ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [600] |600.1| Pañcālo sabbasenāya  brahmadattoyamāgato.
                            Sāyaṃ pañcāliyā senā    appameyyā mahosadha.
             |600.2| Viddhimatī 4- pattimatī        sabbasaṅgāmakovidā
                           ohārinī saddavatī            bherīsaṅkhappabodhanā.
             |600.3| Lohavijjā alaṅkārā        dhajinī vāmarohinī
                            sippiyehi susampannā      sūrehi suppatiṭṭhitā.
             |600.4| Dasettha paṇḍitā āhu     bhūripaññā rahogatā 5-
                           mātā ekādasī rañño     pañcāliyaṃ pasāsati.
@Footnote: 1 Ma. āveṇikaṃ .  2 Yu. paṭidaṃsayi .   3 Ma. umaṅgajātakaṃ .  4 Ma. vīthimatī.
@Sī. Yu. piṭṭhimatī .    5 Ma. rahogamā.
             |600.5| Athetthekasataṃ khatyā         anuyantā yasassino
                           acchinnaraṭṭhā byathitā    pañcālīnaṃ 1- vasaṃ gatā.
             |600.6| Yaṃ vadā takkarā rañño     akāmā piyabhāṇino
                           pañcālamanuyāyanti        akāmā vasino gatā.
             |600.7| Tāya senāya mithilā         tisandhiparivāritā
                           rājadhānī videhānaṃ           samantā parijaññati.
            |600.8| Uddhaṃ tārakajātāva            samantā parivāritā
                          mahosadha vijānāhi             kathaṃ mokkho bhavissati.
     [601] Pāde deva pasārehi                    bhuñja kāme ramassu ca
              hitvā pañcāliyaṃ senaṃ                    brahmadatto palāyati 2-.
     [602] |602.1| Rājā santhavakāmo te    ratanāni pavecchati
                            āgacchantu ito dūtā      mañjukā piyabhāṇino.
               |602.2| Bhāsantu mudukā vācā     yā vācā paṭinanditā
                        pañcālo ca videho ca 3-     ubho ekā bhavantu te.
             [603] Kathannu kevaṭṭa mahosadhena
                        samāgamo āsi tadiṅgha brūhi
                        kacci te paṭinijjhatto         kacci tuṭṭho mahosadho.
             [604] Anariyarūpo puriso janinda
                        asammodako thaddho asabbhirūpo
                        yathā mūgo ca badhiro ca           na kiñcitthaṃ abhāsatha.
@Footnote: 1 Ma. pañcāliyaṃ .    2 Ma. palāyiti .  3 Sī. Yu. pañcālā ca videhā ca.
             [605] Addhā idaṃ mantapadaṃ sududdasaṃ
                        attho suddho naravīrena diṭṭho
                        tathā hi kāyo mama sampavedhati
                        hitvā sayaṃ ko parahatthamessati.
             [606] Channañhi ekāva matī sameti
                        ye paṇḍitā uttamabhūripaññā
                        yānaṃ ayānaṃ athavāpi ṭhānaṃ
                        mahosadha tvaṃpi matiṃ karohi.
     [607] |607.1| Jānāsi kho rāja mahānubhāvo
                            mahabbalo cūḷanībrahmadatto
                            rājā ca taṃ icchati māraṇatthaṃ
                            migaṃ yathā okacarena luddo.
            |607.2| Yathāpi maccho balisaṃ          vaṅkaṃ maṃsena chāditaṃ
                          āmagiddho na jānāti       maccho maraṇamattano.
                          Evameva tuvaṃ rāja              cūḷaneyyassa dhītaraṃ
             |607.3| kāmagiddho na jānāsi      macchova maraṇamattano.
                           Sace gacchasi pañcālaṃ        khippamattaṃ jahissasi
                           migaṃ panthānupannaṃva         mahantaṃ bhayamessasi.
             [608] Mayameva bālāmhase elamūgā
                        ye uttamatthāni tayī lapimhā
                        Kimeva tvaṃ naṅgalakoṭivaḍḍho
                        atthāni jānāsi yathāpi aññe.
     [609] Imaṃ gale gahetvāna                     nāsetha vijitā mama
               yo me ratanalābhassa                      antarāyāya bhāsati.
     [610] |610.1| Tato ca so apakkamma    vedehassa upantikā
                            atha āmantayī dūtaṃ          mādhuraṃ 1- suvapaṇḍitaṃ.
              |610.2| Ehi samma haritapakkha       veyyāvaccaṃ karohi me
                            atthi pañcālarājassa      sālikā sayanapālikā.
              |610.3| Taṃ santhavena 2- pucchassu   sā hi sabbassa kovidā
                            sā nesaṃ sabbaṃ jānāti     rañño ca kosiyassa ca.
              |610.4| Āmoti so paṭisutvā       mādhuro 3- suvapaṇḍito
                            agamāsi haritapakkho         sālikāya upantikaṃ.
              |610.5| Tato ca kho so gantvāna   mādhuro suvapaṇḍito
                            atha āmantayī sugharaṃ         sālikaṃ mañjubhāṇikaṃ.
              |610.6| Kacci te sughare khamanīyaṃ      kacci vese 4- anāmayaṃ
                           kacci te madhunā lājaṃ         labbhate sughare tuvaṃ.
              |610.7| Kusalañceva me samma        atho samma anāmayaṃ
                           atho me madhunā lājā       labbhate suvapaṇḍita.
             |610.8| Kuto nu samma āgamma      kassa vā pahito tuvaṃ
@Footnote: 1 Ma. mādharaṃ. Yu. māṭharaṃ .   2 pattharenātipi pāṭho. Ma. bandhanena.
@3 Ma. mādharo. ito paraṃ īdisameva .   4 Ma. vesse.
                          Na ca mesi ito pubbe        diṭṭho vā yadi vā suto.
     [611] |611.1| Ahosiṃ sivirājassa         pāsāde sayanapālako
                           tato so dhammiko rājā      bandhe moceti bandhanā.
              |611.2| Tassa mekā dutiyāsi        sālikā mañjubhāṇikā
                            taṃ tattha avadhi seno          pekkhato sughare mama.
              |611.3| Tassā kāmā hi sammatto    āgatosmi tavantike
                            sace kareyu 1- okāsaṃ      ubhayeva vasemhase 2-.
     [612] Suvo ca suviṃ kāmeyya                    sāliko pana sālikaṃ
                suvassa sālikāyeva                      saṃvāso hoti kīdiso.
     [613] |613.1| Yo yaṃ kāme 3- kāmayati api caṇḍālikāmapi
                             sabbo hi sadiso hoti     natthi kāme asādiso.
              |613.2| Atthi jambāvatī 4- nāma  mātā sivissa rājino
                             sā piyā vāsudevassa      kaṇhassa ca mahesiyā 5-.
               |613.3| Ratanavatī 6- kiṃpurisī         sāpi vacchaṃ akāmayi
                             manusso migiyā saddhiṃ      natthi kāme asādiso.
               |613.4| Handa khohaṃ gamissāmi     sālike mañjubhāṇike
                              paccakkhānupadaṃ hetaṃ      atimaññasi nūna maṃ.
     [614] Na sirī taramānassa                       mādhura suvapaṇḍita
                idheva tāva acchassu                     yāva rājāna dakkhasi
                sossi saddaṃ mudiṅgānaṃ                 ānubhāvañca rājino.
@Footnote: 1 Ma. kareyya .   2 Ma. vasāmhe .  3 Sī. Yu. yaṃ yaṃ kāmī .  4 Ma. jampāvatī.
@5 Ma. kaṇhassa mahesī piyā .   6 Ma. raṭṭhavatī. Sī. Yu. rathavatī.
     [615] Yo nu khvāyaṃ tibbo                    saddo tirojanapade suto
                dhītā pañcālarājassa                  osadhī viya vaṇṇinī
                taṃ dassati videhānaṃ                      so vivāho bhavissati.
     [616] |616.1| Ediso te 1- amittānaṃ   vivāho hotu mādhura
                           yathā pañcālarājassa       vedehena bhavissati.
              |616.2| Ānayitvāna vedehaṃ        pañcālānaṃ rathesabho
                            tato naṃ ghātayissati         nāssa sakhi bhavissati.
     [617] Handa kho maṃ anujānāhi               rattiyo sattamattiyo
                 yāvāhaṃ sivirājassa                     ārocemi mahesino
                 laddho ca me āvasatho                  sālikāya upantikā.
     [618] Handa kho taṃ anujānāmi                rattiyo sattamattiyo
                 sace tvaṃ sattarattena                   nāgacchasi mamantikaṃ
                 maññe okantasantaṃ 2- maṃ          matāya āgamissasi.
     [619] Tato ca kho so gantvāna               mādhuro suvapaṇḍito
                 mahosadhassa akkhāsi                   sālikāya vacanaṃ idaṃ.
             [620] Yasseva ghare bhuñjeyya bhogaṃ
                        tasseva atthaṃ puriso careyya.
     [621] |621.1| Handāhaṃ gacchāmi pure janinda
                         pañcālarājassa puraṃ surammaṃ
              nivesanāni māpetuṃ          vedehassa yasassino.
@Footnote: 1 Ma. mā .   2 Ma. okkantasattaṃ.
         |621.2|  Nivesanāni māpetvā           vedehassa yasassino
                        yadā te pahiṇeyyāmi          tadā eyyāsi khattiya.
     [622] |622.1| Tato ca pāyāsi pure mahosadho
                         pañcālarājassa puraṃ surammaṃ
                          nivesanāni māpetuṃ            vedehassa yasassino.
        |622.2|  Nivesanāni māpetvā           vedehassa yasassino
                        athassa pāhiṇi dūtaṃ             vedehaṃ mithilaggahaṃ
                        ehidāni mahārāja             māpitaṃ te nivesanaṃ.
     [623] Tato ca rājā pāyāsi                  senāya caturaṅgiyā
                anantavāhanaṃ daṭṭhuṃ                     phītaṃ kappiliyaṃ 1- puraṃ.
     [624] |624.1| Tato ca kho so gantvāna brahmadattassa pāhiṇi
                            āgatosmi mahārāja       tava pādāni vandituṃ.
              |624.2| Dadāhidāni bhariyaṃ            nāriṃ sabbaṅgasobhaniṃ
                            suvaṇṇena paṭicchannaṃ      dāsīgaṇapurakkhitaṃ.
     [625] Svāgatantepi 2- vedeha              atho te adurāgataṃ
                nakkhattaññeva paripuccha               ahaṃ kaññaṃ dadāmi te
                suvaṇṇena paṭicchannaṃ                  dāsīgaṇapurakkhitaṃ.
     [626] |626.1| Tato ca rājā vedeho     nakkhattaṃ paripucchati 3-
                            nakkhattaṃ paripucchitvā      brahmadattassa pāhiṇi.
              |626.2| Dadāhidāni me bhariyaṃ       nāriṃ sabbaṅgasobhaniṃ
@Footnote: 1 Sī. Yu. kampilliyaṃ .   2 Ma. -teva. Yu. tena .  3 Ma. paripucchatha.
                          Suvaṇṇena paṭicchannaṃ        dāsīgaṇapurakkhitaṃ.
     [627] Dadāmidāni te bhariyaṃ                    nāriṃ sabbaṅgasobhaniṃ
                 suvaṇṇena paṭicchannaṃ                 dāsīgaṇapurakkhitaṃ.
     [628] Hatthī assā rathā patti                senā tiṭṭhanti cammikā
               ukkā padittā jhāyanti               kinnu maññanti paṇḍitā.
     [629] Hatthī assā rathā patti                senā tiṭṭhanti cammikā
               ukkā padittā jhāyanti               kinnu kāhanti paṇḍita.
     [630] Rakkhati taṃ mahārāja                      cūḷaneyyo mahabbalo
              paduṭṭho te brahmadatto 1-           pāto taṃ ghātayissati.
     [631] |631.1| Ubbedhati me hadayaṃ       mukhañca parisussati
                            nibbutiṃ nādhigacchāmi       aggidaḍhḍhova ātape.
              |631.2| Kammārānaṃ yathā ukkā   anto jhāyati no bahi
                            evampi hadayaṃ mayhaṃ         anto jhāyati no bahi.
     [632] |632.1| Pamatto mantanātīto    bhinnamantosi khattiya
                             idāni kho taṃ tāyantu     paṇḍitā mantino janā.
               |632.2| Akatvāmaccassa vacanaṃ     atthakāmahitesino
                             attapītirato rāja           migo kūṭeva ohito.
               |632.3| Yathāpi maccho balisaṃ        vaṅkaṃ maṃsena chāditaṃ
                             āmagiddho na jānāti     maccho maraṇamattano.
                             Evameva tuvaṃ rāja            cūḷaneyyassa dhītaraṃ
@Footnote: 1 Ma. paduṭṭho brahmadattena.
                           Kāmagiddho na jānāsi      macchova maraṇamattano.
              |632.4| Sace gacchasi pañcālaṃ       khippamattaṃ jahissasi
                            migaṃ panthānupannaṃva        mahantaṃ bhayamessasi.
              |632.5| Anariyarūpo puriso janinda
                            ahīva uccaṅkagato ḍaseyya
                            na tena mittiṃ kayirātha dhīro
                            dukkho have kāpurisena saṅgamo.
               |632.6| Yaṃ tveva 1- jaññā puriso 2- janinda
                            sīlavāyaṃ bahussuto
                            teneva mittiṃ kayirātha dhīro
                            sukho have sappurisehi saṅgamo.
     [633] |633.1| Bālo tuvaṃ elamūgosi rāja
                            yo uttamatthāni mayī lapittho
                            kimevahaṃ naṅgalakoṭivaḍḍho
                            atthāni jānissaṃ 3- yathāpi aññe.
              |633.2| Imaṃ gale gahetvāna         nāsetha vijitā mama
                            yo me ratanalābhassa         antarāyāya bhāsati.
     [634] |634.1| Mahosadha atītena           nānuvijjhanti paṇḍitā
                            kiṃ maṃ assaṃva sambandhaṃ       patodeneva vijjhasi.
             |634.2| Sace passasi mokkhaṃ 4- me  khemaṃ vā pana passasi
@Footnote: 1 Ma. yadeva .   2 Ma. purisaṃ .  3 Ma. jānāmi .  4 Ma. mokkhaṃ vā.
                            Teneva maṃ anusāsa          kiṃ atītena vijjhasi.
     [635] |635.1| Atītaṃ mānusaṃ kammaṃ       dukkaraṃ durabhisambhavaṃ
                          na taṃ sakkomi mocetuṃ      tvaṃ pajānassu 1- khattiya.
            |635.2| Santi vehāyasā nāgā      iddhimanto yasassino
                          tepi ādāya gaccheyyuṃ      yassa honti tathāvidhā.
            |635.3| Santi vehāyasā assā      iddhimanto yasassino
                         tepi ādāya gaccheyyuṃ       yassa honti tathāvidhā.
            |635.4| Santi vehāyasā pakkhī       iddhimanto yasassino
                         tepi ādāya gaccheyyuṃ       yassa honti tathāvidhā.
            |635.5| Santi vehāyasā yakkhā      iddhimanto yasassino
                        tepi ādāya gaccheyyuṃ        yassa honti tathāvidhā.
            |635.6| Atītaṃ mānusaṃ kammaṃ           dukkaraṃ durabhisambhavaṃ
                        na taṃ sakkomi mocetuṃ          antalikkhena khattiya.
     [636] |636.1| Atīradassī puriso          mahante udakaṇṇave
                        yattha so labhate gādhaṃ           tattha so vindate sukhaṃ.
          |636.2| Evaṃ amhañca rañño ca      tvaṃ patiṭṭhā mahosadha
                        tvaṃ nosi mantīnaṃ seṭṭho      amhe dukkhā pamocaya.
     [637] Atītaṃ mānusaṃ kammaṃ                     dukkaraṃ durabhisambhavaṃ
                na taṃ sakkomi mocetuṃ                   tvaṃ pajānassu senaka.
@Footnote: 1 Sī. Yu. tvampi jānassu.
     [638] Suṇohi metaṃ vacanaṃ                      passasenaṃ mahabbhayaṃ
                senakadāni pucchāmi                   kiṃ kiccaṃ idha maññasi.
     [639] Aggiṃ vā dvārato dema               gaṇhāmase vikantanaṃ 1-
                aññamaññaṃ vadhitvāna               khippaṃ hissāma jīvitaṃ
                mā no rājā brahmadatto          ciraṃ dukkhena mārayi.
     [640] Suṇohi metaṃ vacanaṃ                      passasenaṃ mahabbhayaṃ
                pukkusadāni pucchāmi                  kiṃ kiccaṃ idha maññasi.
     [641] Visaṃ khāditvā miyyāma                khippaṃ hissāma jīvitaṃ
                mā no rājā brahmadatto          ciraṃ dukkhena mārayi.
     [642] Suṇohi metaṃ vacanaṃ                      passasenaṃ mahabbhayaṃ
                kāmindadāni pucchāmi                kiṃ kiccaṃ idha maññasi.
     [643] Rajjuyā bajjha miyyāma               papātā papatemase 2-
                mā no rājā brahmadatto          ciraṃ dukkhena mārayi.
     [644] Suṇohi metaṃ vacanaṃ                      passasenaṃ mahabbhayaṃ
                devindadāni pucchāmi                 kiṃ kiccaṃ idha maññasi.
     [645] Aggiṃ vā dvārato dema               gaṇhāmase vikantanaṃ
                aññamaññaṃ vadhitvāna               khippaṃ hissāma jīvitaṃ
                na no sakkoti mocetuṃ                 sukheneva mahosadho.
     [646] |646.1| Yathā kadalino sāraṃ       anvesaṃ nādhigacchati
                           evaṃ anvesamānā naṃ       pañhaṃ nājjhagamāmase.
@Footnote: 1 Sī. Yu. vikattanaṃ .   2 Ma. papatāmase.
               |646.2| Yathā simbalino sāraṃ     anvesaṃ nādhigacchati
                             evaṃ anvesamānā naṃ    pañhaṃ nājjhagamāmase.
               |646.3| Adese vata no vuṭṭhaṃ      kuñjarānaṃvanūdake
                             sakāse dummanussānaṃ   bālānaṃ avijānataṃ
               |646.4| ubbedhati me hadayaṃ       mukhañca parisussati
                             nibbutiṃ nādhigacchāmi    aggidaḍḍhova ātape.
               |646.5| Kammārānaṃ yathā ukkā anto jhāyati no bahi
                             evampi hadayaṃ mayhaṃ      anto jhāyati no bahi.
     [647] |647.1| Tato so paṇḍito dhīro atthadassī mahosadho
                             vedehaṃ dukkhitaṃ disvā    idaṃ vacanamabravi.
               |647.2| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     rāhuggahitaṃva candimaṃ.
               |647.3| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     rāhuggahitaṃva suriyaṃ.
               |647.4| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     paṅke sannaṃva kuñjaraṃ.
               |647.5| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     peḷabandhaṃva pannagaṃ.
               |647.6| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     pakkhiṃ bandhaṃva pañjare.
               |647.7| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     macche jālagateriva.
               |647.8| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             ahantaṃ mocayissāmi     sayoggabalavāhanaṃ.
               |647.9| Mā tvaṃ bhāyi mahārāja  mā tvaṃ bhāyi rathesabha
                             pañcālaṃ bāhayissāmi kākasenaṃva leḍḍunā.
               |647.10| Ādū paññā kimatthiyā   amacco vāpi tādiso
                             yo taṃ sambādhapakkhantaṃ 1-  dukkhā na parimocaye.
     [648] Etha māṇavā uṭṭhetha                mukhaṃ sodhetha sandhino
                 vedeho sahamaccehi                  ummaṅgena gamissati.
     [649] Tassa taṃ vacanaṃ sutvā                  paṇḍitassānusārino
                 ummaṅgadvāraṃ vivariṃsu                 yantayutte ca aggaḷe.
     [650] Purato senako yāti                   pacchato ca mahosadho
                 majjhe ca rājā vedeho             amaccaparivārito.
     [651] |651.1| Ummaṅgā nikkhamitvāna    vedeho nāvamāruhi
                          abhiruyhañca ñatvāna      anusāsi mahosadho.
            |651.2| Ayaṃ te sassuro deva         ayaṃ sassu janādhipa
                          yathā mātu paṭipatti         evaṃ te hotu sassuyā.
            |651.3| Yathāpi niyako bhātā        sodariyo ekamātuko
                          evaṃ pañcālacando te     dayitabbo rathesabha.
@Footnote: 1 Ma. sambādhapakkhandaṃ.
            |651.4| Ayaṃ pañcālacandī te      rājaputtī abhijjhitā 1-
                          kāmaṃ karohi te tāya        bhariyā te rathesabha.
     [652] Āruyha nāvaṃ taramāno              kiṃ nu tīramhi tiṭṭhasi
                          kicchā muttamha dukkhato  yāmadāni mahosadha.
     [653] |653.1| Nesa dhammo mahārāja  yohaṃ senāya nāyako
                          senāṅgaṃ parihāpetvā    attānaṃ parimocaye.
            |653.2|  Nivesanamhi te deva        senāṅgaṃ parihāpitaṃ
                          taṃ dinnaṃ brahmadattena   ānayissaṃ rathesabha.
     [654] Appaseno mahāsenaṃ                 kathaṃ niggayha 2- ṭhassasi
                dubbalo balavantena                  vihaññissasi paṇḍita.
     [655] Appasenopi ce mantī                mahāsenaṃ amantinaṃ
                jānāti rājā rājāno              ādiccovudayantamaṃ.
     [656] Susukhaṃ vata saṃvāso                      paṇḍitehīti senaka
                pakkhīva pañjare bandhe                macche jālagateriva
                amittahatthatthagate 3-              mocayi no mahosadho.
     [657] Evameva 4- mahārāja                paṇḍitā hi sukhāvahā
                pakkhīva pañjare bandhe               macche jālagateriva
                amittahatthatthagate 3-             mocayi no mahosadho.
     [658] |658.1| Rakkhitvā kasiṇaṃ rattiṃ    cūḷaneyyo mahabbalo
                          udentaṃ aruṇuggasmiṃ    upakāraṃ upāgami.
@Footnote: 1 Ma. abhicchitā .   2 Ma. viggayha .  3 Ma. amittahatthattagate .   4 Ma. evametaṃ.
            |658.2| Āruyha pavaraṃ nāgaṃ          balavantaṃ saṭṭhihāyanaṃ
                          rājā avoca pañcālo     cūḷaneyyo mahabbalo.
            |658.3| Sannaddho maṇicammena     saramādāya pāṇinā
                          pesiye ajjhabhāsittha       puthugumbe samāgate.
            |658.4| Hatthārohe anīkaṭṭhe       rathike pattikārake
                          upāsanamhi katahatthe      vālavedhe samāgate.
     [659] |659.1| Pesetha kuñjare dantī   balavante saṭṭhihāyane
                          maddantu kuñjarā nagaraṃ    vedehena sumāpitaṃ.
            |659.2| Vacchadantamukhā setā       tikkhaggā aṭṭhivedhino
                          panuṇṇā dhanuvegena       sampatantutarītarā.
            |659.3| Māṇavā cammino sūrā     cittadaṇḍayutāvudhā
                          pakkhandino mahānāgā   hatthīnaṃ hontu sammukhā.
            |659.4| Sattiyo teladhotāyo       acchimanto 1- pabhassarā
                          vijjotamānā tiṭṭhantu    sataraṃsīva tārakā.
            |659.5| Āvudhabalavantānaṃ           guṇikāyuradhārinaṃ
                          etādisānaṃ yodhānaṃ       saṅgāme apalāyinaṃ
                          vedeho kuto muccissati   sace pakkhīva kāhiti.
            |659.6| Tiṃsa me purisanāvutyo       sabbe ekekaniccitā 2-
                          yesaṃ samaṃ na passāmi        kevalaṃ mahimaṃ caraṃ.
            |659.7| Nāgā ca kappitā dantī   balavantā saṭṭhihāyanā
@Footnote: 1 Sī. Ma. acchimantī. Ma. icchimantā .    2 Ma. sabbevekekaniccitā.
                          Yesaṃ khandhesu sobhanti       kumārā cārudassanā.
            |659.8| Pītālaṅkārā pītavasanā    pītuttaranivāsanā
                          nāgakkhandhesu sobhanti     devaputtāva nandane.
            |659.9| Pāṭhīnavaṇṇā nettiṃsā    teladhotā pabhassarā
                          niṭṭhitā naravīrehi 1-        samadhārā sunissitā.
            |659.10| Vellāḷino vītamalā      sikkāyasamayā daḷhā
                            gahitā balavantehi         suppahārappahāribhi.
            |659.11| Suvaṇṇatharusampannā     lohitakañcūpadhāritā
                            vivattamānā sobhanti     vijjuvabbhaghanantare.
            |659.12| Pathakā cammino 2- sūrā asicammassa kovidā
                            dhanuggahā sikkhitarā 3-  nāgakkhandhanipātino 4-.
            |659.13| Etādisehi parikkhitto  natthi mokkho ito tava
                            pabhāvante na passāmi   yena tvaṃ mithilaṃ vaje.
     [660] |660.1| Kinnu santaramānova    nāgaṃ pesesi kuñjaraṃ
                            pahaṭṭharūpo āgamasi 5- laddhatthosmīti 6- maññasi.
            |660.2| Oharetaṃ dhanucāpaṃ            khurappaṃ paṭisaṃhara
                            oharetaṃ subhaṃ cammaṃ        veḷuriyamaṇisannibhaṃ 7-.
     [661] Pasannamukhavaṇṇosi                  mitapubbañca 8- bhāsasi
                 hoti kho maraṇakāle                 edisī vaṇṇasampadā.
     [662] |662.1| Moghante gajjitaṃ rāja  bhinnamantosi khattiya
@Footnote: 1 Ma. naradhīrehi .  2 Sī. Yu. patākā. Ma. paṭākā cammino .   3 Sī. Yu.
@tharuggāhā sikkhitāro .  4 Sī. Yu. nāgakhandhātipātino. Ma. nāgakhandhe nipātino.
@5 Ma. āpatasi .  6 Ma. siddhatthosmīti .  7 Ma. -santhataṃ .  8 mihitapubbaṃ itipi.
                 Duggaṇho hi 1- tayā rājā      khaluṅkeneva sindhavo.
            |662.2| Tiṇṇo hiyyo rājā gaṅgaṃ   sāmacco saparijjano
                          haṃsarājaṃ yathā dhaṅko         anujjavaṃ patissati.
     [663] |663.1| Sigālā rattibhāgena   phullaṃ disvāna kiṃsukaṃ
                          maṃsapesīti maññantā      paribyūḷhā migādhamā.
            |663.2| Vītivattāsu rattīsu           uggatasmiṃ divākare 2-
                          kiṃsukaṃ phullitaṃ disvā         āsāchinnā migādhamā.
            |663.3| Evameva tuvaṃ rāja             vedehaṃ parivāraya 3-
                          āsacchinno gamissasi      sigālā kiṃsukaṃ yathā.
     [664] |664.1| Imassa hatthapāde ca   kaṇṇanāsañca chindatha
                          yo me amittaṃ hatthagataṃ    vedehaṃ parimocayi.
            |664.2| Imaṃ maṃsaṃva pātabyaṃ 4-     sūle katvā pacantu naṃ
                          yo me amittaṃ hatthagataṃ    vedehaṃ parimocayi.
            |664.3| Yathāpi usabhacammaṃ           paṭhabyā vihanīyati 5-
                          sīhassa atho byagghassa   hoti saṅkusamāhataṃ.
            |664.4| Evantaṃ vihanitvāna         vedhayissāmi sattiyā
                          yo me amittaṃ hatthagataṃ    vedehaṃ parimocayi.
     [665] |665.1| Sace me hatthapāde ca  kaṇṇanāsañca chedasi 6-
                          evaṃ pañcālacandassa     vedeho chedayissati.
            |665.2| Sace me hatthapāde ca      kaṇṇanāsañca chedasi
@Footnote: 1 Ma. duggaṇhosi .    2 Ma. divaṅkare .   3 Ma. parivāriya .  4 Sī. Yu. pātabbaṃ.
@5 vitanīyati itipi .     6 Ma. checchasi. ito paraṃ īdisameva.
                           Evaṃ pañcālacandiyā     vedeho chedayissati.
            |665.3| Sace me hatthapāde ca      kaṇṇanāsañca chedasi
                          evaṃ nandāya deviyā       vedeho chedayissati.
            |665.4| Sace me hatthapāde ca      kaṇṇanāsañca chedasi
                          evante puttadārassa      vedeho chedayissati.
            |665.5| Sace maṃsañca pātabyaṃ      sūle katvā pacissasi
                          evaṃ pañcālacandassa      vedeho pācayissati.
            |665.6| Sace maṃsañca pātabyaṃ      sūle katvā pacissasi
                          evaṃ pañcālacandiyā      vedeho pācayissati.
            |665.7| Sace maṃsañca pātabyaṃ      sūle katvā pacissasi
                          evaṃ nandāya deviyā        vedeho pācayissati.
            |665.8| Sace maṃsañca pātabyaṃ      sūle katvā pacissasi
                          evante puttadārassa      vedeho pācayissati.
            |665.9| Sace maṃ vihanitvāna 1-     vedhayissasi sattiyā
                          evaṃ pañcālacandassa      vedeho vedhayissati.
            |665.10| Sace maṃ vihanitvāna        vedhayissasi sattiyā
                            evaṃ pañcālacandiyā    vedeho vedhayissati.
            |665.11| Sace maṃ vihanitvāna       vedhayissasi sattiyā
                            evaṃ nandāya deviyā     vedeho vedhayissati.
            |665.12| Sace maṃ vihanitvāna       vedhayissasi sattiyā
@Footnote: 1 Ma. vitanitvāna. ito paraṃ īdisameva.
                          Evante puttadārassa      vedeho vedhayissati.
         |665.13| Evaṃ no mantitaṃ raho         vedehena mayā saha
                          yathā 1- palasataṃ cammaṃ      kontimantāsuniṭṭhitaṃ 2-
                          upeti tanutāṇāya          sarānaṃ paṭihantave.
         |665.14| Sukhāvaho dukkhanūdo          vedehassa yasassino
                           matinte paṭihaññāmi    usuṃ palasatena vā.
     [666] Iṅgha passa mahārāja                 suññaṃ antepuraṃ tava
                orodhā ca kumārā ca                  tava mātā ca khattiya
                ummaṅgā nīharitvāna                 vedehassupanāmitā.
     [667] Iṅgha antepuraṃ mayhaṃ                  gantvāna vicinātha naṃ
                yathā imassa vacanaṃ                      saccaṃ vā yadi vā musā.
     [668] Evametaṃ mahārāja                     yathā āha mahosadho
                suññaṃ antepuraṃ sabbaṃ               kākapatanakaṃ yathā.
     [669] |669.1| Ito gatā mahārāja     nārī sabbaṅgasobhanā
                       kosumbhaphalakasussoṇī 3-     haṃsagaggarabhāṇinī.
         |669.2| Ito nītā mahārāja            nārī sabbaṅgasobhanā
                       koseyyavasanā sāmā          jātarūpasumekhalā.
         |669.3| Surattapādā kalyāṇī         suvaṇṇamaṇimekhalā
                       pārevatakkhī sutanū                bimboṭṭhā tanumajjhimā.
         |669.4| Sujātā bhujalaṭṭhīva               vedīva 4- tanumajjhimā
@Footnote: 1 Ma. yathāpi .    2 Sī. Yu. kontīmantī suniṭṭhitaṃ .   3 Ma. kosambaphalaka....
@4 Ma. vellīva.
                           Dīghassā kesā asitā    īsakaggapavellitā.
             |669.5| Sujātā migacchāpīva       hemantaggisikhāriva
                           nadīva giriduggesu            sañchannā khuddaveḷubhi.
             |669.6| Nāganāsūrukalyāṇī       paṭhamā 1- timbarutthanī
                           nātidīghā nātirassā     nālomā nātilomakā 2-.
             |669.7| Nandāya nūna maraṇena    nandasi sirivāhana
                           ahañca nūna nandā ca    gacchāma yamasādhanaṃ.
     [670] Dibbaṃ adhiyase māyaṃ                  akāsi cakkhumohanaṃ
                yo me amittaṃ hatthagataṃ              vedehaṃ parimocayi.
     [671] |671.1| Adhiyanti ve 3- mahārāja  dibbamāyīdha paṇḍitā
                           te mocayanti attānaṃ     paṇḍitā mantino janā.
              |671.2| Santi māṇavaputtā me  kusalā sandhichedakā
                            yesaṃ katena maggena       vedeho mithilaṃ gato.
               [672] Iṅgha passa mahārāja       ummaṅgaṃ sādhumāpitaṃ
                          hatthīnaṃ atha assānaṃ        rathānaṃ atha pattinaṃ
                           ālokabhūtaṃ tiṭṭhantaṃ      ummaṅgaṃ sādhuniṭṭhitaṃ 4-.
     [673] Lābhā vata videhānaṃ             yassime edisā paṇḍitā
                     ghare vasanti vijite                yathā tvamasi mahosadha.
     [674] Vuttiñca parihārañca           diguṇaṃ bhattavettanaṃ
                     dadāmi vipule bhoge             bhuñja kāme ramassu ca
@Footnote: 1 Ma. paramā .   2 Ma. -lomasā .   3 Ma. adhīyanti .   4 Ma. sādhu māpitaṃ.
                     Mā videhaṃ paccagamā              kiṃ videho karissati.
     [675] |675.1| Yo cajetha mahārāja      bhattāraṃ dhanakāraṇā
                            ubhinnaṃ hoti gārayho    attano ca parassa ca
                            yāva jīveyya vedeho      nāññassa puriso siyaṃ 1-.
             |675.2| Yo cajetha mahārāja         bhattāraṃ dhanakāraṇā
                            ubhinnaṃ hoti gārayho    attano ca parassa ca
                            yāva tiṭṭheyya vedeho    nāññassa vijite vase.
             [676] Dammi nikkhasahassante        gāmāsītiñca kāsisu
                   dāsīsatāni cattāri                dammi bhariyāsatañca te
                   sabbaṃ senāṅgamādāya            sotthiṃ gaccha mahosadha.
             [677] Yāva dadantu hatthīnaṃ          assānaṃ diguṇaṃ vidhaṃ
                        tappentu annapānena      rathike pattikārake.
              [678] Hatthī asse rathe pattī       gacchevādāya paṇḍita
                     passatu taṃ mahārājā            vedeho mithilaṃ gataṃ.
              [679] Hatthī assā rathā pattī    senā sādissate mahā
                    caturaṅginī bhiṃsarūpā 2-      kinnu maññanti 3- paṇḍitā.
             [680] Ānando te mahārāja     uttamo paṭidissati
                    sabbaṃ senāṅgamādāya          sotthippatto mahosadho.
     [681] |681.1| Yathā petaṃ susānasmiṃ  chaḍḍetvā caturo janā
                            evaṃ kappiliye tyamhā     chaḍḍayitvā idhāgatā.
@Footnote: 1 Ma. puriso siyā .   2 Ma. bhīsarūpā .  3 Ma. maññasi paṇḍita.
             |681.2| Atha tvaṃ kena vaṇṇena     kena vā pana hetunā
                           kena vā atthajātena      attānaṃ parimocayi.
     [682] |682.1| Atthaṃ atthena vedeha   mantaṃ mantena khattiya
                            parivārayissaṃ 1- rājānaṃ jambūdīpaṃva sāgaro.
              |682.2| Dinnaṃ nikkhasahassaṃ me    gāmāsītiñca 2- kāsisu
                            dāsīsatāni cattāri      dinnaṃ bhariyāsatañca me
                            sabbaṃ senāṅgamādāya  sotthināmhi idhāgato.
     [683] Susukhaṃ vata saṃvāso                      paṇḍitehīti senaka
                pakkhīva pañjare bandhe                macche jālagateriva
                amittahatthatthagate 3-             mocayi no mahosadho.
     [684] Evameva mahārāja                    paṇḍitā hi sukhāvahā
                pakkhīva pañjare bandhe               macche jālagateriva
                amittahatthatthagate 3-             mocayi no mahosadho.
     [685] Āhaññantu sabbavīṇā           bheriyo dendimāni ca
                dhamantu māgadhā saṅkhā               vaggū nadantu dundubhī.
     [686] |686.1| Orodhā ca kumārā ca   vesiyānā ca brāhmaṇā
                           bahuṃ annañca pānañca  paṇḍitassābhihārayuṃ.
             |686.2| Hatthārohā anīkaṭṭhā   rathikā pattikārakā
                           bahuṃ annañca pānañca  paṇḍitassābhihārayuṃ.
             |686.3| Samāgatā jānapadā       negamā ca samāgatā
@Footnote: 1 Ma. parivārayiṃ .     2 Ma. gāmāsīti ca .    3 Ma. amittahatthattagate.
                          Bahuṃ annañca pānañca    paṇḍitassābhihārayuṃ.
            |686.4|  Bahujjano pasannosi       disvā paṇḍitamāgataṃ
                           paṇḍitamhi anuppatte  celukkhepo pavattathāti 1-.
                    Mahosadhajātakaṃ pañcamaṃ.
                                 --------
                      6 Bhūridattajātakaṃ



             The Pali Tipitaka in Roman Character Volume 28 page 223-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=600&items=87&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=600&items=87              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=600&items=87&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=600&items=87&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=600              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=4561              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=4561              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :