ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                              2 Saṅkiccajātakaṃ
     [90] |90.1| Disvā nisinnaṃ rājānaṃ    brahmadattaṃ rathesabhaṃ
                   athassa paṭivedesi               yassāsi anukampako.
       |90.2| Saṅkiccāyaṃ anuppatto        isīnaṃ sādhusammato
                   taramānarūpo niyyāhi          khippaṃ passa mahesinaṃ.
       |90.3| Tato ca rājā taramāno         yuttamāruyha sandanaṃ
                   mittāmaccaparibyūḷho 1-   agamāsi rathesabho.
       |90.4| Nikkhippa pañca kakudhāni       kāsīnaṃ raṭṭhavaḍḍhano
                   vālavījanimuṇhīsaṃ                khaggaṃ chattañcupāhanaṃ.
       |90.5| Oruyha rājā yānamhā       ṭhapayitvā paṭicchadaṃ
@Footnote: 1 Sī. Yu. -paribbūḷho.
                   Āsīnaṃ dāyapassasmiṃ          saṅkiccamupasaṅkami.
       |90.6| Upasaṅkamitvā so rājā       sammodi isinā saha
                   taṃ kathaṃ vītisāretvā             ekamantaṃ upāvisi.
       |90.7| Ekamantaṃ nisinnova            atha kālaṃ amaññatha
                   tato pāpāni kammāni        pucchituṃ paṭipajjatha.
       |90.8| Isiṃ pucchāma 1- saṅkiccaṃ       isīnaṃ sādhusammataṃ
                   āsīnaṃ dāyapassasmiṃ           isisaṅghapurakkhataṃ.
       |90.9| Kaṃ gatiṃ pecca gacchanti           narā dhammāticārino
                   aticiṇṇo mayā dhammo        taṃ me akkhāhi pucchito.
     [91] |91.1| Isi avaca saṅkicco         kāsīnaṃ raṭṭhavaḍḍhanaṃ
                   āsīnaṃ dāyapassasmiṃ           mahārāja suṇohi me.
       |91.2| Uppathena vajantassa             yo maggamanusāsati
                   tassa ce vacanaṃ kayirā            nāssa maggeyya kaṇṭako.
       |91.3| Adhammaṃ paṭipannassa             yo dhammamanusāsati
                   tassa ce vacanaṃ kayirā            na so gaccheyya duggatiṃ.
     [92] |92.1| Dhammo patho mahārāja     adhammo pana uppatho
                        adhammo nirayaṃ neti         dhammo pāpeti suggatiṃ.
       |92.2| Adhammacārino rāja              narā visamajīvino
                   yaṃ gatiṃ pecca gacchanti          niraye te suṇohi me.
       |92.3| Sañjīvo kāḷasutto ca          saṅghāṭo 2- dve ca roruvā
@Footnote: 1 Sī. Yu. pucchāmi .   2 Ma. saṅghāto.
                   Athāparo mahāvīci               tāpano ca patāpano.
       |92.4| Iccete aṭṭha nirayā            akkhātā dūratikkamā
                   ākiṇṇā luddakammehi     paccekā soḷasussadā.
       |92.5| Kadariyā tāpanā 1- ghorā    accimanto 2- mahabbhayā
                   lomahaṃsanarūpā ca                 bhesmā paṭibhayā dukhā.
       |92.6| Catukkaṇṇā 3- catudvārā   vibhattā bhāgaso mitā
                   ayopākārapariyantā          ayasā paṭikujjitā.
       |92.7| Tesaṃ ayomayā bhūmi               jalitā tejasā yutā
                   samantā yojanasataṃ              phuṭā tiṭṭhanti sabbadā.
       |92.8| Ete patanti niraye              uddhaṃpādā avaṃsirā
                   isīnaṃ ativattāro               saññatānaṃ tapassinaṃ.
       |92.9| Te bhūnahuno paccanti            macchā bilakatā yathā
                   saṃvacchare asaṅkheyye            narā kibbisakārino.
       |92.10| Ḍayhamānena gattena        niccaṃ santarabāhiraṃ
                   nirayā nādhigacchanti            dvāraṃ nikkhamanesino.
       |92.11| Puratthimena dhāvanti           tato dhāvanti pacchato
                   uttarenapi dhāvanti             tato dhāvanti dakkhiṇaṃ
                   yaṃ yañhi dvāraṃ gacchanti       tantadeva pithiyyare 4-.
       |92.12| Bahūni satasahassāni           janā nirayagāmino
                   bāhā paggayha kandanti     patvā dukkhaṃ anappakaṃ.
@Footnote: 1 Sī. Yu. kadarīyatapanā. Ma. kadariyatāpanā .  2 Yu. accimantā .  3 catukkoṇātipi.
@4 Ma. pidhīyare. Sī. pithiyyati.
        |92.13| Āsīvisaṃva kuppitaṃ             tejasiṃ dūratikkamaṃ
                      na sādhurūpe āsīde          saññatānaṃ tapassinaṃ.
        |92.14| Atikāyo mahissāso       ajjuno kekakādhipo
                      sahassabāhu ucchinno      isimāsajja gotamaṃ.
        |92.15| Arajaṃ rajasā vacchaṃ              kīsaṃ avakrīya 1- daṇḍakī
                      tālova mūlato chinno       sa rājā vibhavaṅgato.
        |92.16| Upahacca manaṃ mejjho 2-   mātaṅgasmiṃ yasassine
                      sapārisajjo ucchinno      mejjhāraññaṃ 3- tadā ahu.
        |92.17| Kaṇhadīpāyanāsajja        isiṃ andhakavendayo 4-
                      aññamaññaṃ musale 5- hantvā     sampattā yamasādhanaṃ.
        |92.18| Athāyaṃ isinā satto        antalikkhacaro pure
                      pāvekkhi paṭhaviṃ cecco       hīnatto kālapariyāyaṃ.
        |92.19| Tasmā hi chandāgamanaṃ      nappasaṃsanti paṇḍitā
                      aduṭṭhacitto bhāseyya      giraṃ saccūpasañhitaṃ.
       |92.20| Manasā ce paduṭṭhena          yo naro pekkhate muniṃ
                      vijjācaraṇasampannaṃ         gantvā so nirayaṃ adho.
        |92.21| Ye vuḍḍhe paribhāsanti      pharusūpakkamā janā
                      anapaccā adāyādā       tālavatthū 6- bhavanti te.
       |92.22| Yo ca pabbajitaṃ hanti         katakiccaṃ mahesinaṃ
                      sa kāḷasutte niraye          ciraṃ rattāya paccati.
@Footnote: 1 Ma. avakiriya .   2 Ma. majjho .  3 Ma. majjhāraññaṃ .  4 Sī. Yu. andhakaveṇhuyo.
@Ma. -veṇḍayo .  5 Ma. aññoññaṃ musalā .   6 Ma. tālavatthu. Yu. tālāvatthu.
        |92.23| Yo ca rājā adhammaṭṭho     raṭṭhaviddhaṃsano mato 1-
                      tāpayitvā janapadaṃ           tāpane pecca paccati.
        |92.24| So ca vassasahassānaṃ 2-    sataṃ dibyāni paccati
                      accisaṅghapareto so          dukkhaṃ vedeti vedanaṃ.
         |92.25| Tassa aggisikhā kāyā     niccharanti pabhassarā
                      tejobhakkhassa gattāni      lomaggehi 3- nakhehi ca.
         |92.26| Ḍayhamānena gattena      niccaṃ santarabāhiraṃ
                      dukkhābhitunno nadati        nāgo tuṇḍaṭṭito 4- yathā.
        |92.27| Yo lobhā pitaraṃ hanti        dosā vā purisādhamo
                      sa kāḷasutte niraye          ciraṃ rattāya paccati.
    |92.28| Sa tādiso paccati lohakumbhiyaṃ
                  pakkañca sattīhi hananti nittacaṃ
                  andhaṃ karitvā muttakarīsabhakkhaṃ
                  khāre nimujjanti tathāvidhaṃ naraṃ.
   |92.29| Tattaṃ pakkuṭṭhitamayoguḷañca
                  dīghe ca phāle cirarattatāpite
                  vikkhambhamādāya vibhajja 5- rajjubhi
                  vivaṭe mukhe saṃsavayanti 6- rakkhasā.
   |92.30| Sāmā ca soṇā sabalā ca gijjhā
                  kākolasaṅghā ca dijā ayomukhā
@Footnote: 1 Sī. cto. Ma. mago .  2 Ma. -sahassāni .  3 Ma. lomehi ca.
@4 Sī. tuttaddito. Ma. tuttaṭṭito .  5 Sī. vibaddha. Ma. vibandha .  6 Sī. Yu.
@saṃcavayanti. Ma. sampavisanti.
                  Saṅgamma khādanti viphandamānaṃ
                  jivhaṃ vibhajja vighāsaṃ salohitaṃ.
    |92.31| Taṃ daḍḍhatālaṃ paribhinnagattaṃ
                  nippothayantā anuvicaranti rakkhasā
                  ratī hi tesaṃ dukhino panītare
                  etādisasmiṃ niraye vasanti
                  yekeci loke idha pettighātino.
    |92.32| Putto ca mātaraṃ hantvā       ito gantvā yamakkhayaṃ
                 bhusamāpajjate dukkhaṃ              attakammaphalūpago.
    |92.33| Amanussā atibālā            hantāraṃ janayantiyā
                 ayomayehi vālehi                pīḷayanti punappunaṃ.
    |92.34| Taṃ passavaṃ 1- sakā gattā      rudhiraṃ 2- attasambhavaṃ
                 tambalohavilīnaṃva                   tattaṃ pāyenti mattighaṃ.
    |92.35| Jigucchaṃ kuṇapaṃ pūtiṃ                duggandhaṃ gūthakaddamaṃ
               pubbalohitasaṅkāsaṃ                rahadoggayha 3- tiṭṭhati.
    |92.36| Tamenaṃ kimiyo 4- tattha          atikāyā ayomukhā
                chaviṃ bhetvāna 5- khādanti        pagiddhā 6- maṃsalohite.
  |92.37| So ca taṃ nirayaṃ patto               nimuggo sataporisaṃ
               pūtikaṃ kuṇapaṃ vāti                    samantā satayojanaṃ.
  |92.38| Cakkhumāpi hi cakkhūni 7-           tena gandhena jiyyati
@Footnote: 1 Ma. tamassavaṃ. Yu. taṃ passutaṃ .  2 Ma. ruhiraṃ .   3 Ma. rahadamogayha.
@4 Ma. kimayo .  5 Sī. Yu. chetvāna .   6 Ma. saṃgiddhā .  7 Ma. cakkhūhi.
                Etādisaṃ brahmadatta             mātugho labhate dukhaṃ.
   |92.39| Khuradhāramanukkamma                  tikkhaṃ dūrabhisambhavaṃ
               patanti gabbhapātiniyo 1-        duggaṃ vettaraṇiṃ nadiṃ.
   |92.40| Ayomayā simbaliyo              soḷasaṅgulikaṇṭakā
               ubhato mabhilambanti                duggaṃ vettaraṇiṃ nadiṃ.
   |92.41| Te accimanto tiṭṭhanti          aggikkhandhāva ārakā
               ādittā jātavedena              uddhaṃ yojanamuggatā.
   |92.42| Ete pajjanti 2- niraye         tatte tikhiṇakaṇṭake
                 nāriyo ca aticāriniyo 3-       narā ca paradāragū.
   |92.43| Te patanti adhokkhandhā          vivattā vihatā puthū
                 sayanti vinividdhaṅgā              dīghaṃ jagganti sabbadā 4-.
   |92.44| Tato ratyā vivasane 5-           mahatiṃ pabbatūpamaṃ
                 lohakumbhiṃ pavajjanti             tattaṃ aggisamūdakaṃ.
    |92.45| Evaṃ divā ca ratto ca             dussīlā mohapārutā
                 anubhonti sakaṃ kammaṃ             pubbe dukkaṭamattano.
    |92.46| Yā ca bhariyā dhanakkītā         sāmikaṃ atimaññati
                 sassuṃ vā sassuraṃ vāpi             jeṭṭhaṃ vāpi nanandanaṃ 6-
    |92.47| tassā vaṅkena jivhaggaṃ          nibbahanti sabandhanaṃ.
                 Sa byāmamattaṃ kiminaṃ              jivhaṃ passati attano 7-
@Footnote: 1 Ma. gabbhapātiyo .  2 Ma. vajanti. Sī. Yu. sajanti .  3 Ma. aticārā.
@4 Sī. Yu. saṃvariṃ .  5 Ma. vivasāne .  6 Ma. nanandaraṃ .  7 Ma. attani.
                 Viññāpetuṃ na sakkoti          tāpane pecca paccati.
    |92.48| Orabbhikā sūkarikā              macchikā migabandhakā
                 corā goghātakā luddā        avaṇṇe vaṇṇakārakā.
    |92.49| Sattīhi lohakūṭehi               nettiṃsehi usūhi ca
                 haññamānā khāranadiṃ            papatanti avaṃsirā.
    |92.50| Sāyaṃ pāto kūṭakārī             ayokūṭehi haññati
                 tato vantaṃ durattānaṃ              paresaṃ bhuñjate 1- sadā.
    |92.51| Dhaṅkā bheraṇḍakā gijjhā      kākolā ca ayomukhā
                 vipphandamānaṃ khādanti           naraṃ kibbisakārakaṃ.
    |92.52| Ye migena migaṃ hanti             pakkhiṃ vā pana pakkhinā
                 asanto rajasā channā            gantvā 2- te nirayussadaṃ 3-.
     [93] Santova 4- uddhaṃ gacchanti          suciṇṇenīdha kammunā
             suciṇṇassa phalaṃ passa                sindā 5- devā sabrahmakā
             tantaṃ brūmi mahārāja                 dhammaṃ raṭṭhapatī cara
                  tathā tathā 6- rāja carāhi dhammaṃ
                  yathā taṃ suciṇṇaṃ nānutappeyya pacchāti.
                    Saṅkiccajātakaṃ dutiyaṃ.
                           ------------
                       Tassuddānaṃ.
         Atha saṭṭhinipātamhi           suṇātha mama bhāsitaṃ
@Footnote: 1 Ma. bhuñjare .  2 Ma. gantā .  3 Yu. nirayaṃ adho .  4 Ma. -ca.
@5 Ma. saindā .   6 Ma. ayaṃ pāṭho natthi.
                  Jātakasavhayano pavaro
                  soṇakaarindamasavhayano
                  tathāvuttarathesabhasaṅkiccavaro.
                     Saṭṭhinipātaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 28 page 38-46. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=90&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=90&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=90&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=90&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=2118              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=2118              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :