ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [764]   Lābhakamyā   janaṃ   na  lāpayeyyāti  katamā  lapanā .
Lābhasakkārasilokasannissitassa          pāpicchassa         icchāpakatassa
āmisacakkhukassa  lokadhammagarukassa  yā  paresaṃ  ālapanā  lapanā  sallapanā
ullapanā  samullapanā  unnahanā  samunnahanā  ukkāpanā  samukkāpanā  1-
anuppiyabhāṇitā   pātukamyatā   muggasūpatā   pāribhaṭyatā   parapiṭṭhimaṃsikatā
@Footnote: 1 Ma. ukkācanā samukkācanā.
Yā   tattha   saṇhavācakatā  sakhilavācakatā  mettavācakatā  apharusavācakatā
ayaṃ  vuccati  lapanā  .  apica  dvīhi  kāraṇehi  janaṃ lapati attānaṃ vā nīcaṃ
ṭhapento  paraṃ  uccaṃ  ṭhapento  janaṃ  lapati attānaṃ vā uccaṃ ṭhapento paraṃ
nīcaṃ ṭhapento janaṃ lapati.
     {764.1}  Kathaṃ  attānaṃ  nīcaṃ  ṭhapento  paraṃ  uccaṃ ṭhapento janaṃ
lapati   .   tumhe   me   bahūpakārā   ahaṃ   tumhe   nissāya  labhāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        yepi        me
aññe   dātuṃ   vā   kātuṃ   vā   maññanti   tumhe   nissāya  tumhe
sampassantā    yampi   [1]-   purāṇaṃ   mātāpitikaṃ   nāmadheyyaṃ   tampi
me    antarahitaṃ   tumhehi   ahaññāyāmi   asukassa   kulupako   asukāya
kulupakoti evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati.
     {764.2}  Kathaṃ  attānaṃ  uccaṃ  ṭhapento  paraṃ  nīcaṃ ṭhapento janaṃ
lapati  .  ahaṃ  tumhākaṃ  bahūpakāro  tumhe  maṃ  āgamma  buddhaṃ saraṇaṃ gatā
dhammaṃ    saraṇaṃ   gatā   saṅghaṃ   saraṇaṃ   gatā   pāṇātipātā   paṭiviratā
adinnādānā    paṭiviratā    kāmesumicchācārā   paṭiviratā   musāvādā
paṭiviratā     surāmerayamajjapamādaṭṭhānā    paṭiviratā    ahaṃ    tumhākaṃ
uddesaṃ   demi   paripucchaṃ  demi  uposathaṃ  ācikkhāmi  navakammaṃ  adhiṭṭhāmi
atha   ca  pana  tumhe  maṃ  ussajjitvā  2-  aññe  sakkarotha  garukarotha
mānetha  pūjethāti  evampi  attānaṃ  uccaṃ  ṭhapento  paraṃ  nīcaṃ ṭhapento
janaṃ lapati.
@Footnote: 1 Ma. me. 2 Po. Ma. ujjhitvā.
     {764.3} Lābhakamyā janaṃ na lāpayeyyati lābhahetu [1]-  lābhakāraṇā
lābhābhinibbattiyā  lābhaṃ  paripācento  janaṃ  na  lapayeyya  lapanaṃ pajaheyya
vinodeyya  byantīkareyya  anabhāvaṅgameyya  ālapanā  2-  ārato  assa
virato    paṭivirato    nikkhanto    nissaṭṭho    vippamutto   visaññutto
vimariyādikatena  cetasā  vihareyyāti  lābhakamyā  janaṃ  na  lāpayeyya .
Tenāha bhagavā
                kayavikkaye na tiṭṭheyya
                upavādaṃ bhikkhu na kareyya kuhiñci
                gāme ca nābhisajjeyya
                lābhakamyā janaṃ na lāpayeyyāti.



             The Pali Tipitaka in Roman Character Volume 29 page 469-471. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=764&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=764&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=764&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=764&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=764              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :