavajjoti.
@3 sanati ... sanati itipi .  4 Si. Yu. dunidhura .  5 Si. Yu. ekanidhuro.
          |478.2|  Ayam dvedha patho bhadde       anucinno pathavihi
                          tesam tvam ekam ganhahi       ahamekam punaparam
          |478.3| ma ca 1- mam tvam pati meti      naham bhariyati tam puna 2-.
                         Imameva kathayanta              thunam nagaramupagamum.
          |478.4| Kotthake usukarassa            bhattakale upatthite
                         tatra ca so usukaro           ekam dandam ujum katam
                        ekanca cakkhum niggayha        jimhamekena pekkhati.
     [479] Evanno sadhu passasi                  usukara sunohi me
                 yadekam cakkhum niggayha                  jimhamekena pekkhasi.
     [480] |480.1| Dvihi samana cakkhuhi       visalam viya khayati
                          appatva 3- paramam 4- lingam   nujubhavaya kappati.
            |480.2| Ekanca cakkhum niggayha      jimhamekena pekkhato
                          sampatva paramam lingam         ujubhavaya kappati.
            |480.3| Vivadappatto dutiyo        keneko vivadissati
                          tassa te saggakamassa       ekattamuparocatam.
     [481] |481.1| Sunasi sivali gatha        usukarena vedita
                          pesiya mam garahittho          dutiyasseva sa gati
            |481.2| ayam dvedha patho bhadde     anucinno pathavihi
                          tesam tvam ekam ganhahi      ahamekam punaparam
            |481.3| neva mam 5- tvam pati meti     naham bhariyati tam puna 6-
@Footnote: 1-5 Ma. ma vaca .  2-6 Ma. va puna .  3 Ma. asampatva .  4 Si. Yu. param.
                          Munja isaka pabyulha 1-   eka vihara sivaliti.
                     Mahajanakajatakam dutiyam.
                                 ---------



             The Pali Tipitaka in Roman Character Volume 28 page 165-185. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=442&items=40&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=442&items=40&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=442&items=40&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=442&items=40&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=442              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1078              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :