ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [146] Paramanti diṭṭhīsu paribbasāno
                      yaduttariṃ kurute jantu loke
                      hīnāti aññe tato sabbamāha
                      tasmā vivādāni avītivatto.
     [147]   Paramanti  diṭṭhīsu  paribbasānoti  santeke  samaṇabrāhmaṇā
diṭṭhigatikā    te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ
idaṃ   paramaṃ  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti  gahetvā
uggahetvā    gaṇhitvā    parāmasitvā   abhinivisitvā   sakāya   sakāya
diṭṭhiyā   vasanti   saṃvasanti   āvasanti   parivasanti  .  yathā  āgārikā
vā   gharesu   vasanti  sāpattikā  vā  āpattīsu  vasanti  sakilesā  vā
kilesesu    vasanti   evameva   santeke   samaṇabrāhmaṇā   diṭṭhigatikā
te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ   idaṃ   paramaṃ
aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti  gahetvā  uggahetvā
gaṇhitvā   parāmasitvā   abhinivisitvā   sakāya   sakāya  diṭṭhiyā  vasanti
saṃvasanti 1- āvasanti parivasantīti paramanti diṭṭhīsu paribbasāno.
     [148]   Yaduttariṃ   kurute  jantu  loketi  yadanti  yaṃ  .  uttariṃ
kuruteti   uttariṃ   karoti   aggaṃ   seṭṭhaṃ   viseṭṭhaṃ   pāmokkhaṃ  uttamaṃ
@Footnote: 1 Ma. pavasanti.
Pavaraṃ   karoti   .   ayaṃ   satthā   sabbaññūti   uttariṃ   karoti   aggaṃ
seṭṭhaṃ    viseṭṭhaṃ    pāmokkhaṃ   uttamaṃ   pavaraṃ   karoti   ayaṃ   dhammo
svākkhāto    ayaṃ    gaṇo   supaṭipanno   ayaṃ   diṭṭhi   bhaddikā   ayaṃ
paṭipadā    supaññattā    ayaṃ    maggo   niyyānikoti   uttariṃ   karoti
aggaṃ   seṭṭhaṃ   viseṭṭhaṃ   pāmokkhaṃ   uttamaṃ   pavaraṃ  karoti  nibbatteti
abhinibbatteti   .   jantūti   satto   naro  .pe.  manujo  .  loketi
apāyaloke .pe. Āyatanaloketi yaduttariṃ kurute jantu loke.
     [149]   Hīnāti   aññe   tato   sabbamāhāti  attano  satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ  ṭhapetvā  sabbe  parappavāde
khipati   ukkhipati   parikkhipati   so   satthā   na   sabbaññū   dhammo   na
svākkhāto    gaṇo   na   supaṭipanno   diṭṭhi   na   bhaddikā   paṭipadā
na    supaññattā    maggo    na   niyyāniko   natthettha   suddhi   vā
visuddhi   vā   parisuddhi   vā  mutti  vā  vimutti  vā  parimutti  vā  na
tattha   1-  sujjhanti  vā  visujjhanti  vā  parisujjhanti  vā  muccanti  vā
vimuccanti   vā   parimuccanti   vā   hīnā   nihīnā   omakā   lāmakā
jatukkā   parittāti   evamāha  evaṃ  katheti  evaṃ  bhaṇati  evaṃ  dīpayati
evaṃ voharatīti hīnāti aññe tato sabbamāha.
     [150]  Tasmā  vivādāni  avītivattoti  tasmā 2- taṃkāraṇā taṃhetu
tappaccayā    taṃnidānā    diṭṭhikalahāni    diṭṭhibhaṇḍanāni    diṭṭhiviggahāni
diṭṭhivivādāni   diṭṭhimedhagāni   avītivatto   anatikkanto   asamatikkantoti
@Footnote: 1 Ma. natthettha .  2 Ma. tasmāti.
Tasmā vivādāni avītivatto. Tenāha bhagavā
                      paramanti diṭṭhīsu paribbasāno
                      yaduttariṃ kurute jantu loke
                      hīnāti aññe tato sabbamāha
                      tasmā vivādāni avītivattoti.
     [151] Yadattanī passati ānisaṃsaṃ
                      diṭṭhe sute sīlavate mute vā
                      tadeva so tattha samuggahāya
                      nihīnato passati sabbamaññaṃ.
     [152]   Yadattanī   passati  ānisaṃsaṃ  diṭṭhe  sute  sīlavate  mute
vāti   yadattanīti   yaṃ   attani  .  attā  vuccati  diṭṭhigataṃ  .  attano
diṭṭhiyā   dve   ānisaṃse  passati  diṭṭhadhammikañca  ānisaṃsaṃ  samparāyikañca
ānisaṃsaṃ.
     {152.1}  Katamo  diṭṭhiyā  diṭṭhadhammiko  ānisaṃso  .  yaṃdiṭṭhiko
satthā   hoti   taṃdiṭṭhikā   sāvakā   honti  taṃdiṭṭhikaṃ  satthāraṃ  sāvakā
sakkaronti  garukaronti  1-  mānenti  pūjenti  apacitiṃ karonti 2- labhanti
ca       tatonidānaṃ      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso.
     {152.2}  Katamo  diṭṭhiyā  samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ
nāgattāya   vā   supaṇṇattāya   vā   yakkhattāya  vā  asurattāya  vā
@Footnote: 1 Ma. garuṃ karonti. 2 Po. Ma. apacitiṃ karontīti natthi.
Gandhabbattāya   vā   mahārājattāya   vā  indattāya  vā  brahmattāya
vā   devattāya   vā   ayaṃ  diṭṭhi  alaṃ  suddhiyā  visuddhiyā  parisuddhiyā
muttiyā   vimuttiyā   parimuttiyā   imāya   diṭṭhiyā   sujjhanti  visujjhanti
parisujjhanti     muccanti    vimuccanti    parimuccanti    imāya    diṭṭhiyā
sujjhissāmi   visujjhissāmi   parisujjhissāmi   muccissāmi   vimuccissāmi
parimuccissāmīti  1-  āyatiṃ  phalapāṭikaṅkhī  hoti. Ayaṃ diṭṭhiyā samparāyiko
ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati.
     {152.3}   Diṭṭhasuddhiyāpi   dve  ānisaṃse  passati  sutasuddhiyāpi
dve    ānisaṃse    passati    sīlasuddhiyāpi   dve   ānisaṃse   passati
vattasuddhiyāpi   dve   ānisaṃse   passati   mutasuddhiyāpi  dve  ānisaṃse
passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ.
     {152.4}  Katamo  mutasuddhiyā  diṭṭhadhammiko  ānisaṃso. Yaṃdiṭṭhiko
satthā   hoti   taṃdiṭṭhikā   sāvakā   honti   .pe.   ayaṃ  mutasuddhiyā
diṭṭhadhammiko ānisaṃso.
     {152.5}  Katamo  mutasuddhiyā  samparāyiko  ānisaṃso. Ayaṃ diṭṭhi
alaṃ  nāgattāya  vā  .pe.  ayaṃ  mutasuddhiyā  samparāyiko  ānisaṃso .
Mutasuddhiyāpi  ime  dve  ānisaṃse  passati  dakkhati  oloketi  nijjhāyati
upaparikkhatīti yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.
     [153]  Tadeva  so  tattha  samuggahāyāti  tadevāti  taṃ diṭṭhigataṃ.
@Footnote: 1 Po. Ma. itisaddo natthi.
Tatthāti   sakāya   diṭṭhiyā   sakāya   khantiyā   sakāya   ruciyā  sakāya
laddhiyā   .  samuggahāyāti  idaṃ  paramaṃ  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ
uttamaṃ    pavaranti    gahetvā    uggahetvā   gaṇhitvā   parāmasitvā
abhinivisitvāti tadeva so tattha samuggahāya.
     [154]   Nihīnato  passati  sabbamaññanti  aññaṃ  satthāraṃ  dhammakkhānaṃ
gaṇaṃ  diṭṭhiṃ  paṭipadaṃ  maggaṃ  hīnato  nihīnato  omakato  lāmakato  jatukkato
parittato   [1]-   passati   dakkhati   oloketi  nijjhāyati  upaparikkhatīti
nihīnato passati sabbamaññaṃ. Tenāha bhagavā
                      yadattanī passati ānisaṃsaṃ
                      diṭṭhe sute sīlavate mute vā
                      tadeva so tattha samuggahāya
                      nihīnato passati sabbamaññanti.
     [155] Taṃ vāpi ganthaṃ kusalā vadanti
                      yaṃ nissito passati hīnamaññaṃ
                      tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā
                      sīlabbataṃ bhikkhu na nissayeyya.
     [156]  Taṃ  vāpi  ganthaṃ  kusalā vadantīti kusalāti ye te khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā      maggakusalā     phalakusalā     nibbānakusalā     te
@Footnote: 1 Ma. dissati. sabbattha īdisameva.
Kusalā   evaṃ   vadanti  gantho  eso  lambanaṃ  1-  etaṃ  bandhanaṃ  etaṃ
palibodho   esoti   evaṃ   vadanti  evaṃ  kathenti  evaṃ  bhaṇanti  evaṃ
dīpayanti evaṃ voharantīti taṃ vāpi ganthaṃ kusalā vadanti.
     [157]  Yaṃ  nissito  passati  hīnamaññanti  yaṃ  nissitoti  yaṃ satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   nissito  sannissito  allīno
upagato    ajjhosito    adhimutto    .    passati   hīnamaññanti   aññaṃ
satthāraṃ  dhammakkhānaṃ  gaṇaṃ  diṭṭhiṃ  paṭipadaṃ  maggaṃ  hīnato  nihīnato  omakato
lāmakato  jatukkato  parittato  passati  dakkhati  oloketi nijjhāyati [2]-
upaparikkhatīti yaṃ nissito passati hīnamaññaṃ.
     [158]  Tasmā  hī diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti
tasmā  taṃkāraṇā  taṃhetu  tappaccayā  taṃnidānā  diṭṭhaṃ  vā  diṭṭhasuddhiṃ vā
sutaṃ  vā  sutasuddhiṃ  vā  mutaṃ  vā  mutasuddhiṃ  vā sīlaṃ vā sīlasuddhiṃ vā vattaṃ
vā   vattasuddhiṃ   vā   na   nissayeyya   na  gaṇheyya  na  parāmaseyya
nābhiniviseyyāti   3-  tasmā  hi  diṭṭhaṃva  sutaṃ  mutaṃ  vā  sīlabbataṃ  bhikkhu
na nissayeyya. Tenāha bhagavā
                      taṃ vāpi ganthaṃ kusalā vadanti
                      yaṃ nissito passati hīnamaññaṃ
                      tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā
                      sīlabbataṃ bhikkhu na nissayeyyāti.
@Footnote: 1 Ma. lagganaṃ. 2 Ma. upanijjhāyati. 3 Ma. nābhiniveseyyāti.
     [159] Diṭṭhiṃpi lokasmi 1- na kappayeyya
                      ñāṇena vā sīlavatena vāpi
                      samoti attānamanūpaneyya
                      hīno na maññetha visesi vāpi.
     [160]   Diṭṭhiṃpi  lokasmi  na  kappayeyya  ñāṇena  vā  sīlavatena
vāpīti     aṭṭhasamāpattiñāṇena     vā     pañcābhiññāñāṇena     vā
micchāñāṇena  vā  sīlena  vā  vattena  vā  sīlavattena  vā  diṭṭhiṃ  na
kappayeyya  na  janeyya  na  sañjaneyya  na nibbatteyya nābhinibbatteyya.
Lokasminti   apāyaloke  manussaloke  devaloke  khandhaloke  dhātuloke
āyatanaloketi    diṭṭhiṃpi    lokasmi    na   kappayeyya   ñāṇena   vā
sīlavatena vāpi.
     [161]   Samoti   attānamanūpaneyyāti  sadisohamasmīti  attānaṃ  na
upaneyya  jātiyā  vā  gottena  vā  kolaputtikena vā vaṇṇapokkharatāya
vā  dhanena  vā  ajjhenena  vā  kammāyatanena  vā  sippāyatanena  vā
vijjaṭṭhānena   vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena
vā vatthunāti samoti attānamanūpaneyya.
     [162]   Hīno  na  maññetha  visesi  vāpīti  hīnohamasmīti  attānaṃ
na   upaneyya   jātiyā   vā   gottena  vā  .pe.  aññataraññatarena
vā   vatthunā   seyyohamasmīti   attānaṃ   na   upaneyya  jātiyā  vā
gottena   vā   .pe.   aññataraññatarena   vā   vatthunāti   hīno  na
@Footnote: 1 Po. Ma. Yu. lokasmiṃ.
Maññetha visesi vāpi. Tenāha bhagavā
                      diṭṭhiṃpi lokasmi na kappayeyya
                      ñāṇena vā sīlavatena vāpi
                      samoti attānamanūpaneyya
                      hīno na maññetha visesi vāpīti.
     [163] Attaṃ pahāya anupādiyāno
                      ñāṇepi 1- so nissaya 2- no karoti
                      sa ve viyattesu na vaggasārī
                      diṭṭhiṃpi so na pacceti kiñci.
     [164]   Attaṃ  pahāya  anupādiyānoti  attaṃ  pahāyāti  attadiṭṭhiṃ
pahāya  .  attaṃ  pahāyāti  gāhaṃ 3- pahāya. Attaṃ pahāyāti taṇhāvasena
diṭṭhivasena   gahitaṃ   parāmaṭṭhaṃ   abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   pahāya
pajahitvā   vinodetvā   byantīkatvā   4-   anabhāvaṅgamitvā   5- .
Attaṃ    pahāya    anupādiyānoti   catūhi   upādānehi   anupādiyamāno
aggaṇhamāno     aparāmasamāno     anabhinivisamānoti    attaṃ    pahāya
anupādiyāno.
     [165]   Ñāṇepi   so  nissaya  no  karotīti  aṭṭhasamāpattiñāṇe
vā    pañcābhiññāñāṇe   vā   micchāñāṇe   vā   taṇhānissayaṃ   vā
diṭṭhinissayaṃ   vā   na   karoti  na  janeti  na  sañjaneti  na  nibbatteti
nābhinibbattetīti ñāṇepi so nissaya no karoti.
@Footnote: 1 Po. Ma. ñāṇenapi. 2 Ma. nissayaṃ. 3 Yu. attagahaṃ. 4 Po. Ma. byantiṃ karitvā.
@5 Ma. anabhāvaṅgametvā.
     [166]  Sa  ve  viyattesu  na vaggasārīti sa ve vavatthitesu bhinnesu
dvejjhāpannesu     dveḷhakajātesu    nānādiṭṭhikesu    nānākhantikesu
nānārucikesu          nānāladdhikesu         nānādiṭṭhinissayanissitesu
chandāgatiṃ    gacchantesu   dosāgatiṃ   gacchantesu   mohāgatiṃ   gacchantesu
bhayāgatiṃ   gacchantesu   na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati
na   mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati   na  rāgavasena  gacchati
na   dosavasena   gacchati   na  mohavasena  gacchati  na  mānavasena  gacchati
na   diṭṭhivasena   gacchati   na   uddhaccavasena  gacchati  na  vicikicchāvasena
gacchati    na    anusayavasena   gacchati   na   vaggehi   dhammehi   yāyati
niyyāyati 1- vuyhati saṃhariyatīti sa ve viyattesu na vaggasārī.
     [167]  Diṭṭhiṃpi  so  na  pacceti  kiñcīti  tassa dvāsaṭṭhīdiṭṭhigatāni
pahīnāni    samucchinnāni    vūpasantāni   paṭippassaddhāni   abhabbuppattikāni
ñāṇagginā   daḍḍhāni  so  kiñci  diṭṭhigataṃ  na  pacceti  na  paccāgacchatīti
diṭṭhiṃpi so na pacceti kiñci. Tenāha bhagavā
                      attaṃ pahāya anupādiyāno
                      ñāṇepi so nissaya no karoti
                      sa ve viyattesu na vaggasārī
                      diṭṭhiṃpi so na pacceti kiñcīti.
     [168] Yassūbhayante paṇidhīdha natthi
                      bhavābhavāya idha vā huraṃ vā
@Footnote: 1 Ma. niyyati.
                      Nivesanā tassa na santi keci
                      dhammesu niccheyya samuggahītaṃ.
     [169]   Yassūbhayante   paṇidhīdha   natthi  bhavābhavāya  idha  vā  huraṃ
vāti   yassāti   arahato   khīṇāsavassa   .   antāti   phasso   eko
anto   phassasamudayo   dutiyo  anto  .  atītaṃ  eko  anto  anāgataṃ
dutiyo  anto  .  sukhā  vedanā  eko  anto  dukkhā  vedanā dutiyo
anto  .  nāmaṃ  eko  anto  rūpaṃ  dutiyo  anto  .  cha ajjhattikāni
āyatanāni   eko  anto  cha  bāhirāni  āyatanāni  dutiyo  anto .
Sakkāyo   eko   anto   sakkāyasamudayo   dutiyo   anto  .  paṇidhi
vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā lobho akusalamūlaṃ.
Bhavābhavāyāti     bhavābhavāya     kammabhavāya    punabbhavāya    kāmabhavāya
kammabhavāya   kāmabhavāya   punabbhavāya   rūpabhavāya   kammabhavāya   rūpabhavāya
punabbhavāya     arūpabhavāya     kammabhavāya     arūpabhavāya     punabbhavāya
punappunaṃ    bhavāya    punappunaṃ   gatiyā   punappunaṃ   upapattiyā   punappunaṃ
paṭisandhiyā   punappunaṃ   attabhāvābhinibbattiyā  .  idhāti  sakattabhāvo .
Hurāti   parattabhāvo   .   idhāti   sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ .
Hurāti  pararūpavedanāsaññā  saṅkhāra  viññāṇaṃ  .   idhāti  cha ajjhattikāni
āyatanāni  .  hurāti  cha  bāhirāni  āyatanāni .  idhāti manussaloko.
Hurāti  devaloko . Idhāti kāmadhātu. Hurāti rūpadhātu arūpadhātu. Idhāti
Kāmadhātu rūpadhātu. Hurāti arūpadhātu.
     {169.1}  Yassūbhayante  paṇidhīdha  natthi bhavābhavāya idha vā huraṃ vāti
yassa  ubho  ante  bhavābhavāya  idha  vā  huraṃ  vā paṇidhi natthi na saṃvijjati
nupalabbhati      pahīnā      samucchinnā      vūpasantā     paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhāti    yassūbhayante   paṇidhīdha   natthi
bhavābhavāya idha vā huraṃ vā.
     [170]  Nivesanā  tassa  na  santi kecīti nivesanāti dve nivesanā
taṇhānivesanā   ca   diṭṭhinivesanā   ca   .pe.   ayaṃ   taṇhānivesanā
.pe.   ayaṃ   diṭṭhinivesanā   .   tassāti   arahato   khīṇāsavassa  .
Nivesanā   tassa  na  santīti  na  santi  na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti nivesanā tassa na santi keci.
     [171]   Dhammesu   niccheyya  samuggahītanti  dhammesūti  dvāsaṭṭhiyā
diṭṭhigatesu  .  niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā  [1]-  odhiggāho
vilaggāho   varaggāho   koṭṭhāsaggāho   uccayaggāho  samuccayaggāho
idaṃ   saccaṃ   tacchaṃ   tathaṃ   bhūtaṃ   yāthāvaṃ   aviparītanti  gahitaṃ  parāmaṭṭhaṃ
abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi   [2]-   na  saṃvijjati  nupalabbhati
pahīnaṃ    samucchinnaṃ    vūpasantaṃ   paṭippassaddhaṃ   abhabbuppattikaṃ   ñāṇagginā
daḍḍhanti dhammesu niccheyya samuggahītaṃ. Tenāha bhagavā
@Footnote: 1 Ma. samuggahītanti. 2 Po. Ma. na santi na saṃvijjanti nūpalabbhanti.
@sabbattha īdisameva.
                      Yassūbhayante paṇidhīdha natthi
                      bhavābhavāya idha vā huraṃ vā
                      nivesanā tassa na santi keci
                      dhammesu niccheyya samuggahītanti.
     [172] Tassīdha diṭṭheva sute mute vā
                      pakappitā natthi aṇūpi saññā
                      taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
                      kenīdha lokasmi vikappayeyya.
     [173]  Tassīdha  diṭṭheva  sute  mute  vā  pakappitā  natthi  aṇūpi
saññāti   tassa   arahato   khīṇāsavassa  [1]-  diṭṭhe  vā  diṭṭhasuddhiyā
vā   sute   vā  sutasuddhiyā  vā  mute  vā  mutasuddhiyā  vā  saññā-
pubbaṅgamatādhipateyyatā   2-   saññāviggahena   saññāya  uddhapitā  3-
kappitā  [4]-  abhisaṅkhatā  saṇṭhapitā  diṭṭhi  natthi  na  saṃvijjati nupalabbhati
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā   daḍḍhāti   tassīdha   diṭṭheva   sute   mute   vā  pakappitā
natthi aṇūpi saññā.
     [174]     Taṃ     brāhmaṇaṃ    diṭṭhimanādiyānanti    brāhmaṇoti
sattannaṃ   dhammānaṃ   bāhitattā  brāhmaṇo  .pe.  anissito  5-  tādi
pavuccate    sa   brahmā   .   taṃ   brāhmaṇaṃ   diṭṭhimanādiyānanti   taṃ
@Footnote: 1 Ma. Yu. tassa. 2 saññāpubbaṅgamatā saññāvikappeyyatā ....
@3 Ma. aṭṭhapitā samuṭṭhapitā. 4 Ma. pakappitā saṅkhatā .... 5 Po. Ma. asito.
Brāhmaṇaṃ  diṭṭhiṃ  anādiyantaṃ  aggaṇhantaṃ  aparāmasantaṃ  anabhinivisantanti  1-
taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ.
     [175]   Kenīdha   lokasmi  vikappayeyyāti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo   .   tassa   taṇhākappo   pahīno   diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa     pahīnattā     diṭṭhikappassa     paṭinissaṭṭhattā    kena
rāgena   kappeyya   kena  dosena  kappeyya  kena  mohena  kappeyya
kena   mānena   kappeyya   kāya  diṭṭhiyā  kappeyya  kena  uddhaccena
kappeyya   kāya   vicikicchāya   kappeyya   kehi   anusayehi   kappeyya
rattoti   vā  duṭṭhoti  vā  mūḷhoti  vā  vinibandhoti  vā  parāmaṭṭhoti
vā   vikkhepagatoti   vā   aniṭṭhaṅgatoti  vā  thāmagatoti  vā  .  te
abhisaṅkhārā   pahīnā   abhisaṅkhārānaṃ   pahīnattā  gatiyo  kena  kappeyya
nerayikoti   vā   tiracchānayonikoti   vā  pittivisayikoti  vā  manussoti
vā   devoti   vā  rūpīti  vā  arūpīti  vā  saññīti  vā  asaññīti  vā
nevasaññīnāsaññīti    vā    .    so   hetu   natthi   paccayo   natthi
kāraṇaṃ   natthi   yena   kappeyya   vikappeyya   vikappaṃ  āpajjeyya .
Lokasminti   apāyaloke  manussaloke  devaloke  khandhaloke  dhātuloke
āyatanaloketi kenīdha lokasmi vikappayeyya. Tenāha bhagavā
@Footnote: 1 Po. Ma. anabhinivesantanti.
                      Tassīdha diṭṭheva sute mute vā
                      pakappitā natthi aṇūpi saññā
                      taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
                      kenīdha lokasmi vikappayeyyāti.
     [176] Na kappayanti na purekkharonti
                      dhammāpi tesaṃ na paṭicchitāse
                      na brāhmaṇo sīlavatena neyyo
                      pāraṅgato na pacceti tādi 1-.
     [177]   Na  kappayanti  na  purekkharontīti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo.
     {177.1}  Katamo  taṇhākappo . Yāvatā taṇhāsaṅkhātena sīmakataṃ
mariyādikataṃ  odhikataṃ  pariyantīkataṃ  pariggahitaṃ  mamāyitaṃ  idaṃ  mamaṃ  etaṃ  mamaṃ
ettakaṃ  mamaṃ  ettāvatā  mamaṃ  mama  rūpā  saddā gandhā rasā phoṭṭhabbā
attharaṇā      pāpuraṇā      dāsīdāsā     ajeḷakā     kukkuṭasūkarā
hatthigavāssavaḷavā   khettaṃ   vatthu   hiraññaṃ   suvaṇṇaṃ  gāmanigamarājadhāniyo
raṭṭhañca   janapado   ca   koso  ca  koṭṭhāgārañca  kevalampi  mahāpaṭhaviṃ
taṇhāvasena    mamāyati    yāvatā    aṭṭhasatataṇhāviparītaṃ    2-    ayaṃ
taṇhākappo.
     {177.2}  Katamo diṭṭhikappo. Vīsativatthukā sakkāyadiṭṭhi dasavatthukā
micchādiṭṭhi   dasavatthukā   antaggāhikā   diṭṭhi   yā   evarūpā   diṭṭhi
@Footnote: 1 Ma. tādī .  2 Ma. Yu. ... vicaritaṃ.
Diṭṭhigataṃ   diṭṭhigahanaṃ   diṭṭhikantāro  1-  diṭṭhivisūkāyikaṃ  diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   2-  viparītaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhikappo.
     {177.3}   Tesaṃ   taṇhākappo  pahīno  diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa    pahīnattā    diṭṭhikappassa    paṭinissaṭṭhattā   taṇhākappaṃ
vā  diṭṭhikappaṃ  vā  na  kappenti  na janenti na sañjanenti na nibbattenti
nābhinibbattentīti na kappayanti.
     {177.4}   Na  purekkharontīti  purekkhārāti  dve  purekkhārā
taṇhāpurekkhāro  ca  diṭṭhipurekkhāro  ca  .pe.  ayaṃ  taṇhāpurekkhāro
.pe.   ayaṃ   diṭṭhipurekkhāro   .   tesaṃ   taṇhāpurekkhāro   pahīno
diṭṭhipurekkhāro      paṭinissaṭṭho      taṇhāpurekkhārassa     pahīnattā
diṭṭhipurekkhārassa   paṭinissaṭṭhattā  na  taṇhaṃ  vā  na  diṭṭhiṃ  vā  purato
katvā   caranti   na   taṇhādhajā   na   taṇhāketū  na  taṇhādhipateyyā
na   diṭṭhiddhajā  na  diṭṭhiketū  na  diṭṭhādhipateyyā  na  taṇhāya  vā  na
diṭṭhiyā vā parivāritā 3- carantīti na kappayanti na purekkharonti.
     [178]   Dhammāpi   tesaṃ   na   paṭicchitāseti   dhammā   vuccanti
dvāsaṭṭhī   diṭṭhigatāni   .   tesanti   tesaṃ  arahantānaṃ  khīṇāsavānaṃ .
@Footnote: 1 Ma. Yu. ... kantāraṃ. 2 Ma. vipariyāsaggāho. 3 Po. Yu. parivāretvā.
Paṭicchitāseti   1-   sassato   loko   idameva  saccaṃ  moghamaññanti  na
paṭicchitāse  asassato  loko  .pe.  neva  hoti  na  na hoti tathāgato
parammaraṇā   idameva   saccaṃ   moghamaññanti   na   paṭicchitāseti  dhammāpi
tesaṃ na paṭicchitāse.
     [179]  Na  brāhmaṇo  sīlavatena  neyyoti  nāti  paṭikkhepo .
Brāhmaṇoti    sattannaṃ    dhammānaṃ    bāhitattā    brāhmaṇo   .pe.
Anissito   tādi   pavuccate   sa  brahmā  .  na  brāhmaṇo  sīlavatena
neyyoti   brāhmaṇo   sīlena   vā  vattena  vā  sīlavattena  vā  na
yāyati  na  niyyāyati  na  vuyhati  na  saṃhariyatīti  na  brāhmaṇo  sīlavatena
neyyo.
     [180]  Pāraṅgato  na  pacceti  tādīti  pāraṃ vuccati amataṃ nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho  nibbānaṃ  .  yo  pāragato  pārappatto  antagato  antappatto
koṭigato   koṭippatto   .pe.  natthi  tassa  punabbhavoti  pāraṅgato .
Na  paccetīti  sotāpattimaggena  ye  kilesā pahīnā te kilese na puneti
na  pacceti  na  paccāgacchati  sakadāgāmimaggena  ye  kilesā  pahīnā te
kilese  na  puneti  na pacceti na paccāgacchati anāgāmimaggena ye kilesā
pahīnā  te  kilese  na  puneti  na pacceti na paccāgacchati arahattamaggena
ye  kilesā  pahīnā  te  kilese  na  puneti na pacceti na paccāgacchatīti
@Footnote: 1 Ma. na paṭicchitāseti.
Pāraṅgato  na  pacceti  .  tādīti arahā pañcahākārehi tādi iṭṭhāniṭṭhe
tādi cattāvīti tādi tiṇṇāvīti tādi muttāvīti tādi taṃniddesā tādi.
     {180.1}  Kathaṃ  arahā  iṭṭhāniṭṭhe  tādi. Arahā lābhepi tādi
alābhepi  tādi  yasepi  tādi  ayasepi  tādi  pasaṃsāyapi  tādi  nindāyapi
tādi  sukhepi  tādi  dukkhepi  tādi  .  ekañce  bāhaṃ gandhena limpeyyuṃ
ekañce   bāhaṃ  vāsiyā  taccheyyuṃ  amusmiṃ  natthi  rāgo  amusmiṃ  natthi
paṭighaṃ     anunayapaṭighavippahīno    ugghātinigghātivītivatto    anurodhavirodha-
samatikkanto evaṃ arahā iṭṭhāniṭṭhe tādi.
     {180.2} Kathaṃ arahā cattāvīti tādi. Arahato rāgo catto vanto
mutto  pahīno  paṭinissaṭṭho  .  doso  moho  kodho  upanāho  makkho
paḷāso   issā   macchariyaṃ   māyā  sāṭheyyaṃ  thambho  sārambho  māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe    pariḷāhā   sabbe   santāpā   sabbākusalābhisaṅkhārā   cattā
vantā muttā pahīnā paṭinissaṭṭhā evaṃ arahā cattāvīti tādi.
     {180.3}  Kathaṃ  arahā  tiṇṇāvīti  tādi . Arahā kāmoghaṃ tiṇṇo
bhavoghaṃ   tiṇṇo   diṭṭhoghaṃ   tiṇṇo  avijjoghaṃ  tiṇṇo  sabbasaṃsārapathaṃ  1-
tiṇṇo      uttiṇṇo      nittiṇṇo      atikkanto      samatikkanto
@Footnote: 1 Po. sabbasaṃsārapaṭipathaṃ. Yu. sabbasaṅkhārapaṭipathaṃ.
Vītivatto    so    vuṭṭhavāso    ciṇṇacaraṇo    .pe.    natthi   tassa
punabbhavoti evaṃ arahā tiṇṇāvīti tādi.
     {180.4}  Kathaṃ  arahā muttāvīti tādi. Arahato rāgā cittaṃ muttaṃ
vimuttaṃ  suvimuttaṃ  .  dosā  cittaṃ  muttaṃ vimuttaṃ suvimuttaṃ. Mohā cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   .  kodhā  upanāhā  makkhā  paḷāsā  issā
macchariyā   māyā  sāṭheyyā  thambhā  sārambhā  mānā  atimānā  madā
pamādā    sabbakilesehi   sabbaduccaritehi   sabbadarathehi   sabbapariḷāhehi
sabbasantāpehi   sabbākusalābhisaṅkhārehi   cittaṃ   muttaṃ   vimuttaṃ  suvimuttaṃ
evaṃ arahā muttāvīti tādi.
     {180.5}  Kathaṃ  arahā taṃniddesā tādi. Arahā sīle sati sīlavāti
taṃniddesā   tādi   .   saddhāya   sati   saddhoti  taṃniddesā  tādi .
Viriye   sati   viriyavāti   taṃniddesā   tādi   .  satiyā  sati  satimāti
taṃniddesā   tādi   .  samādhismiṃ  sati  samāhitoti  taṃniddesā  tādi .
Paññāya    sati    paññavāti    taṃniddesā   tādi   .   vijjāya   sati
tevijjoti    taṃniddesā    tādi    .    abhiññāya   sati   chaḷabhiññoti
taṃniddesā   tādi   evaṃ   arahā   taṃniddesā   tādīti  pāraṅgato  na
pacceti tādi. Tenāha bhagavā
                      na kappayanti na purekkharonti
                      dhammāpi tesaṃ na paṭicchitāse
                      Na brāhmaṇo sīlavatena neyyo
                      pāraṅgato na pacceti tādīti.
                Pañcamo paramaṭṭhakasuttaniddeso niṭṭhito.
                               ---------------
                      Chaṭṭho jarāsuttaniddeso



             The Pali Tipitaka in Roman Character Volume 29 page 122-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=146&items=35&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=146&items=35              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=146&items=35&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=146&items=35&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=146              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5510              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5510              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :