9 Vidhurajātakaṃ
[893] Paṇḍu kīsiyāsi dubbalā
vaṇṇarūpaṃ na tavedisaṃ pure
vimale akkhāhi pucchitā
kīdisī tuyhaṃ sarīravedanā.
[894] Dhammo manujesu mātīnaṃ
dohaḷo nāma janinda vaccati
Dhammāhataṃ nāgakuñjara
vidhurassa hadayābhipatthaye.
[895] Candaṃ kho tvaṃ vimale dohaḷāyasi
suriyaṃ vā athavāpi mālutaṃ
dullabhaṃ 1- hi vidhurassa dassanaṃ 2-
ko vidhuraṃ idhamānayissati.
[896] Kinnu tāta tuvaṃ pajjhāyasi
padumaṃ hatthagataṃva te mukhaṃ
kinnu dummanarūposi issara
mā tvaṃ soci amittatāpana.
[897] Mātā hi tava irandati 3-
vidhurassa hadayaṃ dhaniyyati
dullabhaṃ hi vidhurassa dassanaṃ
ko vidhuraṃ idhamānayissati.
[898] Taṃ bhattāraṃ 4- pariyesanaṃ cara
yo vidhuraṃ idhamānayissati.
Pituno ca sā sutvāna vākyaṃ
rattiṃ nikkhamma avassutī cari.
[899] Ke gandhabbe ke rakkhase ca nāge
ke kiṃpurise athavāpi mānuse
@Footnote: 1-2 Sī. Yu. dullabhe ... dassane . 3 Ma. irandhati. ito paraṃ īdisameva.
@4 Ma. tassa bhattupariyesanaṃ.
Ke paṇḍite sabbakāmadade
dīgharattaṃ bhattā me bhavissati.
[900] Assāsa hessāmi te pati
bhattā te hessāmi anindalocane
paññāhi mama tathāvidhāhi
assāsa hessasi bhariyā mama.
[901] Avacāsi puṇṇakaṃ irandatī
pubbapathānugatena cetasā
ehi gacchāma pitu mamantike
eseva te etamatthaṃ pavakkhati.
[902] Alaṅkatā suvasanā mālinī candanussadā
yakkhaṃ hatthe gahetvāna pitu santikamupāgami.
[903] |903.1| Nāgavara vaco suṇāhi me
paṭirūpaṃ paṭipajja suṅkiyaṃ
patthemi ahaṃ irandatiṃ
tāya samaṅgiṃ karohi maṃ tuvaṃ.
|903.2| Sataṃ hatthī sataṃ assā sataṃ assatarī rathā
sataṃ valabhiyo puṇṇā nānāratnassa kevalā
te nāga paṭipajjassu dhītaraṃ dehirandatiṃ.
[904] Yāva āmantaye ñātī mitte ca suhadajjane
anāmantakatakammaṃ taṃ pacchā anutappati.
[905] |905.1| Tato so varuṇo nāgo pavisitvā nivesanaṃ
bhariyaṃ āmantayitvāna idaṃ vacanamabravi.
|905.2| Ayaṃ so puṇṇako yakkho yācati maṃ irandatiṃ
bahunā vittalābhena tassa dema piyaṃ mama.
[906] Na dhanena na vittena labbhā amhaṃ irandatī
sace ca kho hadayaṃ paṇḍitassa
dhammena laddhā idha māhareyya
etena vittena kumāri labbhā
nāññaṃ dhanaṃ uttariṃ patthayāma.
[907] |907.1| Tato so varuṇo nāgo nikkhamitvā nivesanā
puṇṇakāmantayitvāna idaṃ vacanamabravi.
|907.2| Na dhanena na vittena labbhā amhaṃ irandatī
sace tuvaṃ dahayaṃ paṇḍitassa
dhammena laddhā idhamāharesi
etena vittena kumāri labbhā
nāññaṃ dhanaṃ uttariṃ patthayāma.
[908] Yaṃ paṇḍitotyeke vadanti loke
tameva bāloti punāhu aññe
Akkhāhi me vippavadanti ettha
kaṃ paṇḍitaṃ nāga tuvaṃ vadesi.
[909] Korabyarājassa dhanañjayassa 1-
yadi te suto vidhuro nāma kattā
ānehi taṃ paṇḍitaṃ dhammaladdhā
irandatī paṭṭhacarāva 2- te hotu.
[910] |910.1| Idañca sutvā varuṇassa vākyaṃ
uṭṭhāya yakkho paramappatīto
tattheva santo purisaṃ asaṃsi
ānehi ājaññamidheva yuttaṃ.
|910.2| Jātarūpamayā kaṇṇā kācamhicamayā khurā
jambonadassa pākassa suvaṇṇassa uracchado.
[911] |911.1| Devavāhavahaṃ yānaṃ assamāruyha puṇṇako
alaṅkato kappitakesamassu
pakkāmi vehāyasamantalikkhe.
|911.2| So puṇṇako kāmarāgena 3- giddho
irandatiṃ nāgakaññaṃ jigiṃsaṃ
gantvāna taṃ bhūtapatiṃ yasassiṃ
iccabravi vessavaṇaṃ kuveraṃ.
|911.3| Bhogavatī nāma mandire
@Footnote: 1 Ma. dhanañcayassa . 2 Ma. padacarā . 3 Sī. Yu. kāmavegena.
Vāsā hiraññavatīti vuccati
nagare nimmite kāñcanamaye
maṇḍalassa uragassa niṭṭhitaṃ.
|911.4| Aṭṭālakā oṭṭhagīviyo
lohitaṅgassa masāragallino
pāsādettha silāmayā
sovaṇṇaratanena chāditā.
|911.5| Ambā tilakā ca jambuyo
sattapaṇṇā mucalindaketakā
piyaṅgukā 1- uddālakā sahā
pāribhaddakā sinduvāritā 2-.
|911.6| Campeyyakā nāgamallikā
bhaginīmālā athettha koliyā
ete dumā pariṇāmitā
sobhayanti uragassa mandire 3-.
|911.7| Khajjurettha silāmayā sovaṇṇadhuvapupphitā bahū
yattha vasatopapātiko
nāgarājā varuṇo mahiddhiko.
|911.8| Tassa komārikā bhariyā
vimalā kāñcanavelliviggahā
@Footnote: 1 Ma. piyaṅgu . 2 Ma. sinduvārakā . 3 Ma. mandiraṃ.
Kāḷā taruṇāva uggatā
pucimandatthanī 1- cārudassanā.
|911.9| Lākhārasarattasucchavī
kaṇikārāva nivātapupphitā
tidivokkacarāva accharā
vijjuvabbhaghanāva nissaṭā.
|911.10| Sā dohaḷinī suvimhitā
vidhurassa hadayaṃ dhaniyyati
taṃ nesaṃ dadāmi issara
tena te denti irandatiṃ mamaṃ.
[912] |912.1| So puṇṇako bhūtapatiṃ yasassiṃ
āmantiya vessavaṇaṃ kuveraṃ
tattheva santo 2- purisaṃ asaṃsi
ānehi ājaññamidheva yuttaṃ.
|912.2| Jātarūpamayā kaṇṇā kācamhicamayā khurā
jambonadassa pākassa suvaṇṇassa uracchado.
|912.3| Devavāhavahaṃ yānaṃ assamāruyha puṇṇako
alaṅkato kappitakesamassu
pakkāmi vehāyasamantalikkhe.
[913] |913.1| So agamā rājagahaṃ surammaṃ
@Footnote: 1 picumaṇḍatthanītipi pāṭho . 2 Yu. santaṃ.
Aṅgassa rañño nagaraṃ durāsadaṃ 1-
bahūtabhakkhaṃ bahuannapānaṃ
masakkasāraṃ viya vāsavassa.
|913.2| Mayūrakoñcagaṇasaṅghuṭṭhaṃ
dijābhighuṭṭhaṃ dijasaṅghasevitaṃ
nānāsakuṇābhirudaṃ suvaṅgaṇaṃ 2-
pupphābhikiṇṇaṃ himavaṃva pabbataṃ.
|913.3| So puṇṇako vepulamābhiruyha 3-
siluccayaṃ kiṃpurisānuciṇṇaṃ
anvesamāno maṇiratanaṃ uḷāraṃ
tamaddasa pabbatakūṭamajjhe.
[914] |914.1| Disvā maṇiṃ pabhassaraṃ jātivantaṃ 4-
dhanāharaṃ 5- maṇiratanaṃ uḷāraṃ
daddallamānaṃ yasasā yasassinaṃ
obhāsatī vijjurivantalikkhe.
|914.2| Tamaggahī veḷuriyaṃ mahagghaṃ
manoharaṃ 5- nāma mahānubhāvaṃ
ājaññamāruyha anomavaṇṇo
pakkāmi vehāyasamantalikkhe.
@Footnote: 1 Sī.Ma. durāyutaṃ . 2 Sī.Yu. subhaṅgaṇaṃ . 3 Ma. -bhiruhi . 4 Ma. jātimantaṃ.
@5 Ma. manoharaṃ.
[915] |915.1| So agamā 1- nagaraṃ indapattaṃ
oruyhupāgañchi sabhaṃ kurūnaṃ
samāgate ekasataṃ samagge
avhettha yakkho avikampamāno.
|915.2| Konīdha raññaṃ varamābhijeti
kamābhijeyyāma varaddhanena
kamanuttaraṃ ratanavaraṃ jināma
ko vāpi no jeti varaddhanena.
[916] Kuhiṃ nu raṭṭhe tava jātibhūmi
na korabyasseva vaco tavedaṃ
abhītosi 2- no vaṇṇanibhāya sabbe
akkhāhi me nāmañca bandhave ca.
[917] Kaccāyano māṇavakosmi rāja
anūnanāmo iti mavhayanti
aṅgesu me ñātayo bandhavā ca
akkhena devasmi idhānupatto.
[918] Kiṃ māṇavassa ratanāni atthi
ye taṃ jinanto hare akkhadhutto
bahūni rañño ratanāni atthi
te tvaṃ daliddo kathamavhayesi.
@Footnote: 1 Ma. aggamā . 2 Yu. abhibhosi.
[919] Dhanāharo 1- nāma maṇi mamāyaṃ
dhanāharaṃ 2- maṇiratanaṃ uḷāraṃ
imañca ājaññaṃ amittatāpanaṃ
etaṃ me jinitvā hare akkhadhutto.
[920] Eko maṇi māṇava kiṃ karissati
ājāniyeko pana kiṃ karissati
bahūni rañño ratanāni atthi
ājāniyā vātajavā anappakā.
Dohaḷakaṇḍaṃ nāma.
[921] |921.1| Idañca me maṇiratanaṃ passa tvaṃ dvipaduttama
itthīnaṃ viggahā cettha purisānañca viggahā.
|921.2| Migānaṃ viggahā cettha sakuṇānañca viggahā
nāgarāje supaṇṇe ca 3- maṇimhi passa nimmitaṃ.
[922] |922.1| Hatthānīkaṃ rathānīkaṃ asse pattī ca vammine 4-
caturaṅginimaṃ senaṃ maṇimhi passa nimmitaṃ.
|922.2| Hatthārohe anīkaṭṭhe rathike pattikārake
balaggāni viyūhāni 5- maṇimhi passa nimmitaṃ.
[923] |923.1| Puraṃ aṭṭālasampannaṃ 6- bahupākāratoraṇaṃ
siṅghāṭake subhūmiyo maṇimhi passa nimmitaṃ.
@Footnote: 1 Ma. manoharo . 2 Ma. manoharaṃ . 3 Ma. nāgarājā supaṇṇā ca . 4 Sī.Yu.
@dhajāni ca . 5 Ma. viyūḷhāni . 6 Ma. uddhāpasampannaṃ. Sī.Yu. uddapasampannaṃ.
|923.2| Esikā parikhāyo ca palīghaṃ aggaḷāni ca
aṭṭālake ca dvāre ca maṇimhi passa nimmitaṃ.
[924] |924.1| Passa toraṇamaggesu nānādijagaṇā bahū
haṃsā koñcā mayūrā ca cakkavākā ca kukkuhā.
|924.2| Kuṇālakā bahū citrā sikhaṇḍī jīvajīvakā
nānādijagaṇākiṇṇaṃ maṇimhi passa nimmitaṃ.
[925] |925.1| Passa nagaraṃ supākāraṃ abbhūtaṃ lomahaṃsanaṃ
samussitaddhajaṃ rammaṃ suvaṇṇavālukasanthataṃ.
|925.2| Passettha paṇṇasālāyo vibhattā bhāgaso mitā
nivesane nivese ca sandhibyūhe pathatthiyo 1-.
[926] |926.1| Pānāgāre ca soṇḍe ca suddā 2- odaniyā gharā
vesī ca gaṇikāyo ca maṇimhi passa nimmitaṃ.
|926.2| Mālākāre ca rajake gandhike atha dussike
suvaṇṇakāre maṇikāre maṇimhi passa nimmitaṃ.
|926.3| Āḷārike ca sūde ca naṭanaṭṭakagāyine 3-
pāṇissare kumbhathūnike maṇimhi passa nimmitaṃ.
[927] |927.1| Passa bherīmudiṅgā ca saṅkhā paṇavadendimā
sabbañca tālāvacaraṃ maṇimhi passa nimmitaṃ.
|927.2| Sammatālañca vīṇañca naccagītaṃ suvāditaṃ
@Footnote: 1 Ma. pathaddhiyo . 2 sūṇātipi pāṭho. Ma. sūnā . 3 Ma. naṭanāṭakagāyino.
Turiyatālitasaṅghuṭṭhaṃ maṇimhi passa nimmitaṃ.
|927.3| Laṅghikā muṭṭhikā cettha māyākārā ca sobhiyā
vetālike ca jalle ca maṇimhi passa nimmitaṃ.
[928] |928.1| Samajjā cettha vattanti ākiṇṇā naranāribhi
mañcātimañce bhūmiyo maṇimhi passa nimmitaṃ.
|928.2| Passa malle samajjasmiṃ pothente 1- diguṇaṃ bhujaṃ
nihate nihatamāne ca maṇimhi passa nimmitaṃ.
[929] |929.1| Passa pabbatapādesu nānāmigagaṇā bahū
sīhā byagghā varāhā ca acchakokataracchayo.
|929.2| Palasatā gavajā ca mahiṃsā rohitā rurū
eṇeyyā sarabhā ceva gaṇino nikkasūkarā.
|929.3| Kadalimigā bahū citrā viḷārā sasakaṇṇakā
nānāmigagaṇākiṇṇaṃ maṇimhi passa nimmitaṃ.
[930] |930.1| Najjāyo supatitthāyo sovaṇṇavālukasanthatā
acchā savanti ambūni macchagumbanivesitā.
|930.2| Kumbhilā makarā cettha suṃsumārā ca kacchapā
pāṭhīnā bahusā 2- macchā balajā muñjarohitā.
|930.3| Nānādijagaṇākiṇṇā nānādumagaṇāyutā
veḷuriyaphalakarodāyo maṇimhi passa nimmitaṃ.
@Footnote: 1 Ma. phoṭente . 2 Sī. Ma. pāvusā.
[931] |931.1| Passettha pokkharaṇiyo suvibhattā catuddisā
nānādijagaṇākiṇṇā puthulomacchasevitā 1-
|931.2| samantodakasampannaṃ mahiṃ sāgarakuṇḍalaṃ
upetaṃ vanarājībhi maṇimhi passa nimmitaṃ.
[932] |932.1| Purato videhe passa goyāniye ca pacchato
kuruyo jambūdīpañca maṇimhi passa nimmitaṃ.
|932.2| Passa candañca suriyañca obhāsente catuddisā
sineruṃ anupariyāyante maṇimhi passa nimmitaṃ.
|932.3| Sineruṃ himavantañca sāgarañca mahiddhiyaṃ 2-
cattāro ca mahārāje maṇimhi passa nimmitaṃ.
|932.4| Ārāme vanagumbe ca pāṭiye ca siluccaye
ramme kiṃpurisākiṇṇe maṇimhi passa nimmitaṃ.
|932.5| Pārusakaṃ cittalataṃ missakaṃ nandanaṃ vanaṃ
vejayantañca pāsādaṃ maṇimhi passa nimmitaṃ.
|932.6| Sudhammaṃ tāvatiṃsañca pārichattañca pupphitaṃ
erāvaṇaṃ nāgarājaṃ maṇimhi passa nimmitaṃ.
|932.7| Passettha devakaññāyo nabhā vijjurivuggatā
nandane vicarantiyo maṇimhi passa nimmitaṃ.
|932.8| Passettha devakaññāyo devaputtapalobhinī
@Footnote: 1 Ma. puthulomanisevitā . 2 Ma. mahītalaṃ. Sī. Yu. mahiddhikaṃ.
Devaputte ramamāne 1- maṇimhi passa nimmitaṃ.
[933] |933.1| Parosahassaṃ pāsāde veḷuriyaphalakasanthate
pajjalantena 2- vaṇṇena maṇimhi passa nimmitaṃ.
|933.2| Tāvatiṃse ca yāme ca tusite cāpi nimmite
paranimmitavasavattino 3- maṇimhi passa nimmitaṃ.
|933.3| Passettha pokkharaṇiyo vippasannodakā sucī
maṇḍālakehi sañchannā padumuppalakehi ca.
[934] |934.1| Dasettha rājiyo setā dassanīyā 4- manoramā
cha piṅgalā paṇṇarasā haliddā ca catuddasa.
|934.2| Vīsati tattha sovaṇṇā vīsati rajatāmayā
indagopakavaṇṇābhā tāva dissanti tiṃsati.
|934.3| Dasettha kāḷiyo cha ca 5- mañjeṭṭhā pañcavīsati
missā bandhukapupphehi nīluppalavicittakā.
|934.4| Evaṃ sabbaṅgasampannaṃ accimantaṃ pabhassaraṃ
odhisuṅkaṃ mahārāja passa tvaṃ dvipaduttama.
Maṇikaṇḍaṃ nāma.
[935] Upāgataṃ rāja upehi lakkhaṃ
netādisaṃ maṇiratanaṃ tavatthi
dhammena jiyyāma 6- asāhasena
jito ca no khippamavākarohi.
@Footnote: 1 Sī. Yu. caramāne . 2 Ma. pajjalante ca . 3 Sī. Yu. paranimmitābhiratino.
@4 Ma. dasanīlā . 5 Ma. chacca . 6 Ma. jissāma.
[936] Pañcāla paccuggata sūrasena
macchā ca maddā saha kekakebhi
passantu no te asathena yuddhaṃ
na no sabhāyaṃ na karonti kiñci.
[937] |937.1| Te pāvisuṃ akkhamadena mattā
rājā kurūnaṃ puṇṇako cāpi yakkho
rājā kaliṃ viccinamaggahesi
kaṭamaggahi puṇṇako nāma yakkho
|937.2| te tattha jūte ubhaye 1- samāgate
raññaṃ sakāse sakhinañca majjhe
ajesi yakkho naravīraseṭṭhaṃ
tatthappanādo tumulo babhūva.
[938] Jayo mahārāja parājayo ca
āyūhataṃ aññatarassa hoti
janinda jinnosi 2- varandhanena
jito ca me khippamavākarohi.
[939] Hatthī gavassā maṇikuṇḍalā ca
yañcāpi mayhaṃ ratanaṃ paṭhabyā
gaṇhāhi kaccāna varaṃ dhanānaṃ
@Footnote: 1 ubhayotipi . 2 Ma. jinosi. Yu. jitosi.
Ādāya yenicchasi tena gaccha.
[940] Hatthī gavassā maṇikuṇḍalā ca
yañcāpi tuyhaṃ ratanaṃ paṭhabyā
tesaṃ varo vidhuro nāma kattā
so me jito taṃ me avākarohi.
[941] Attā ca me so saraṇaṃ gatī ca
dīpo ca leṇo ca parāyano ca
asantuleyyo mama so dhanena
pāṇena me sadiso esa kattā.
[942] Ciraṃ vivādo mama tuyhamassa 1-
kāmañca pucchāma tameva gantvā
eseva no vivaratu etamatthaṃ
yaṃ vakkhati hotu tathā 2- ubhinnaṃ.
[943] Addhā hi saccaṃ bhaṇasi na ca māṇava sāhasaṃ
tameva gantvā pucchāma tena tussāmubho janā.
[944] Saccaṃ nu devā vidahū kurūnaṃ
dhamme ṭhitaṃ vidhurannāmamaccaṃ
dāsosi rañño uda vāsi ñāti
vidhuroti saṅkhyā 3- katamosi loke.
[945] |945.1| Āmāyadāsāpi bhavanti heke
@Footnote: 1 Ma. tuyhañcassa . 2 Ma. kathā . 3 Ma. saṅkhā.
Dhanena kītāpi bhavanti dāsā
sayaṃpi dāsā upayanti heke 1-
bhayā panuṇṇāpi 2- bhavanti dāsā
|945.2| ete narānaṃ caturova dāsā.
Addhā hi yonito ahampi jāto
bhavo ca rañño abhavo ca rañño
dāsohaṃ devassa paraṃpi gantvā
dhammena maṃ māṇava tuyha dajjā.
[946] Ayaṃpi 3- dutiyo vijayo mamajja
puṭṭho hi kattā vivarittha 4- pañhaṃ
adhammarūpo vata rājaseṭṭho
subhāsitaṃ nānujānāsi mayhaṃ.
[947] Evañce no so vivarittha 5- pañhaṃ
dāsohamasmi na ca khosmi ñāti
gaṇhāhi kaccāna varaṃ dhanānaṃ
ādāya yenicchasi tena gaccha.
Akkhakaṇḍaṃ nāma.
[948] |948.1| Vidhura vasamānassa gahaṭṭhassa sakaṃ gharaṃ
khemā vutti kathaṃ assa kathannu assa saṅgaho.
|948.2| Abyāpajjhaṃ kathaṃ assa saccavādī ca māṇavo
@Footnote: 1 Ma. sayampi heke upayanti dāsā. 2 Ma. paṇunnāpi. 3 Ma. ayaṃ. 4-5 Ma. vivarettha.
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socati.
[949] |949.1| Taṃ tattha gatimā dhitimā matimā atthadassimā
saṅkhātā sabbadhammānaṃ vidhuro etadabravi.
|949.2| Na sādhāraṇadārassa na bhuñje sādhumekako 1-
na seve lokāyatikaṃ netaṃ paññāya vaḍḍhanaṃ.
|949.3| Sīlavā vattasampanno appamatto vicakkhaṇo
nivātavutti atthaddho surato sakhilo mudu.
|949.4| Saṅgahetā ca mittānaṃ saṃvibhāgī vidhānavā
tappeyya annapānena sadā samaṇabrāhmaṇe.
|949.5| Dhammakāmo sutādhāro bhaveyya paripucchako
sakkaccaṃ payirupāseyya sīlavante bahussute.
|949.6| Gharamāvasamānassa gahaṭṭhassa sakaṃ gharaṃ
khemā vutti siyā evaṃ evaṃ nu assa saṅgaho.
|949.7| Abyāpajjho siyā evaṃ saccavādī ca māṇavo
asmā lokā paraṃ lokaṃ evaṃ pecca na socati.
Gharāvāsapañhā nāma.
[950] Ehi dāni gamissāma dinno no issarena me
mamevatthaṃ paṭipajja esa dhammo sanantano.
[951] Jānāmi māṇava tayāhamasmi
dinnohamasmi tava issarena
@Footnote: 1 Ma. sādumekako.
Tīhañca taṃ vāsayemu agāre
yenaddhunā anusāsemu putte.
[952] Tamme tathā hotu vasemu tīhaṃ
kurutaṃ bhavaṃ ajja gharesu kiccaṃ
anusāsataṃ puttadāre bhavajja
yathā tayī pecca 1- sukhī bhaveyya.
[953] Sādhūti vatvāna pahūtakāmo
pakkāmi yakkho vidhurena saddhiṃ
taṃ kuñjarājaññahayānuciṇṇaṃ
pāvekkhi antepuramariyaseṭṭho.
[954] Koñcaṃ mayūrañca piyañca ketaṃ
upāgami tattha surammarūpaṃ
pahūtabhakkhaṃ bahuannapānaṃ
masakkasāraṃ viya vāsavassa.
[955] |955.1| Tattha naccanti gāyanti avhayanti varāvaraṃ
accharā viya devesu nāriyo samalaṅkatā.
|955.2| Samaṅgīkatvā pamadāhi yakkhaṃ
annena pānena ca dhammapālo
attatthamevānuvicintayanto 2-
pāvekkhi bhariyāya tadā sakāse.
@Footnote: 1 Sī. Yu. pacchā . 2 Ma. atthatthamevā-.
|955.3| Taṃ candanagandharasānulittaṃ
suvaṇṇajambonadanikkhasādisaṃ
bhariyaṃ avaca ehi suṇohi bhoti
puttāni āmantaya tambanette.
|955.4| Sutvāna vākyaṃ patino anojā 1-
suṇisaṃ avaca tambanakhiṃ sunettaṃ
āmantaya cammadharāni 2- cete
puttāni indīvarapupphasāme.
[956] |956.1| Te āgate muddhani dhammapālo
cumbitvā putte avikampamāno
āmantayitvāna avoca vākyaṃ
dinnohaṃ raññā idha māṇavassa.
|956.2| Tassajjahaṃ attasukhī vidheyyo
ādāya yenicchati tena gacchati
ahañca vo anusāsituṃ āgatosmi
kathaṃ ahaṃ aparittāya gacche.
|956.3| Sace vo rājā kururaṭṭhavāsī 3-
janasandho puccheyya pahūtakāmo
kimābhijānātha pure purāṇaṃ
kiṃ vo pitā anusāse puratthā.
@Footnote: 1 Ma. anujjā . 2 Ma. vammadharāni . 3 Sī. Yu. kurukhettavāsī.
|956.4| Samānāsanā 1- hotha mayā ca 2- sabbe
ko nīdha rañño abbhatiko manusso
tamañjaliṃ kariya vadetha evaṃ
mā heva deva na hi esa dhammo
viyaggharājassa nihīnajacco
samānāsano 3- deva kathaṃ bhaveyya.
Lakkhakaṇḍaṃ 4-
[957] |957.1| So ca putte amacce ca ñātayo suhadajjane
alīnamanasaṅkappo vidhuro etadabravi.
|957.2| Ethayyā 5- rājavasatiṃ nisīditvā suṇātha me
yathā rājakulaṃ patto yasaṃ poso nigacchati.
[958] |958.1| Na hi rājakulaṃ patto aññāto labhate yasaṃ
nātisūro nātidummedho 6- nappamatto kudācanaṃ.
|958.2| Yadāssa sīlaṃ paññañca soceyyañcādhigacchati
atha vissāsate tamhi guyhañcassa na rakkhati.
[959] |959.1| Tulā yathā paggahitā samadaṇḍā sudhāritā
ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase.
|959.2| Tulā yathā paggahitā samadaṇḍā sudhāritā
sabbāni abhisambhonto sa rājavasatiṃ vase.
@Footnote: 1 Ma. samāsanā . 2 Ma. va . 3 Ma. samāsano . 4 Sī. pekkhaṇakaṇḍaṃ.
@5 Ma. ethayyo . 6 Ma. nāsūro nāpi dummedho.
[960] |960.1| Divā vā yadi vā rattiṃ rājakiccesu paṇḍito
ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase.
|960.2| Divā vā yadi vā rattiṃ rājakiccesu paṇḍito
sabbāni abhisambhonto sa rājavasatiṃ vase.
|960.3| Yo cassa sukato maggo rañño supaṭiyādito
na tena vutto gaccheyya sa rājavasatiṃ vase.
[961] |961.1| Na rañño samakaṃ bhuñje kāmabhoge kudācanaṃ
sabbattha pacchato gacche sa rājavasatiṃ vase.
|961.2| Na rañño sadisaṃ vatthaṃ na mālaṃ na vilepanaṃ
ākappaṃ sarakuttiṃ vā na rañño sadisamācare
aññaṃ kareyya ākappaṃ sarājavasatiṃ vase.
[962] |962.1| Kīḷe rājā amaccehi bhariyāhi parivārito
nāmacco rājabhariyāsu bhāvaṃ kubbetha paṇḍito.
|962.2| Anuddhato acapalo nipako saṃvutindriyo
manopaṇidhisampanno sa rājavasatiṃ vase.
[963] |963.1| Nāssa bhariyāhi kīḷeyya na manteyya rahogato
nāssa kosā dhanaṃ gaṇhe sa rājavasatiṃ vase.
|963.2| Na niddaṃ bahu maññeyya na madāya suraṃ pive
nāssa dāye mige haññe sa rājavasatiṃ vase.
|963.3| Nāssa pīṭhaṃ na pallaṅkaṃ na kocchaṃ na nāvaṃ rathaṃ
Sammatomhīti ārūyhe sa rājavasatiṃ vase.
|963.4| Nātidūre bhaje 1- rañño nāccāsanne vicakkhaṇo
samekkhañcassa 2- tiṭṭheyya sandissanto sabhattuno.
|963.5| Na me 3- rājā sakhā hoti na rājā hoti methuno
khippaṃ kujjhanti rājāno sukenakkhīva ghaṭṭitaṃ.
|963.6| Na pūjito maññamāno medhāvī paṇḍito naro
pharusaṃ paṭimanteyya rājānaṃ parisaṃ gataṃ.
[964] |964.1| Laddhadvāro labhe dvāraṃ 4- neva rājūsu vissase
aggiva saṃyato tiṭṭhe 5- sa rājavasatiṃ vase.
|964.2| Puttaṃ vā bhātaraṃ saṃ vā sampaggaṇhāti khattiyo
gāmehi nigamehi vā raṭṭhehi janapadehi vā
tuṇhībhūto upekkheyya na bhaṇe chekapāpakaṃ.
[965] |965.1| Hatthārohā anīkaṭṭhā rathikā pattikārakā 6-
tesaṃ kammāpadānena 7- rājā vaḍḍheti vettanaṃ
na tesaṃ antarā gacche sa rājavasatiṃ vase.
|965.2| Cāpova oname 8- dhīro vaṃso vāpi pakampaye
paṭilomaṃ na vatteyya sa rājavasatiṃ vase.
|965.3| Cāpovūnūdaro assa macchovassa ajivhatā 9-
appāsī nipako sūro sa rājavasatiṃ vase.
@Footnote: 1 Sī. Yu. bhave . 2 Ma. sammukhañcassa . 3 Ma. ve . 4 Yu. laddhavāro labhe
@vāraṃ . 5 Sī. Yu. aggīva yato tiṭṭheyya . 6 Ma. hatkārohe anīkaṭṭhe rathike
@pattikārake . 7 Ma. kammāvadānena . 8 Ma. cāpovūnudaro . 9 Ma. ajivhavā.
[966] |966.1| Na bāḷhaṃ itthiṃ gaccheyya samphassaṃ tejasaṅkhyaṃ
kāsaṃ sāsaṃ daraṃ bālyaṃ 1- khīṇamedho nigacchati.
|966.2| Nātivelaṃ pabhāseyya na tuṇhī sabbadā siyā
avikiṇṇaṃ mitaṃ vācaṃ patte kāle udīriye.
|966.3| Akkodhano asaṅghaṭṭo sacco saṇho apesuṇo
samphaṃ giraṃ na bhāseyya sa rājavasatiṃ vase.
[967] |967.1| Mātāpetibharo 2- assa kule jeṭṭhāpacāyiko
saṇho sakhilasambhāso 3- sa rājavasatiṃ vase.
|967.2| Vinīto sippavā danto katatto niyato mudu
appamatto suci dakkho sa rājavasatiṃ vase.
|967.3| Nivātavutti vuḍḍhesu sappatisso sagāravo
surato sukhasaṃvāso sa rājavasatiṃ vase.
|967.4| Ārakā parivajjeyya sañhituṃ 4- pahitaṃ janaṃ
bhattāraññevudikkheyya na ca aññassa rājino.
[968] |968.1| Samaṇe brāhmaṇe cāpi sīlavante bahussute
sakkaccaṃ payirupāseyya sa rājavasatiṃ vase.
|968.2| Samaṇe brāhmaṇe cāpi sīlavante bahussute
sakkaccaṃ anuvāseyya sa rājavasatiṃ vase.
|968.3| Samaṇe brāhmaṇe cāpi sīlavante bahussute
@Footnote: 1 Ma. balyaṃ . 2 Ma.mātāpettibharo. 3 Sī.hiriottappasampanno. 4 Ma.sahituṃ.
Tappeyya annapānena sa rājavasatiṃ vase.
|968.4| Samaṇe brāhmaṇe cāpi sīlavante bahussute
āsajja paññe sevetha ākaṅkhaṃ vuḍḍhimattano.
[969] |969.1| Dinnapubbaṃ na hāpeyya dānaṃ samaṇabrāhmaṇe
na ca kiñci nivāreyya dānakāle vanibbake.
|969.2| Paññavā buddhisampanno vidhānavidhikovido
kālaññū samayaññū ca sa rājavasatiṃ vase.
|969.3| Uṭṭhātā kammadheyyesu appamatto vicakkhaṇo
susaṃvihitakammanto sa rājavasatiṃ vase.
[970] |970.1| Khalaṃ sālaṃ pasuṃ khettaṃ gantvā cassa abhikkhaṇaṃ
mitaṃ dhaññaṃ nidhāpeyya mitaṃ ca 1- pācaye ghare.
|970.2| Puttaṃ vā bhātaraṃ saṃ vā sīlesu asamāhitaṃ
anaṅgāva 2- hi te bālā yathā petā tatheva te.
|970.3| Coḷañca nesaṃ piṇḍañca āsīnānaṃ padāpaye
dāse kammakare pose 3- sīlesu susamāhite
dakkhe uṭṭhānasampanne ādhipaccasmi ṭhāpaye.
[971] |971.1| Sīlavā ca alobho 4- ca anuvatto 5- ca rājino
āvī raho hito tassa sa rājavasatiṃ vase.
|971.2| Chandaññū rājino cassa cittaṭṭho cassa 6- rājino
asaṅkusakavuttissa sa rājavasatiṃ vase.
@Footnote: 1 Ma. mitaṃ va . 2 Ma. anaṅgavā . 3 Ma. pesse . 4 Ma. alolo ca . 5 Ma.
@anurakkho. Sī. Yu. anuratto . 6 Ma. assa.
|971.3| Acchādane ca nahāpane 1- dhove pāde adhosiraṃ
āhatopi na kuppeyya sa rājavasatiṃ vase.
[972] |972.1| Kumbhiñhi pañjaliṃ kayirā 2- cātaṃ 3- cāpi padakkhiṇaṃ
kimeva sabbakāmānaṃ dātāraṃ dhīramuttamaṃ.
|972.2| Yo deti sayanaṃ vatthaṃ yānaṃ āvasathaṃ gharaṃ
pajjunnoriva bhūtānaṃ 4- bhogehi abhivassati.
|972.3| Eseyyā rājavasatī vattamāno yathā naro
ārādhayati rājānaṃ pūjaṃ labhati bhattusu.
Rājavasatī nāma.
[5]-
[973] |973.1| Evaṃ samanusāsitvā ñātisaṅghaṃ vicakkhaṇo
parikiṇṇo suhajjehi 6- rājānamupasaṅkami.
|973.2| Vanditvā sirasā pāde katvā ca naṃ padakkhiṇaṃ
vidhuro avaca rājānaṃ paggahetvāna añjaliṃ.
|973.3| Ayaṃ maṃ māṇavo neti kattukāmo yathāmatiṃ
ñātīnatthaṃ pavakkhāmi taṃ suṇohi arindama.
|973.4| Putte ca me udikkhesi yañcamaññaṃ ghare dhanaṃ
yathā pacchā 7- na hāyetha ñātisaṅgho mayī gate
|973.5| yatheva khalati bhūmyaṃ bhūmyāyeva patiṭṭhati
evetaṃ khalitaṃ mayhaṃ etaṃ passāmi accayaṃ.
@Footnote: 1 Ma. ucchādaye ca nhāpaye . 2 Ma. kumbhampañjaliṃ kariyā . 3 Sī. Yu. vāyasaṃ vā.
@cātoti ekā sakuṇajāti . 4 Ma. bhūtāni . 5 Ma. antarapeyyāla . 6 Ma. suhadehi.
@7 Ma. pecca.
[974] Sakkā na gantuṃ iti mayhaṃ hoti
chetvā 1- vadhitvā idha kātiyānaṃ
idheva hohi iti mayhaṃ ruccati
mā tvaṃ agā uttamabhūripañña.
[975] |975.1| Mā hevadhammesu 2- manaṃ paṇīdahi
atthe ca dhamme ca yutto bhavassu
dhiratthu kammaṃ akusalaṃ anariyaṃ
yaṃ katvā pacchā nirayaṃ vajeyya.
|975.2| Nevesa dhammo na puneti kiccaṃ
ayiro hi dāsassa janinda issaro
ghātetu jhāpetu athopi hantuṃ
na ca mayhaṃ kodhatthi vajāmi cāhaṃ.
[976] Jeṭṭhaputtaṃ upaguyha vineyya hadaye daraṃ
assupuṇṇehi nettehi pāvisi so mahāgharaṃ.
[977] |977.1| Sālāva sampamadditā 3- mālutena pamadditā
senti puttā ca dārā ca vidhurassa nivesane.
|977.2| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca
bāhā paggayha pakkanduṃ vidhurassa nivesane.
|977.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
bāhā paggayha pakkanduṃ vidhurassa nivesane.
@Footnote: 1 ghatvātipī . 2 Ma. hevamadhammesu . 3 Ma. sammapatitā.
|977.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā
bāhā paggayha pakkanduṃ vidhurassa nivesane.
|977.5| Samāgatā jānapadā negamā ca samāgatā
bāhā paggayha pakkanduṃ vidhurassa nivesane.
|977.6| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca
bāhā paggayha pakkanduṃ kasmā no vijahissasi.
|977.7| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā 1-
bāhā paggayha pakkanduṃ kasmā no vijahissasi.
|977.8| Hatthārohā anīkaṭṭhā rathikā pattikārakā 2-
bāhā paggayha pakkanduṃ kasmā no vijahissasi.
|977.9| Samāgatā jānapadā negamā ca samāgatā 3-
bāhā paggayha pakkanduṃ kasmā no vijahissasi.
[978] |978.1| Katvā gharesu kiccāni anusāsitvā sakaṃ janaṃ
mittāmacce ca bhacce 4- ca puttadāre ca bandhave.
|978.2| Kammantaṃ saṃvidhetvāna ācikkhitvā ghare dhanaṃ
nidhiñca iṇadānañca puṇṇakaṃ etadabravi.
|978.3| Avasī tuvaṃ mayha tīhaṃ agāre
katāni kiccāni gharesu mayhaṃ
anusāsitā puttadārā mayā ca
karomi kiccāni 5- yathāmatinte.
@Footnote:1-2-3 Ma. dāsisattasatāni ca . 4 Yu. suhajje . 5 Ma. karoma kaccāna.
[979] |979.1| Sace hi katte anusāsitā te
puttā ca dārā anujīvino ca
handehidāni taramānarūpo
dīgho hi addhāpi ayaṃ puratthā.
|979.2| Asambhītova 1- gaṇhāhi ājānīyassa 2- vāladhiṃ
idaṃ pacchimakaṃ tuyhaṃ jīvalokassa dassanaṃ.
[980] Sohaṃ kissānubhāyissaṃ 3- yassa me natthi dukkaṭaṃ
kāyena vācā manasā yena gaccheyya duggatiṃ.
[981] So assarājā vidhuraṃ vahanto
pakkāmi vehāyasamantalikkhe
sākhāsu selesu asajjamāno
kāḷāgiriṃ khippamupāgamāsi.
[982] |982.1| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca
bāhā paggayha pakkanduṃ
yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati.
|982.2| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
bāhā paggayha pakkanduṃ
yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati.
|982.3| Hatthārohā anīkaṭṭhā rathikā pattikārakā
bāhā paggayha pakkanduṃ
@Footnote: 1 Ma. achambhitova . 2 Ma. ājāneyyassa . 3 Ma. ...kissa nu bhāyissaṃ.
Yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati.
|982.4| Samāgatā jānapadā negamā ca samāgatā
bāhā paggayha pakkanduṃ
yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati.
|982.5| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca
bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato.
|982.6| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato.
|982.7| Hatthārohā anīkaṭṭhā rathikā pattikārakā
bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato.
|982.8| Samāgatā jānapadā negamā ca samāgatā
bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato.
[983] Sace so sattarattena paṇḍito nāgamissati
sabbe aggiṃ pavissāma 1- natthattho jīvitena no.
[984] Paṇḍito ca viyatto ca vibhāvī ca vicakkhaṇo
khippaṃ mocesi attānaṃ mā bhāyitthāgamissati 2-.
Antarapeyyālaṃ nāma.
[985] So tattha gantvāna vicintayanto
uccāvacā cetanakā bhavanti
nayimassa jīvena mamatthi kiñci
@Footnote: 1 Ma. pavekkhāma . 2 Sī. Yu. khippaṃ mocessatattānaṃ mā bhātha āgamissati.
Hantvānimaṃ hadayaṃ ānayissaṃ 1-.
[986] So tattha gantvā pabbatamantarasmiṃ 2-
anto pavisitvāna paduṭṭhacitto
asaṃvutasmiṃ 3- jagatippadese
adhosiraṃ dhārayi kātiyāno.
[987] |987.1| So lambamāno narake papāte
mahabbhaye lomahaṃse vidugge
asantasanto kurūnaṃ kattuseṭṭho
iccabravi puṇṇakaṃ nāma yakkhaṃ.
|987.2| Ariyāvakāsosi anarīyarūpo
asaññato saññatasannikāso
accāhitaṃ kammaṃ karosi luddaṃ 4-
bhāve ca te kusalaṃ natthi kiñci.
|987.3| Yaṃ maṃ papātasmiṃ papātumicchasi
ko nu tavattho maraṇena mayhaṃ
amānusasseva tavajja vaṇṇo
ācikkha me tvaṃ katamāsi devatā.
[988] |988.1| Yadi te suto puṇṇako nāma yakkho
rañño kuverassa hi so sajibbo 5-
@Footnote: 1 Sī. Yu. ādiyissaṃ . 2 Ma. pabbatantarasmiṃ . 3 asamphutasmintipi pāṭho.
@4 Ma. ludraṃ . 5 Sī. Yu. sajīvo.
Bhūmindharo varuṇo nāma nāgo
brahā sucī vaṇṇabalūpapanno.
|988.2| Tassānujaṃ dhītaraṃ kāmayāmi
irandatī 1- nāma sā nāgakaññā
tassā sumajjhāya piyāya hetu
patārayiṃ tuyhaṃ vadhāya dhīra.
[989] Māheva te 2- yakkha ahosi moho
naṭṭhā bahū duggahitena lokā 3-
kinte sumajjhāya piyāya kiccaṃ
maraṇena me iṅgha suṇomi 4- sabbaṃ.
[990] |990.1| Mahānubhāvassa mahoragassa
dhītukāmo ñātibhatohamasmi 5-
taṃ yācamānaṃ sasuro avoca
yathāmamaññiṃsu sukāmanītaṃ.
|990.2| Dajjemu kho te sutanuṃ sunettaṃ
suvimhitaṃ 6- candanalittagattaṃ
sace tuvaṃ dahayaṃ paṇḍitassa
dhammena laddhā idhamāharesi.
|990.3| Etena vittena kumāri labbhā
nāññaṃ dhanaṃ uttari patthayāma
@Footnote: 1 Ma. irandhatī . 2 Ma. tvaṃ . 3 Ma. loke . 4 Sī. Yu. suṇoma . 5 Yu.
@ñātigato . 6 Ma. sucimhitaṃ.
Evaṃ na muḷhosmi suṇohi katte.
|990.4| Na cāpi me duggahitatthi kiñci
hadayena te dhammaladdhena nāgā
irandatiṃ 1- nāgakaññaṃ dadanti.
|990.5| Tasmā ahaṃ tuyhaṃ vadhāya yutto
evaṃ mamattho maraṇena tuyhaṃ
idheva taṃ narake pātayitvā
hantvāna taṃ hadayaṃ ānayissaṃ.
[991] Khippaṃ mamaṃ uddhara kātiyāna
hadayena me yadi te atthi kiccaṃ
yekeci me sādhu narassa dhammā
sabbeva te pātukaromi ajja.
[992] |992.1| So puṇṇako kurūnaṃ kattuseṭṭhaṃ
nagamuddhani khippaṃ patiṭṭhapetvā
assatthamāsīnaṃ samekkhiyāna
paripucchi kattāramanomapaññaṃ.
|992.2| Samuddhato mesi tuvaṃ papātā
hadayena te ajja mamatthi kiccaṃ
yekeci te sādhu narassa dhammā
sabbeva me pātukarohi ajja.
@Footnote: 1 Ma. irandhatiṃ.
[993] Samuddhato tyasmi ahaṃ papātā
hadayena me yadi te atthi kiccaṃ
yekeci me sādhu narassa dhammā
sabbeva te pātukaromi ajja.
[994] Yātānuyāyī ca bhavāhi māṇava
allañca pāṇiṃ parivajjayassu
mā cassu mittesu kadāci dubbhī
mā ca vasaṃ asatīnaṃ nigacche.
[995] Kathaṃ nu yātaṃ anuyāyī hoti
allañca pāṇiṃ dahate kathaṃ so
asatī ca kā ko pana mittadubbho
akkhāhi me pucchito etamatthaṃ.
[996] |996.1| Assatthataṃ 1- nopica diṭṭhapubbaṃ
yo āsanenāpi nimantayeyya
tasseva atthaṃ puriso kareyya
yātānuyāyīti tamāhu paṇḍitā.
|996.2| Yassekarattimpi ghare vaseyya
yatthannapānaṃ puriso labhetha 2-
na tassa pāpaṃ manasāpi cintaye
@Footnote: 1 asanthutantipi pāṭho . 2 Ma. labheyya.
Allañca 1- pāṇiṃ dahate mittadubbho.
|996.3| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako.
|996.4| Puṇṇampi cemaṃ paṭhaviṃ dhanena
dajjitthiyā puriso sammatāya
laddhā khaṇaṃ atimaññeyya tampi
tāsaṃ vasaṃ asatīnaṃ na gacche.
|996.5| Evaṃ kho yātaṃ anuyāyī hoti
allañca pāṇiṃ dahate punevaṃ
asatī ca sā so pana mittadubbho
so dhammiko hohi jahassu adhammaṃ.
Sādhunaradhammakaṇḍaṃ nāma.
[997] |997.1| Avasiṃ ahaṃ tuyhaṃ tīhaṃ agāre
annena pānena upaṭṭhitosmi
mitto mamāsi visajjāmahaṃ taṃ
kāmaṃ gharaṃ uttamapañña gaccha.
|997.2| Api hāyatu nāgakulassa 3- attho
alampi me nāgakaññāya hetu 4-
so tvaṃ sakeneva subhāsitena
muttosi me ajja vadhāya pañña.
@Footnote: 1 Ma. adubbhī . 2 Ma. nāgakulā . 3 Ma. hotu.
[998] Handa tuvaṃ yakkha mamampi nehi
sassuraṃ nu te 1- atthaṃ mayī carassu
ahampi nāgādhipatīvimānaṃ 2-
dakkhemi 3- nāgassa adiṭṭhapubbaṃ.
[999] Yaṃ ve narassa ahitāya assa
na taṃ pañño arahati dassanāya
atha kena vaṇṇena amittagāmaṃ
tuvamicchasi uttamapañña gantuṃ.
[1000] Addhā pajānāmi ahampi etaṃ
na taṃ pañño arahati dassanāya
pāpañca me natthi kataṃ kuhiñci
tasmā na saṅke maraṇāgamāya.
[1001] |1001.1| Handa ca ṭhānaṃ atulānubhāvaṃ
mayā saha dakkhasi ehi katte
yathacchati 4- naccagītehi nāgo
rājā yathā vessavaṇo niḷiññaṃ 5-.
|1001.2| Taṃ nāgakaññā caritaṃ gaṇena
nikīḷitaṃ niccamaho ca rattiṃ
pahutamālyaṃ bahupupphachannaṃ
@Footnote: 1 sasurantiketipi pāṭho . Ma. sasuraṃ te . 2 Ma. mayaṃ ca nāgādhipatiṃ vimānaṃ.
@3 Ma. dakkhemu . 4 Ma. yatthacchati . 5 Ma. naḷiññaṃ.
Obhāsati vijjurivantalikkhe.
|1001.3| Annena pānena upetarūpaṃ
naccehi gītehi ca vāditehi
paripūraṃ kaññāhi alaṅkatāhi
upasobhati vatthapilandhanena.
[1002] |1002.1| So puṇṇako kurūnaṃ kattuseṭṭhaṃ
nisīdayi pacchato āsanasmiṃ
ādāya kattāramanomapaññaṃ
upānayi bhavanaṃ nāgarañño.
|1002.2| Patvāna ṭhānaṃ atulānubhāvaṃ
aṭṭhāsi kattā pacchato puṇṇakassa
sāmaggipekkhī pana 1- nāgarājā
pubbeva jāmātaramajjhabhāsatha.
[1003] Yaṃ nu tvaṃ agamā manussalokaṃ
anvesamāno hadayaṃ paṇḍitassa
kacci samiddhena idhānupatto
ādāya kattāramanomapaññaṃ.
[1004] Ayaṃ hi so āgato yaṃ tvamicchasi
dhammena laddho mama dhammapālo
taṃ passatha sammukhā bhāsamānaṃ
@Footnote: 1 Ma. sāmaggi pekkhamāno.
Sukho have 1- sappurisehi saṅgamo.
Kālāgirikaṇḍaṃ nāma.
[1005] Adiṭṭhapubbaṃ disvāna macco maccubhayaṭṭito 2-
byamhito nābhivādesi na idaṃ paññavatāmiva.
[1006] |1006.1| Na camhi byamhito nāga na ca maccubhayaṭṭito 3-
na vajjho abhivādeyya vajjhaṃ vā nābhivādaye.
|1006.2| Kathaṃ nu 4- abhivādeyya abhivādāpayetha ve
yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati.
[1007] |1007.1| Evametaṃ yathā brūsi saccaṃ bhāsasi paṇḍita
na vajjho abhivādeyya vajjhaṃ vā nābhivādaye
|1007.2| kathaṃ nu 5- abhivādeyya abhivādāpayetha ve
yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati.
[1008] |1008.1| Asassataṃ sassataṃ nu tavayidaṃ vimānaṃ 6-
iddhī jutī balaviriyūpapatti
pucchāmi taṃ nāgarājetamatthaṃ
kathaṃ nu te laddhamidaṃ vimānaṃ.
|1008.2| Adhiccaladdhaṃ pariṇāmajante
sayaṃ kataṃ udāhu devehi dinnaṃ
akkhāhi me nāgarājetamatthaṃ
yatheva te laddhamidaṃ vimānaṃ.
@Footnote: 1 Yu. bhave . 2-3 Sī. Yu. bhayaddito. ito paraṃ īdisameva . 4-5 Ma. no.
@6 Ma. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
[1009] Nādhiccaladdhaṃ na pariṇāmajamme
na sayaṃ kataṃ nāpi devehi dinnaṃ
sakehi kammehi apāpakehi
puññehi me laddhamidaṃ vimānaṃ.
[1010] Kinte vataṃ kimpana brahmacariyaṃ
kissa suciṇṇassa ayaṃ vipāko
iddhī jutī balaviriyūpapatti
idañca te nāga mahāvimānaṃ.
[1011] |1011.1| Ahañca bhariyā ca manussaloke
saddhā ubho dānapatī ahumhā
opānabhūtaṃ me gharaṃ tadāsi
santappitā samaṇabrāhmaṇā ca.
|1011.2| Mālañca gandhañca vilepanañca
padīpiyaṃ seyyamupassayañca
acchādanaṃ sāyanamannapānaṃ
sakkacca dānāni adamha tattha.
|1011.3| Taṃ me vataṃ tampana brahmacariyaṃ
tassa suciṇṇassa ayaṃ vipāko
iddhī jutī balaviriyūpapatti
idañca me dhīra mahāvimānaṃ.
[1012] Evañca te laddhamidaṃ vimānaṃ
jānāsi puññāna phalūpapattiṃ
tasmā hi dhammañcara appamatto
yathā vimānaṃ puna māvasesi.
[1013] Nayīdha santi samaṇabrāhmaṇā ca
yesannapānāni dademu katte
akkhāhi me pucchito etamatthaṃ
yathā vimānaṃ puna māvasema.
[1014] |1014.1| Bhogī hi te santi idhūpapannā
puttā ca dārā anujīvino ca
telu tuvaṃ vacasā kammunā ca
asampaduṭṭho ca bhavāhi niccaṃ.
|1014.2| Evaṃ tuvaṃ nāga asampadosaṃ
anupālaya vacasā kammunā ca
ṭhatvā idha yāvatāyukaṃ vimāne
uddhaṃ ito gacchasi devalokaṃ.
[1015] Addhā hi so socati rājaseṭṭho
tayā vinā yassa tuvaṃ sajibbo
dukkhūpanītopi tayā samecca
vindeyya poso sukhamāturopi.
[1016] Addhā sataṃ bhāsasi nāga dhammaṃ
anuttaraṃ atthapadaṃ suciṇṇaṃ
etādisiyāsu hi āpadāsu
paññāyate mādisānaṃ viseso.
[1017] Akkhāhi no tāyaṃ mudhā nu laddho
akkhehi no tāyaṃ ajesi jūte
dhammena laddho itimāyamāha
kathaṃ [2]- tuvaṃ hatthamimassamāgato.
[1018] Yo missaro tattha ahosi rājā
tamāyamakkhehi ajesi jūte
so maṃ jito rājā imassadāsi
dhammena laddhosmi asāhasena.
[1019] |1019.1| Mahorago attamano udaggo
sutvāna dhīrassa subhāsitāni
hatthe gahetvāna anomapaññaṃ
pāvekkhi bhariyāya tadā sakāse.
|1019.2| Yena tvaṃ vimale paṇḍu yena bhattaṃ na ruccati
na ca me tādiso vaṇṇo ayameso tamonudo.
|1019.3| Yassa te hadayenattho āgatoyaṃ pabhaṅkaro
tassa vākyaṃ nisāmehi dullabhaṃ dassanaṃ puna.
@Footnote: 1 Ma. iti tāyamāha. 2 Ma. nu.
[1020] |1020.1| Disvāna taṃ vimalā bhūripaññaṃ
dasaṅguliṃ añjaliṃ paggahetvā
haṭṭhena bhāvena patītarūpā
iccabravi kurūnaṃ kattuseṭṭhaṃ.
|1020.2| Adiṭṭhapubbaṃ disvāna macco maccubhayaṭṭito
byamhito nābhivādesi na idaṃ paññavatāmiva.
[1021] |1021.1| Na camhi byamhito nāgi na ca maccubhayaṭṭito
na vajjho abhivādeyya vajjhaṃ vā nābhivādaye.
|1021.2| Kathaṃ nu 1- abhivādeyya abhivādāpayetha ve
yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati.
[1022] |1022.1| Evametaṃ yathā brūsi saccaṃ bhāsasi paṇḍita
na vajjho abhivādeyya vajjhaṃ vā nābhivādaye.
|1022.2| Kathaṃ nu 2- abhivādeyya abhivādāpayetha ve
yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati.
[1023] |1023.1| Asassataṃ sassataṃ nu tavayidaṃ vimānaṃ
iddhī jutī balaviriyūpapatti
pucchāmi taṃ nāgakaññetamatthaṃ
kathaṃ nu te laddhamidaṃ vimānaṃ.
|1023.2| Adhiccaladdhaṃ pariṇāmajante
sayaṃ kataṃ udāhu devehi dinnaṃ
@Footnote: 1-2 Ma. no.
Akkhāhi me nāgakaññetamatthaṃ
yatheva te laddhamidaṃ vimānaṃ.
[1024] Nādhiccaladdhaṃ na pariṇāmajamme
na sayaṃ kataṃ nāpi devehi dinnaṃ
sakehi kammehi apāpakehi
puññehi me laddhamidaṃ vimānaṃ.
[1025] Kinte vataṃ kimpana brahmacariyaṃ
kissa suciṇṇassa ayaṃ vipāko
iddhī jutī balaviriyūpapatti
idañca te nāgi mahāvimānaṃ.
[1026] |1026.1| Ahañca kho sāmiko cāpi mayhaṃ
saddhā ubho dānapatī ahumhā
opānabhūtaṃ me gharaṃ tadāsi
santappitā samaṇabrāhmaṇā ca.
|1026.2| Mālañca gandhañca vilepanañca
padīpiyaṃ seyyamupassayañca
acchādanaṃ sāyanamannapānaṃ
sakkacca dānāni adamha tattha.
|1026.3| Taṃ me vataṃ tampana brahmacariyaṃ
tassa suciṇṇassa ayaṃ vipāko
Iddhī jutī balaviriyūpapatti
idañca me dhīra mahāvimānaṃ.
[1027] Evañca te laddhamidaṃ vimānaṃ
jānāsi puññāna phalūpapattiṃ
tasmāhi dhammañcara appamattā
yathā vimānaṃ puna māvasesi.
[1028] Nayīdha santi samaṇabrāhmaṇā ca
yesannapānāni dademu katte
akkhāhi me pucchito etamatthaṃ
yathā vimānaṃ puna māvasema.
[1029] |1029.1| Bhogī hi te santi idhūpapannā
puttā ca sāmī 1- anujīvino ca
tesu tuvaṃ vacasā kammunā ca
asampaduṭṭhā ca bhavāhi niccaṃ.
|1029.2| Evaṃ tuvaṃ nāgi asampadosaṃ
anupālaya vacasā kammunā ca
ṭhatvā idha yāvatāyukaṃ vimāne
uddhaṃ ito gacchasi devalokaṃ.
[1030] Addhā hi so socati rājaseṭṭho
tayā vinā yassa tuvaṃ sajibbo
@Footnote: 1 Ma. dārā.
Dukkhūpanītopi tayā samecca
vindeyya poso sukhamāturopi.
[1031] Addhā sataṃ bhāsasi nāgi dhammaṃ
anuttaraṃ atthapadaṃ suciṇṇaṃ
etādisiyāsu hi āpadāsu
paññāyate mādisānaṃ viseso.
[1032] Akkhāhi no tāyaṃ mudhā nu laddho
akkhehi no tāyaṃ ajesi jūte
dhammena laddho itimāyamāha 1-
kathaṃ [2]- tuvaṃ hatthamimassamāgato.
[1033] Yo missaro tattha ahosi rājā
tamāyamakkhehi ajesi jūte
so maṃ jito rājā imassadāsi
dhammena laddhosmi asāhasena.
[1034] |1034.1| Yatheva varuṇo nāgo pañhaṃ pucchittha paṇḍitaṃ
tatheva nāgakaññāpi pañhaṃ pucchittha paṇḍitaṃ.
|1034.2| Yatheva varuṇaṃ nāgaṃ dhīro tosesi pucchito
tatheva nāgakaññampi dhīro tosesi pucchito.
|1034.3| Ubhopi te attamane viditvā
mahoragaṃ nāgakaññañca dhīro
@Footnote: 1 Ma. iti tāyamāha . 2 Ma. nu.
Acchambhī abbhīto alomahaṭṭho
iccabravi varuṇaṃ nāgarājaṃ.
|1034.4| Mā rodhayi 1- nāga āyāhamasmi
yena tava attho idaṃ sarīraṃ
hadayena maṃsena karohi kiccaṃ
sayaṃ karissāmi yathāmatinte.
[1035] Paññā have hadayaṃ paṇḍitānaṃ
te tyamha paññāya mayaṃ sutuṭṭhā
anūnanāmo labhatajja dāraṃ
ajjeva taṃ kuruyo pāpayātu.
[1036] |1036.1| Sa puṇṇako attamano udaggo
irandatiṃ 2- nāgakaññaṃ labhitvā
haṭṭhena bhāvena patītarūpo
iccabravi kurūnaṃ kattuseṭṭhaṃ.
|1036.2| Bhariyāya maṃ tvaṃ akarī samaṅgiṃ
ahañca te vidhura karomi kiccaṃ
idañca te maṇiratanaṃ dadāmi
ajjeva taṃ kuruyo pāpayāmi.
[1037] Ajeyyamesā tava hotu mittī 3-
@Footnote: 1 Sī. Yu. mā heṭhayi . 2 Ma. irandhatiṃ . 3 ma metti.
Bhariyāya kaccāna piyāya saddhiṃ
ānandacitto 1- sumano patīto
datvā maṇiṃ mañca nayindapattaṃ.
[1038] |1038.1| Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ
nisīdayi purato āsanasmiṃ
ājaññamāruyha anomavaṇṇaṃ
pakkāmi vehāyasamantalikkhe 2-.
|1038.2| Mano manussassa yathāpi gacche
tatopissa khippataraṃ ahosi
sa puṇṇako kurūnaṃ kattuseṭṭhaṃ
upānayi nagaraṃ indapattaṃ.
[1039] Etindapattaṃ nagaraṃ padissati
rammāni ca ambavanāni bhāgaso
ahañca bhariyāya samaṅgibhūto
tuvañca pattosi sakaṃ niketaṃ.
[1040] |1040.1| Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ
oropayitvā dhammasabhāya majjhe
ājaññamāruyha anomavaṇṇo
@Footnote: 1 Ma. anandi vitto . 2 idaṃ pādadvayaṃ Sī. Ma. potthakesu na dissati. ādāya
@kattāramanomapaññaṃ upānayi nagaraṃ indapattanti tattheva dissati.
Pakkāmi vehāyasamantalikkhe.
|1040.2| Taṃ disvā rājā paramappatīto
uṭṭhāya bāhāhi palissajitvā
avikampayaṃ dhammasabhāya majjhe
nisīdayi pamukhaṃ āsanasmiṃ.
[1041] Tvaṃ no vinetāsi rathaṃva naṭṭhaṃ 1-
nandanti taṃ kuruyo dassanena
akkhāhi me pucchito etamatthaṃ
kathaṃ pamokkho ahu māṇavassa.
[1042] |1042.1| Yaṃ māṇavotyābhivadi janinda
na so manusso naravīraseṭṭha
yadi te suto puṇṇako nāma yakkho
rañño kuverassa hi so sajibbo.
|1042.2| Bhūmindharo varuṇo nāma nāgo
brahā sucī vaṇṇabalūpapanno
tassānujaṃ dhītaraṃ kāmayāno
irandatī nāma sā nāgakaññā.
|1042.3| Tassā sumajjhāya piyāya hetu
patārayittha maraṇāya mayhaṃ
so ceva bhariyāya samaṅgibhūto
@Footnote: 1 Ma. naddhaṃ.
Ahañcānuññāto maṇi ca laddho.
[1043] |1043.1| Rukkho hi mayhaṃ gharadvāre jāto 1-
paññākkhandho sīlamayassa sākhā
atthe ca dhamme ca ṭhito nipāko
gavapphalo hatthigavassachanno.
|1043.2| Naccagītaturiyābhinādite
ucchijja senaṃ 2- puriso ahosi
so no ayaṃ āgato sanniketaṃ
rukkhassimassāpacitiṃ karotha.
|1043.3| Yekeci vittā mama paccayena
sabbeva te pātukarontu ajja
tibbāni katvāna upāyanāni
rukkhassimassāpacitiṃ karotha.
|1043.4| Yekeci bandhā 3- mama atthi raṭṭhe
sabbeva te bandhanā mocayantu
yathevayaṃ bandhanasmā pamutto
evamete muñcare bandhanasmā.
|1043.5| Unnaṅgalā māsamimaṃ karontu
maṃsodanaṃ brāhmaṇā bhakkhayantu
amajjapā majjarahā pivantu
@Footnote: 1 Ma. padvāre sujāto . 2 Sī. Yu. menaṃ . 3 Ma. baddhā.
Puṇṇāhi thālāhi palissutāhi.
|1043.6| Mahāpathaṃ nicca samavhayantu
tibbañca rakkhaṃ vidahantu raṭṭhe
yathāññamaññaṃ na viheṭhayeyyuṃ
rukkhassimassāpacitiṃ karotha.
[1044] |1044.1| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
bahuṃ annañca pānañca paṇḍitassābhihārayuṃ.
|1044.2| Hatthārohā anīkaṭṭhā rathikā pattikārakā
bahuṃ annañca pānañca paṇḍitassābhihārayuṃ.
|1044.3| Samāgatā jānapadā negamā ca samāgatā
bahuṃ annañca pānañca paṇḍitassābhihārayuṃ.
|1044.4| Bahujjano pasannosi disvā paṇḍitamāgate
paṇḍitamhi anuppatte celukkhepo pavattathāti.
Vidhurajātakaṃ navamaṃ.
--------
The Pali Tipitaka in Roman Character Volume 28 page 315-364.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=893&items=152
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=893&items=152&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=893&items=152
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=28&item=893&items=152
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=28&i=893
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=4104
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=4104
Contents of The Tipitaka Volume 28
http://84000.org/tipitaka/read/?index_28
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com