ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [825]   Nibbānamanaso   naroti   idhekacco  dānaṃ  dento  sīlaṃ
samādiyanto   uposathakammaṃ   karonto   pānīyaṃ  paribhojanīyaṃ  upaṭṭhapento
pariveṇaṃ     sammajjanto    cetiyaṃ    vandanto    cetiye    gandhamālaṃ
āropento    cetiyaṃ    padakkhiṇaṃ    karonto    yaṅkiñci    tedhātukaṃ
kusalābhisaṅkhāraṃ    abhisaṅkharonto   na   gatihetu   na   upapattihetu   na
paṭisandhihetu   na   bhavahetu   na   saṃsārahetu   na   vaṭṭahetu   sabbantaṃ
visaṃyogādhippāyo     nibbānaninno     nibbānapoṇo    nibbānapabbhāro
abhisaṅkharotīti  evampi  nibbānamanaso  naro  .  athavā sabbasaṅkhāradhātuyā
cittaṃ    paṭivāpetvā    amatāya    dhātuyā   cittaṃ   upasaṃharati   etaṃ

--------------------------------------------------------------------------------------------- page517.

Santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evampi nibbānamanaso naro. Na paṇḍitā upadhisukhassa hetu dadanti dānāni punabbhavāya kāmañca te upadhiparikkhayāya dadanti dānaṃ apunabbhavāya. Na paṇḍitā upadhisukhassa hetu bhāventi jhānāni punabbhavāya kāmañca te upadhiparikkhayāya bhāventi jhānāni apunabbhavāya. Te nibbutiṃ abhimanā 1- dadanti tanninnacittā tadādhimuttatā 2- najjo yathā sāgaramajjhagatā 3- bhavanti nibbānaparāyanā teti. Nibbānamanaso naro. Tenāha bhagavā niddaṃ tandiṃ sahe thīnaṃ pamādena na saṃvase atimāne na tiṭṭheyya nibbānamanaso naroti. [826] Mosavajjena niyyetha rūpe snehaṃ na kubbaye mānañca parijāneyya sāhasā virato care. @Footnote: 1 Ma. āsisamānasā. 2 Ma. tadadhimuttā. 3 Ma. sāgaramajjhupetā.

--------------------------------------------------------------------------------------------- page518.

[827] Mosavajjena niyyethāti mosavajjaṃ vuccati musāvādo . Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā 1- hoti idaṃ 2- vuccati mosavajjaṃ . Apica tīhākārehi catupañcachasattaaṭṭhahākārehi .pe. imehi aṭṭhahākārehi musāvādo hoti . mosavajjena niyyethāti mosavajjena na yāyeyya [3]- na vuyheyya 4- na saṃhareyya mosavajjaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā vihareyyāti mosavajjena niyyetha. [828] Rūpe snehaṃ na kubbayeti rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . rūpe snehaṃ na kubbayeti rūpe snehaṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti rūpe snehaṃ na kubbaye. [829] Mānañca parijāneyyāti mānoti ekavidhena māno @Footnote: 1 Po. Yu. bhāsitāti. 2 Po. Yu. iti. 3 Ma. na niyyāyeyya. 4 Ma. na vaheyya.

--------------------------------------------------------------------------------------------- page519.

[1]- Cittassa uṇṇati . duvidhena māno attukkaṃsanamāno paravambhanamāno . tividhena māno seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno . catubbidhena māno lābhena mānaṃ janeti yasena mānaṃ janeti pasaṃsāya mānaṃ janeti sukhena mānaṃ janeti . pañcavidhena māno lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti [2]- manāpikānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti mānaṃ janeti . chabbidhena māno cakkhusampadāya mānaṃ janeti sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaṃ janeti. {829.1} Sattavidhena māno māno atimāno mānātimāno omāno [3]- adhimāno asmimāno micchāmāno . aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ janeti yasena mānaṃ janeti ayasena omānaṃ janeti pasaṃsāya mānaṃ janeti nindāya omānaṃ janeti sukhena mānaṃ janeti dukkhena omānaṃ janeti. Navavidhena māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno . dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunā @Footnote: 1 Ma. yā. 2 Ma. lābhimhi. 3 Po. Ma. sadisamāno.

--------------------------------------------------------------------------------------------- page520.

Yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇamo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. {829.2} Mānañca parijāneyyāti mānaṃ tīhi pariññāhi parijāneyya ñātapariññāya tīraṇapariññāya pahānapariññāya . Katamā ñātapariññā . mānaṃ jānāti ayaṃ ekavidhena māno cittassa uṇṇati ayaṃ duvidhena māno attukkaṃsanamāno paravambhanamāno .pe. ayaṃ dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunāti jānāti passati ayaṃ ñātapariññā . katamā tīraṇapariññā . evaṃ ñatvā 1- mānaṃ tīreti aniccato dukkhato .pe. anissaraṇato tīreti ayaṃ tīraṇapariññā . katamā pahānapariññā . evaṃ tīretvā mānaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti ayaṃ pahānapariññā . Mānañca parijāneyyāti mānaṃ imāhi tīhi pariññāhi parijāneyyāti mānañca parijāneyya. [830] Sāhasā virato careti katamā sāhasācariyā . Rattassa rāgacariyā sāhasācariyā duṭṭhassa dosacariyā sāhasācariyā mūḷhassa mohacariyā sāhasācariyā vinibandhassa mānacariyā sāhasācariyā parāmaṭṭhassa diṭṭhicariyā sāhasācariyā vikkhepagatassa uddhaccacariyā sāhasācariyā aniṭṭhaṅgatassa vicikicchācariyā sāhasācariyā thāmagatassa anusayacariyā sāhasācariyā ayaṃ sāhasācariyā . sāhasā @Footnote: 1 Po. etaṃ katvā. Ma. etaṃ ñattaṃ katvā.

--------------------------------------------------------------------------------------------- page521.

Virato careti sāhasācariyāya ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā vihareyya careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti sāhasā virato care. Tenāha bhagavā mosavajjena niyyetha rūpe snehaṃ na kubbaye mānañca parijāneyya sāhasā virato careti. [831] Purāṇaṃ nābhinandeyya nave khantimakubbaye hīyamāne na soceyya ākassaṃ 1- na sito siyā. [832] Purāṇaṃ nābhinandeyyāti purāṇā vuccanti atītā rūpā vedanā saññā saṅkhārā viññāṇaṃ [2]- . atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya nābhivadeyya na ajjhoseyya abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyyāti purāṇaṃ nābhinandeyya. [833] Nave khantimakubbayeti navā vuccanti paccuppannā rūpā vedanā saññā saṅkhārā viññāṇaṃ . paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti nave khantimakubbaye. [834] Hīyamāne na soceyyāti hīyamāne hāyamāne @Footnote: 1 Ma. Yu. ākāsaṃ. 2 Ma. purāṇaṃ vuccati.

--------------------------------------------------------------------------------------------- page522.

Parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyya cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne sotasmiṃ ghānasmiṃ jivhāya kāyasmiṃ rūpasmiṃ saddasmiṃ gandhasmiṃ rasasmiṃ phoṭṭhabbasmiṃ kulasmiṃ gaṇasmiṃ āvāsasmiṃ lābhasmiṃ yasasmiṃ pasaṃsāya sukhasmiṃ cīvarasmiṃ piṇḍapātasmiṃ senāsanasmiṃ gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyyāti hīyamāne na soceyya. [835] Ākassaṃ na sito siyāti ākassaṃ vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . kiṃkāraṇā ākassaṃ vuccati taṇhā . yāya taṇhāya rūpaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati taṃkāraṇā ākassaṃ vuccati taṇhā . ākassaṃ na sito siyāti taṇhaṃ na sito siyā 1- taṇhaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya taṇhāya ārato assa virato paṭivirato nikkhanto @Footnote: 1 Ma. taṇhā nissito na siyā.

--------------------------------------------------------------------------------------------- page523.

Nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā vihareyyāti ākassaṃ na sito siyā. Tenāha bhagavā purāṇaṃ nābhinandeyya nave khantimakubbaye hīyamāne na soceyya ākassaṃ na sito siyāti. [836] Gedhaṃ brūmi mahoghoti ācamaṃ 1- brūmi jappanaṃ ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo. [837] Gedhaṃ brūmi mahoghoti 2- gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . mahogho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . gedhaṃ brūmi mahoghoti gedhaṃ mahoghoti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti gedhaṃ brūmi mahoghoti. [838] Ācamaṃ brūmi jappananti ācamā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . jappanāpi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ. Ācamaṃ brūmi jappananti ācamaṃ jappanāti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ācamaṃ brūmi jappanaṃ. [839] Ārammaṇaṃ pakappananti ārammaṇā 3- vuccati taṇhā @Footnote: 1 Ma. Yu. ājavaṃ. 2 Ma. Yu. mahoghotīti. 3 Ma. ārammaṇampi.

--------------------------------------------------------------------------------------------- page524.

Yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . pakappanāpi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlanti ārammaṇaṃ pakappanaṃ. [840] Kāmapaṅko duraccayoti kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapalibodho duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivattoti kāmapaṅko duraccayo . Tenāha bhagavā gedhaṃ brūmi mahoghoti ācamaṃ brūmi jappanaṃ ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayoti. [841] Saccā avokkamaṃ muni thale tiṭṭhati brāhmaṇo sabbaṃ so paṭinissajja save santoti vuccati. [842] Saccā avokkamaṃ munīti saccavācāya avokkamanto sammādiṭṭhiyā avokkamanto ariyā aṭṭhaṅgikā maggā avokkamanto . munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. Saṅgajālamaticca so munīti saccā avokkamaṃ muni. [843] Thale tiṭṭhati brāhmaṇoti thalaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . brāhmaṇoti sattannaṃ dhammānaṃ vāhitattā brāhmaṇo .pe. anissito tādi pavuccate sa brahmā . Thale tiṭṭhati brāhmaṇoti brāhmaṇo thale tiṭṭhati dīpe tiṭṭhati

--------------------------------------------------------------------------------------------- page525.

Tāṇe tiṭṭhati leṇe tiṭṭhati saraṇe tiṭṭhati abhaye tiṭṭhati accute tiṭṭhati amate tiṭṭhati nibbāne tiṭṭhatīti thale tiṭṭhati brāhmaṇo. [844] Sabbaṃ so paṭinissajjāti sabbaṃ vuccati dvādasāyatanāni cakkhuñceva rūpā ca .pe. manoceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ . yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 1- āyatiṃ anuppādadhammā ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti sabbaṃ so paṭinissajja. [845] Save santoti vuccatīti so santo upasanto vūpasanto nibbuto paṭippassaddhoti vuccati kathiyati bhaṇiyati dīpiyati vohariyatīti save santoti vuccati. Tenāha bhagavā saccā avokkamaṃ muni thale tiṭṭhati brāhmaṇo sabbaṃ so paṭinissajja save santoti vuccatīti. @Footnote: 1 Ma. anabhāvaṅkatā. Po. Yu. abhāvaṅgatā.

--------------------------------------------------------------------------------------------- page526.

[846] Sa ve viddhā 1- sa vedagū ñatvā dhammaṃ anissito sammā so loke iriyāno nappihetīdha kassaci. [847] Sa ve viddhā sa vedagūti viddhāti viddhā vijjāgato ñāṇī buddhimā vibhāvī medhāvī . vedagūti vedo vuccati 2- catūsu maggesu ñāṇaṃ .pe. sabbavedanāsu vītarāgo sabbavedamaticca vedagū soti sa ve viddhā sa vedagū. [848] Ñatvā dhammaṃ anissitoti [3]- ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā dukkhāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . anissitoti dve nissayā taṇhānissayo ca diṭṭhinissayo ca .pe. ayaṃ taṇhānissayo .pe. ayaṃ diṭṭhinissayo . Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito .pe. diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti ñatvā dhammaṃ anissito. [849] Sammā so loke iriyānoti yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato @Footnote: 1 Ma. Yu. vidvā. 2 Ma. vedā vuccanti. Yu. vedā vuccati. 3 Ma. ñatvāti.

--------------------------------------------------------------------------------------------- page527.

Anabhāvaṅgato āyatiṃ anuppādadhammo ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetīti sammā so loke iriyāno. [850] Nappihetīdha kassacīti pihā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so kassaci nappiheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti nappihetīdha kassaci. Tenāha bhagavā sa ve viddhā sa vedagū ñatvā dhammaṃ anissito sammā so loke iriyāno nappihetīdha kassacīti. [851] Yo ca 1- kāme accatari saṅgaṃ loke duraccayaṃ na so socati nājjheti chinnasoto abandhano. [852] Yo ca kāme accatari saṅgaṃ loke duraccayanti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto @Footnote: 1 Ma. yodha.

--------------------------------------------------------------------------------------------- page528.

Yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . Kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. Ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . Saṅgāti satta saṅgā rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgo kilesasaṅgo duccaritasaṅgo . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . Duraccayanti yo kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbītivatte attari uttari pattari samatikkami vītivattayīti yo ca kāme accatari saṅgaṃ loke duraccayaṃ. [853] Na so socati nājjhetīti vipariṇataṃ vā vatthuṃ na socati vipariṇatasmiṃ vā vatthusmiṃ na socati cakkhu me vipariṇatanti na socati sotaṃ me ghānaṃ me jivhā me kāyo me rūpā me saddā me gandhā me rasā me phoṭṭhabbā me kulaṃ me gaṇo me āvāso me lābho me yaso me pasaṃsā me sukhaṃ me cīvaraṃ me piṇḍapāto me senāsanaṃ me gilānapaccayabhesajjaparikkhārā me mātā me pitā me bhātā me bhaginī me putto me dhītā me mittā me amaccā me ñātisālohitā me vipariṇatāti na socati na kilamati na paridevati na urattāḷiṃ kandati

--------------------------------------------------------------------------------------------- page529.

Na sammohaṃ āpajjatīti na socati . nājjhetīti nājjheti na ajjheti na upanijjhāyati na nijjhāyati na pajjhāyati . athavā na jāyati na jīyati na mīyati na cavati na upapajjatīti [1]- na so socati nājjheti. [854] Chinnasoto abandhanoti sotā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yassesā sotā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati chinnasoto . Abandhanoti satta bandhanāni rāgabandhanaṃ dosabandhanaṃ mohabandhanaṃ mānabandhanaṃ diṭṭhibandhanaṃ kilesabandhanaṃ duccaritabandhanaṃ . yassetāni bandhanāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni so vuccati abandhanoti chinnasoto abandhano. Tenāha bhagavā yo ca kāme accatari saṅgaṃ loke duraccayaṃ na so socati nājjheti chinnasoto abandhanoti. [855] Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasi. [856] Yaṃ pubbe taṃ visosehīti atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi [2]- pajahehi vinodehi byantīkarohi anabhāvaṅgamehīti evampi yaṃ pubbe @Footnote: 1 Ma. nājjhetīti. 2 Ma. visukkhāpehi abījaṃ karohi.

--------------------------------------------------------------------------------------------- page530.

Taṃ visosehi . athavā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi abījaṃ karohi pajahehi vinodehi byantīkarohi anabhāvaṅgamehīti evampi yaṃ pubbe taṃ visosehi. [857] Pacchā te māhu kiñcananti pacchā vuccati anāgataṃ . Anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ imāni kiñcanāni tuyhaṃ mā ahu mā pātumakāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajahehi vinodehi byantīkarohi anabhāvaṅgamehīti pacchā te māhu kiñcanaṃ. [858] Majjhe ce no gahessasīti majjhaṃ vuccanti paccuppannā rūpā vedanā saññā saṅkhārā viññāṇaṃ 1- . paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na uggahessasi na gaṇhissasi na parāmasissasi nābhinandissasi nābhivadissasi 2- na ajjhosissasi abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodissasi byantīkarissasi anabhāvaṅgamissasīti majjhe ce no gahessasi. [859] Upasanto carissasīti rāgassa santattā santo 3- dosassa santattā santo 4- .pe. sabbākusalābhisaṅkhārānaṃ santattā samitattā [5]- vūpasamitattā vijjhātattā nibbutattā vigatattā @Footnote: 1 Ma. majṇaṃ vuccati paccuppannā rūpavedanā .. viññāṇā. 2 Ma. nābhicarissasi. @3-4 Ma. samitattā upasamitattā. 5 Ma. upasamitattā.

--------------------------------------------------------------------------------------------- page531.

Paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi iriyissasi vattissasi pālissasi yapissasi yāpissasīti upasanto carissasi. Tenāha bhagavā yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasīti. [860] Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve loke na jiyyati. [861] Sabbaso nāmarūpasmiṃ yassa natthi mamāyitanti sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ sabbasoti . nāmanti cattāro arūpino khandhā . rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . yassāti arahato khīṇāsavassa . mamattanti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . Sabbaso nāmarūpasmiṃ yassa natthi mamāyitanti sabbaso nāmarūpasmiṃ mamattā yassa natthi [1]- na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ. [862] Asatā ca na socatīti vipariṇataṃ vā vatthuṃ na socati vipariṇatasmiṃ vā vatthusmiṃ na socati cakkhu me vipariṇatanti na socati sotaṃ me ghānaṃ me jivhā me kāyo me rūpā me @Footnote: 1 Ma. na santi.

--------------------------------------------------------------------------------------------- page532.

Saddā me gandhā me rasā me phoṭṭhabbā me kulaṃ me gaṇo me āvāso me lābho me .pe. ñātisālohitā me vipariṇatāti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti evampi asatā ca na socati . athavā asātāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti evampi asatā ca na socati . athavā cakkhurogena phuṭṭho pareto .pe. ḍaṃsamakasavātātapasiriṃsapasamphassehi phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti evampi asatā ca na socati . athavā asante asaṃvijjamāne anupalabbhiyamāne ahu vata me taṃ vata me natthi siyā vata me taṃ vatāhaṃ na labhāmīti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti evampi asatā ca na socati. [863] Sa ve loke na jiyyatīti yassa mayhaṃ vā idaṃ paresaṃ vā idanti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ atthi tassa jāni atthi. Bhāsitampi hetaṃ jinno rathassamaṇikuṇḍale 1- ca putte ca dāre ca tatheva jinno @Footnote: 1 Ma. rathassaṃ maṇikuṇḍale.

--------------------------------------------------------------------------------------------- page533.

Sabbesu bhogesu asevitesu kasmā na santappasi sokakāle. Pubbeva maccaṃ vijahanti bhogā maccova ne pubbataraṃ jahāti 1- assakā 2- bhogino 3- kāmakāmī tasmā na socāmahaṃ sokakāle. Udeti āpūrati veti cando atthaṃ gametvāna paleti suriyo 4- viditā mayā aṭṭha 5- lokadhammā tasmā na socāmahaṃ sokakāleti. {863.1} Yassa mayhaṃ vā idaṃ paresaṃ vā idanti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi tassa jāni natthi . bhāsitampi hetaṃ nandasi samaṇāti kiṃ laddhā āvusoti tenahi samaṇa socasīti kiṃ jiyittha āvusoti tenahi samaṇa neva nandasi na socasīti evamāvusoti. Cirassaṃ vata passāma brāhmaṇaṃ parinibbutaṃ anandiṃ anighaṃ bhikkhuṃ tiṇṇaṃ loke visattikanti. Sa ve loke na jiyyati. Tenāha bhagavā @Footnote: 1 Ma. jahāsi. 2 Ma. Yu. asassatā. 3 Ma. bhāvino. 4 Ma. andhaṃ tapetvāna @paleti sūriyo. 5 Ma. Yu. sattuka. idaṃ ālapanaṃ.

--------------------------------------------------------------------------------------------- page534.

Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve loke na jiyyatīti. [864] Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ mamattaṃ so asaṃvindaṃ natthi meti na socati. [865] Yassa natthi idaṃ meti paresaṃ vāpi kiñcananti yassāti arahato khīṇāsavassa . yassa mayhaṃ vā idaṃ paresaṃ vā idanti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi [1]- na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. {865.1} Vuttaṃ hetaṃ bhagavatā nāyaṃ bhikkhave kāyo tumhākaṃ napi aññesaṃ purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāyatveva asesavirāganirodhā saṅkhāranirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti . evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. @Footnote: 1 Po. Ma. na santi.

--------------------------------------------------------------------------------------------- page535.

{865.2} Vuttaṃ hetaṃ bhagavatā suññato lokaṃ avekkhassu mogharāja sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti. Evampi [1]- yassa natthi idaṃ me paresaṃ vāpi kiñcanaṃ. {865.3} Vuttaṃ hetaṃ bhagavatā yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatīti . kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati vedanā saññā saṅkhārā viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati taṃ kiṃ maññatha bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya apinu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti . nohetaṃ bhante . Taṃ kissa hetu . na hi no etaṃ bhante attā vā attaniyaṃ vā . evaṃ 2- kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatīti . kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati vedanā saññā saṅkhārā viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya @Footnote: 1 Po. bhikkhave. 2 Ma. Yu. evameva.

--------------------------------------------------------------------------------------------- page536.

Sukhāya bhavissatīti . evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. {865.4} Bhāsitampi hetaṃ suddhagamasamuppādaṃ suddhasaṅkhārasantatiṃ passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati nāññaṃ patthayate kiñci aññatra appaṭisandhiyāti. [1]- Vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca kannu sattoti paccesi māra diṭṭhigataṃ nu te suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhati yathāpi 2- aṅgasambhārā hoti saddo ratho iti evaṃ khandhesu santesu hoti sattoti sammati dukkhameva hi sambhoti dukkhaṃ tiṭṭhati veti ca nāññatra dukkhā sambhoti nāññaṃ dukkhā nirujjhatīti. Evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. {865.5} Evameva kho bhikkhave bhikkhu rūpaṃ samannesati yāvatā rūpassa gati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ samannesati yāvatā viññāṇassa gati tassa rūpaṃ samannesato yāvatā rūpassa gati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ samannesato yāvatā viññāṇassa gati yampi 3- yassa hoti ahanti vā mamanti vā @Footnote: 1 Po. Ma. evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. 2 Ma. yathāhi. @3 Ma. yampissa.

--------------------------------------------------------------------------------------------- page537.

Asmīti vā tampi tassa na hotīti . evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. {865.6} Āyasmā ānando bhagavantaṃ etadavoca suñño loko suñño lokoti bhante vuccati kittāvatā nu kho bhante suñño lokoti vuccatīti . yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti . kiñcānanda suññaṃ attena vā attaniyena vā cakkhu kho ānanda suññaṃ attena vā attaniyena vā rūpā suññā cakkhuviññāṇaṃ suññaṃ cakkhusamphasso suñño yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ sotaṃ suññaṃ saddaṃ suññaṃ ghānaṃ suññaṃ gandhaṃ suññaṃ jivhā suññā rasā suññā kāyo suñño phoṭṭhabbā suññā mano suñño dhammo suñño manoviññāṇaṃ suññaṃ manosamphasso suñño yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti . evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. [866] Mamattaṃ so asaṃvindanti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. @Footnote: 1 Ma. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page538.

Idaṃ diṭṭhimamattaṃ . taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattaṃ avindanto asaṃvindanto anadhigacchanto appaṭilabhantoti mamattaṃ so asaṃvindaṃ. [867] Natthi meti na socatīti vipariṇataṃ vā vatthuṃ na socati vipariṇatasmiṃ vā vatthusmiṃ na socati cakkhu me vipariṇatanti na socati sotaṃ me .pe. sālohitā me vipariṇatāti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti natthi meti na socati. Tenāha bhagavā yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ mamattaṃ so asaṃvindaṃ natthi meti na socatīti. [868] Aniṭṭhurī anānugiddho anejo sabbadhī samo tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ. [869] Aniṭṭhurī anānugiddhoti 1- katamaṃ niṭṭhuriyaṃ . Idhekacco niṭṭhurī hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati ussuyati issaṃ bandhati yaṃ evarūpaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ issā issāyanā issāyitattaṃ ussuyā ussuyanā ussuyitattaṃ idaṃ vuccati niṭṭhuriyaṃ . Yassetaṃ niṭṭhuriyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ so vuccati aniṭṭhurīti aniṭṭhurī . Anānugiddhoti gedho vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ . yasseso gedho pahīno samucchinno @Footnote: 1 Po. Ma. Yu. ... samoti.

--------------------------------------------------------------------------------------------- page539.

Vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati anānugiddho . so rūpe agiddho .pe. diṭṭha sutamuta viññātabbesu dhammesu agiddho agadhito amucchito anajjhopanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti aniṭṭhurī anānugiddho. [870] Anejo sabbadhī samoti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yassesā ejā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati anejo . ejāya pahīnattā anejo so lābhepi na iñjati alābhepi na iñjati yasepi na iñjati ayasepi na iñjati pasaṃsāyapi na iñjati nindāyapi na iñjati sukhepi na iñjati dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti anejo . sabbadhī samoti sabbaṃ vuccati dvādasāyatanāni cakkhu ceva rūpā ca .pe. Mano ceva dhammā ca . yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo so vuccati sabbattha samo sabbattha tādi sabbattha majjhatto sabbattha upekkhakoti anejo sabbadhī samo.

--------------------------------------------------------------------------------------------- page540.

[871] Tamānisaṃsaṃ pabrūmi pucchito avikampinanti avikampinaṃ puggalānaṃ 1- puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṃse pabrūmi yo so aniṭṭhurī anānugiddho anejo sabbadhī samoti brūmi ācikkhāmi .pe. pakāsemīti tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ. Tenāha bhagavā aniṭṭhurī anānugiddho anejo sabbadhī samo tamānisaṃsaṃ pabrūmi pucchito avikampinanti. [872] Anejassa vijānato natthi kāci nisaṅkhiti 2- virato so viyārambhā 3- khemaṃ passati sabbadhi. [873] Anejassa vijānatoti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yassesā ejā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati anejo . ejāya pahīnattā anejo so lābhepi na iñjati alābhepi na iñjati yasepi na iñjati ayasepi na iñjati pasaṃsāyapi na iñjati nindāyapi na iñjati sukhepi na iñjati dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti anejassa . Vijānatoti jānato ājānato vijānato paṭivijānato paṭivijjhato sabbe saṅkhārā aniccāti jānato ājānato vijānato paṭivijānato paṭivijjhato sabbe saṅkhārā dukkhāti .pe. yaṅkiñci samudayadhammaṃ @Footnote: 1 Ma. puggalaṃ . 2 Ma. nisaṅkhati . 3 Ma. viyārabbhā.

--------------------------------------------------------------------------------------------- page541.

Sabbantaṃ nirodhadhammanti jānato ājānato vijānato paṭivijānato paṭivijjhatoti anejassa vijānato. [874] Natthi kāci nisaṅkhitīti nisaṅkhitiyo vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatā nisaṅkhitiyo natthi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti natthi kāci nisaṅkhiti. [875] Virato so viyārambhāti viyārambho vuccati puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatā viyārambhā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti 1- virato so viyārambhā. [876] Khemaṃ passati sabbadhīti bhayakaro rāgo bhayakaro doso bhayakaro moho .pe. bhayakarā kilesā . bhayakarassa rāgassa pahīnattā .pe. bhayakarānaṃ kilesānaṃ pahīnattā sabbattha khemaṃ passati sabbattha abhayaṃ passati sabbattha anītikaṃ passati @Footnote: 1 Yu. vihareyyāti.

--------------------------------------------------------------------------------------------- page542.

Sabbattha anupaddavaṃ passati sabbattha anupasaggaṃ passati sabbattha passaddhaṃ 1- passatīti khemaṃ passati sabbadhi. Tenāha bhagavā anejassa vijānato natthi kāci nisaṅkhiti virato so viyārambhā khemaṃ passati sabbadhīti. [877] Na samesu na omesu na ussesu vadate muni santo so vītamaccharo nādeti na nirassatīti (bhagavā). [878] Na samesu na omesu na ussesu vadate munīti [2]- monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so munīti . muni seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā na vadati na katheti na bhaṇati na dīpayati na voharatīti na samesu na omesu na ussesu vadate muni. [879] Santo so vītamaccharoti santoti rāgassa santattā 3- santo dosassa mohassa .pe. sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti santo so . vītamaccharoti pañca macchariyāni āvāsamacchariyaṃ .pe. Gāho idaṃ vuccati macchariyaṃ . yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharoti santo so vītamaccharo. @Footnote: 1 Ma. anupasaṭṭhattaṃ. 2 Ma. munīti. 3 Po. Ma. samitattā.

--------------------------------------------------------------------------------------------- page543.

[880] Nādeti na nirassatīti bhagavāti nādetīti rūpaṃ nādeti 1- nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ nādeti 2- nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisatīti nādeti . na nirassatīti rūpaṃ na pajahati na vinodeti na byantīkaroti na anabhāvaṅgameti vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ na pajahati na vinodeti na byantīkaroti na anabhāvaṅgametīti na nirassati . bhagavāti gāravādhivacanaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti. Tenāha bhagavā na samesu na omesu na ussesu vadate muni santo so vītamaccharo nādeti na nirassatīti (bhagavā). Paṇṇarasamo attadaṇḍasuttaniddeso niṭṭhito. -------------------- @Footnote: 1-2 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 29 page 516-543. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=825&items=56&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=825&items=56&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=825&items=56&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=825&items=56&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=825              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :