ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [825]   Nibbanamanaso   naroti   idhekacco  danam  dento  silam
samadiyanto   uposathakammam   karonto   paniyam  paribhojaniyam  upatthapento
parivenam     sammajjanto    cetiyam    vandanto    cetiye    gandhamalam
aropento    cetiyam    padakkhinam    karonto    yankinci    tedhatukam
kusalabhisankharam    abhisankharonto   na   gatihetu   na   upapattihetu   na
patisandhihetu   na   bhavahetu   na   samsarahetu   na   vattahetu   sabbantam
visamyogadhippayo     nibbananinno     nibbanapono    nibbanapabbharo
abhisankharotiti  evampi  nibbanamanaso  naro  .  athava sabbasankharadhatuya
cittam    pativapetva    amataya    dhatuya   cittam   upasamharati   etam
Santam    etam    panitam    yadidam   sabbasankharasamatho   sabbupadhipatinissaggo
tanhakkhayo    virago    nirodho   nibbananti   evampi   nibbanamanaso
naro.
                Na pandita upadhisukhassa hetu
                dadanti danani punabbhavaya
                kamanca te upadhiparikkhayaya
                dadanti danam apunabbhavaya.
                Na pandita upadhisukhassa hetu
                bhaventi jhanani punabbhavaya
                kamanca te upadhiparikkhayaya
                bhaventi jhanani apunabbhavaya.
                Te nibbutim abhimana 1- dadanti
                tanninnacitta tadadhimuttata 2-
                najjo yatha sagaramajjhagata 3-
                bhavanti nibbanaparayana teti.
Nibbanamanaso naro. Tenaha bhagava
              niddam tandim sahe thinam       pamadena na samvase
              atimane na tittheyya      nibbanamanaso naroti.
     [826] Mosavajjena niyyetha        rupe sneham na kubbaye
               mananca parijaneyya     sahasa virato care.
@Footnote: 1 Ma. asisamanasa. 2 Ma. tadadhimutta. 3 Ma. sagaramajjhupeta.
     [827]  Mosavajjena  niyyethati  mosavajjam  vuccati  musavado .
Idhekacco    sabhaggato    va   parisaggato   va   natimajjhagato   va
pugamajjhagato    va    rajakulamajjhagato    va    abhinito    sakkhiputtho
ehi  bho  purisa  yam  janasi  tam  vadehiti  so ajanam va aha janamiti
janam   va   aha   na   janamiti  apassam  va  aha  passamiti  passam
va  aha  na  passamiti  iti  attahetu va parahetu va amisakincikkhahetu
va   sampajanamusa  bhasita  1-  hoti  idam  2-  vuccati  mosavajjam .
Apica     tihakarehi    catupancachasattaatthahakarehi    .pe.    imehi
atthahakarehi    musavado    hoti    .    mosavajjena   niyyethati
mosavajjena  na  yayeyya  [3]-  na  vuyheyya 4- na samhareyya mosavajjam
pajaheyya    vinodeyya    byantikareyya    anabhavangameyya   mosavajja
arato   assa   virato   pativirato   nikkhanto   nissattho   vippamutto
visannutto vimariyadikatena cetasa vihareyyati mosavajjena niyyetha.
     [828]  Rupe  sneham  na  kubbayeti  rupanti  cattaro ca mahabhuta
catunnanca   mahabhutanam   upadayarupam   .   rupe   sneham  na  kubbayeti
rupe  sneham  na  kareyya  chandam  na  kareyya  pemam  na  kareyya ragam na
kareyya  na  janeyya  na  sanjaneyya  na  nibbatteyya  nabhinibbatteyyati
rupe sneham na kubbaye.
     [829]   Mananca   parijaneyyati   manoti   ekavidhena  mano
@Footnote: 1 Po. Yu. bhasitati. 2 Po. Yu. iti. 3 Ma. na niyyayeyya. 4 Ma. na vaheyya.
[1]-    Cittassa    unnati    .   duvidhena   mano   attukkamsanamano
paravambhanamano  .  tividhena  mano  seyyohamasmiti  mano  sadisohamasmiti
mano   hinohamasmiti   mano   .   catubbidhena   mano  labhena  manam
janeti   yasena   manam   janeti   pasamsaya   manam  janeti  sukhena  manam
janeti    .    pancavidhena    mano   labhimhi   manapikanam   rupananti
manam    janeti    [2]-    manapikanam    saddanam    gandhanam   rasanam
photthabbananti   manam   janeti   .   chabbidhena   mano   cakkhusampadaya
manam     janeti     sotasampadaya     ghanasampadaya     jivhasampadaya
kayasampadaya manosampadaya manam janeti.
     {829.1}   Sattavidhena   mano  mano  atimano  manatimano
omano   [3]-   adhimano   asmimano   micchamano  .  atthavidhena
mano   labhena  manam  janeti  alabhena  omanam  janeti  yasena  manam
janeti   ayasena   omanam   janeti   pasamsaya   manam   janeti  nindaya
omanam  janeti  sukhena  manam  janeti  dukkhena omanam janeti. Navavidhena
mano    seyyassa   seyyohamasmiti   mano   seyyassa   sadisohamasmiti
mano    seyyassa    hinohamasmiti    mano   sadisassa   seyyohamasmiti
mano    sadisassa    sadisohamasmiti    mano    sadisassa    hinohamasmiti
mano   hinassa   seyyohamasmiti   mano   hinassa  sadisohamasmiti  mano
hinassa  hinohamasmiti  mano  .  dasavidhena  mano  idhekacco manam janeti
jatiya   va   gottena   va   .pe.  annatarannatarena  va  vatthuna
@Footnote: 1 Ma. ya. 2 Ma. labhimhi. 3 Po. Ma. sadisamano.
Yo    evarupo    mano    mannana    mannitattam    unnati   unnamo
dhajo sampaggaho ketukamyata cittassa ayam vuccati mano.
     {829.2}    Mananca   parijaneyyati   manam   tihi   parinnahi
parijaneyya     nataparinnaya     tiranaparinnaya    pahanaparinnaya   .
Katama  nataparinna  .  manam  janati  ayam  ekavidhena  mano  cittassa
unnati    ayam    duvidhena    mano    attukkamsanamano   paravambhanamano
.pe.   ayam   dasavidhena  mano  idhekacco  manam  janeti  jatiya  va
gottena    va   .pe.   annatarannatarena   va   vatthunati   janati
passati    ayam    nataparinna    .   katama   tiranaparinna   .   evam
natva  1-  manam  tireti  aniccato  dukkhato  .pe.  anissaranato tireti
ayam   tiranaparinna   .  katama  pahanaparinna  .  evam  tiretva  manam
pajahati   vinodeti   byantikaroti   anabhavangameti  ayam  pahanaparinna .
Mananca   parijaneyyati   manam   imahi  tihi  parinnahi  parijaneyyati
mananca parijaneyya.
     [830]  Sahasa  virato  careti  katama  sahasacariya . Rattassa
ragacariya   sahasacariya   dutthassa   dosacariya  sahasacariya  mulhassa
mohacariya    sahasacariya    vinibandhassa    manacariya    sahasacariya
paramatthassa    ditthicariya   sahasacariya   vikkhepagatassa   uddhaccacariya
sahasacariya      anitthangatassa      vicikicchacariya      sahasacariya
thamagatassa   anusayacariya   sahasacariya  ayam  sahasacariya  .  sahasa
@Footnote: 1 Po. etam katva. Ma. etam nattam katva.
Virato  careti  sahasacariyaya  arato  assa  virato  pativirato nikkhanto
nissattho     vippamutto     visannutto     vimariyadikatena     cetasa
vihareyya   careyya   vicareyya   iriyeyya  vatteyya  paleyya  yapeyya
yapeyyati sahasa virato care. Tenaha bhagava
                mosavajjena niyyetha       rupe sneham na kubbaye
                mananca parijaneyya     sahasa virato careti.
     [831] Puranam nabhinandeyya    nave khantimakubbaye
                hiyamane na soceyya      akassam 1- na sito siya.
     [832]    Puranam   nabhinandeyyati   purana   vuccanti   atita
rupa   vedana  sanna  sankhara  vinnanam  [2]-  .  atite  sankhare
tanhavasena   ditthivasena   nabhinandeyya   nabhivadeyya   na  ajjhoseyya
abhinandanam   abhivadanam   ajjhosanam   gaham   paramasam  abhinivesam  pajaheyya
vinodeyya byantikareyya anabhavangameyyati puranam nabhinandeyya.
     [833]   Nave  khantimakubbayeti  nava  vuccanti  paccuppanna  rupa
vedana    sanna    sankhara   vinnanam   .   paccuppanne   sankhare
tanhavasena    ditthivasena   khantim   na   kareyya   chandam   na   kareyya
pemam   na   kareyya  ragam  na  kareyya  na  janeyya  na  sanjaneyya  na
nibbatteyya nabhinibbatteyyati nave khantimakubbaye.
     [834]    Hiyamane    na   soceyyati   hiyamane   hayamane
@Footnote: 1 Ma. Yu. akasam. 2 Ma. puranam vuccati.
Parihayamane   vemane  vigacchamane  antaradhayamane  na  soceyya  na
kilameyya   na   paramaseyya   na   parideveyya  na  urattalim  kandeyya
na   sammoham   apajjeyya  cakkhusmim  hiyamane  hayamane  parihayamane
vemane   vigacchamane   antaradhayamane   sotasmim   ghanasmim   jivhaya
kayasmim    rupasmim    saddasmim   gandhasmim   rasasmim   photthabbasmim   kulasmim
ganasmim    avasasmim    labhasmim    yasasmim   pasamsaya   sukhasmim   civarasmim
pindapatasmim         senasanasmim         gilanapaccayabhesajjaparikkharasmim
hiyamane     hayamane     parihayamane     vemane    vigacchamane
antaradhayamane   na   soceyya   na   kilameyya   na   paramaseyya  na
parideveyya   na   urattalim   kandeyya   na   sammoham   apajjeyyati
hiyamane na soceyya.
     [835]   Akassam  na  sito  siyati  akassam  vuccati  tanha  yo
rago   sarago   .pe.   abhijjha   lobho   akusalamulam  .  kimkarana
akassam    vuccati    tanha    .    yaya   tanhaya   rupam   akassati
samakassati     ganhati     paramasati     abhinivisati     vedanam    sannam
sankhare    vinnanam    gatim   upapattim   patisandhim   bhavam   samsaram   vattam
akassati      samakassati       ganhati      paramasati      abhinivisati
tamkarana   akassam   vuccati   tanha   .    akassam  na  sito  siyati
tanham   na  sito  siya  1-  tanham  pajaheyya   vinodeyya  byantikareyya
anabhavangameyya   tanhaya   arato  assa   virato  pativirato  nikkhanto
@Footnote: 1 Ma. tanha nissito na siya.
Nissattho     vippamutto     visannutto     vimariyadikatena     cetasa
vihareyyati akassam na sito siya. Tenaha bhagava
                puranam nabhinandeyya     nave khantimakubbaye
                hiyamane na soceyya      akassam na sito siyati.
     [836] Gedham brumi mahoghoti       acamam 1- brumi jappanam
               arammanam pakappanam        kamapanko duraccayo.
     [837]   Gedham  brumi  mahoghoti  2-  gedho  vuccati  tanha  yo
rago   sarago   .pe.   abhijjha   lobho   akusalamulam   .  mahogho
vuccati    tanha   yo   rago   sarago   .pe.   abhijjha   lobho
akusalamulam   .  gedham  brumi  mahoghoti  gedham  mahoghoti  brumi  acikkhami
desemi    pannapemi    patthapemi    vivarami   vibhajami   uttanikaromi
pakasemiti gedham brumi mahoghoti.
     [838]   Acamam   brumi   jappananti  acama  vuccati  tanha  yo
rago   sarago   .pe.   abhijjha   lobho   akusalamulam  .  jappanapi
vuccati  tanha  yo  rago  sarago  .pe.  abhijjha lobho akusalamulam.
Acamam   brumi   jappananti   acamam  jappanati  brumi  acikkhami  desemi
pannapemi    patthapemi   vivarami   vibhajami   uttanikaromi   pakasemiti
acamam brumi jappanam.
     [839]   Arammanam   pakappananti   arammana  3-  vuccati  tanha
@Footnote: 1 Ma. Yu. ajavam. 2 Ma. Yu. mahoghotiti. 3 Ma. arammanampi.
Yo  rago  sarago  .pe.  abhijjha  lobho  akusalamulam  .  pakappanapi
vuccati  tanha  yo  rago  sarago  .pe.  abhijjha lobho akusalamulanti
arammanam pakappanam.
     [840]  Kamapanko  duraccayoti  kamapanko kamakaddamo kamakileso
kamapalipo      kamapalibodho     duraccayo     durativatto     duttaro
duppataro    dussamatikkamo    dubbitivattoti   kamapanko   duraccayo  .
Tenaha bhagava
                gedham brumi mahoghoti        acamam brumi jappanam
                arammanam pakappanam        kamapanko duraccayoti.
     [841] Sacca avokkamam muni       thale titthati brahmano
                sabbam so patinissajja     save santoti vuccati.
     [842]   Sacca   avokkamam   muniti   saccavacaya   avokkamanto
sammaditthiya      avokkamanto      ariya     atthangika     magga
avokkamanto   .   muniti   monam   vuccati  nanam  ya  panna  pajanana
.pe. Sangajalamaticca so muniti sacca avokkamam muni.
     [843]   Thale   titthati  brahmanoti  thalam  vuccati  amatam  nibbanam
yo   so   sabbasankharasamatho   sabbupadhipatinissaggo   tanhakkhayo  virago
nirodho    nibbanam   .   brahmanoti   sattannam   dhammanam   vahitatta
brahmano    .pe.   anissito   tadi   pavuccate   sa   brahma  .
Thale   titthati   brahmanoti   brahmano   thale   titthati  dipe  titthati
Tane    titthati    lene   titthati   sarane   titthati   abhaye   titthati
accute   titthati   amate   titthati   nibbane   titthatiti   thale  titthati
brahmano.
     [844]   Sabbam  so  patinissajjati  sabbam  vuccati  dvadasayatanani
cakkhunceva  rupa  ca  .pe.  manoceva dhamma ca. Yato ajjhattikabahiresu
ayatanesu    chandarago   pahino   hoti   ucchinnamulo   talavatthukato
anabhavangato     ayatim     anuppadadhammo     ettavatapi     sabbam
cattam   hoti   vantam   muttam   pahinam   patinissattham   .  yato  tanha  ca
ditthi   ca   mano   ca   pahina   honti   ucchinnamula  talavatthukata
anabhavangata   1-   ayatim   anuppadadhamma  ettavatapi  sabbam  cattam
hoti   vantam   muttam   pahinam   patinissattham   .   yato   punnabhisankharo
ca   apunnabhisankharo   ca   anenjabhisankharo   ca   pahina   honti
ucchinnamula    talavatthukata    anabhavangata   ayatim   anuppadadhamma
ettavatapi   sabbam   cattam   hoti   vantam   muttam  pahinam  patinissatthanti
sabbam so patinissajja.
     [845]  Save  santoti  vuccatiti  so  santo  upasanto  vupasanto
nibbuto   patippassaddhoti   vuccati   kathiyati   bhaniyati   dipiyati  vohariyatiti
save santoti vuccati. Tenaha bhagava
                sacca avokkamam muni       thale titthati brahmano
                sabbam so patinissajja     save santoti vuccatiti.
@Footnote: 1 Ma. anabhavankata. Po. Yu. abhavangata.
     [846] Sa ve viddha 1- sa vedagu    natva dhammam anissito
               samma so loke iriyano  nappihetidha kassaci.
     [847]  Sa  ve  viddha  sa  vedaguti  viddhati  viddha  vijjagato
nani   buddhima  vibhavi  medhavi  .  vedaguti  vedo  vuccati  2-  catusu
maggesu    nanam    .pe.    sabbavedanasu   vitarago   sabbavedamaticca
vedagu soti sa ve viddha sa vedagu.
     [848]  Natva  dhammam  anissitoti  [3]- natva janitva tulayitva
tirayitva   vibhavayitva   vibhutam   katva   sabbe   sankhara   aniccati
natva   janitva   tulayitva   tirayitva   vibhavayitva   vibhutam   katva
sabbe    sankhara   dukkhati   .pe.   yankinci   samudayadhammam   sabbantam
nirodhadhammanti    natva   janitva   tulayitva   tirayitva   vibhavayitva
vibhutam    katva   .   anissitoti   dve   nissaya   tanhanissayo   ca
ditthinissayo  ca  .pe.  ayam  tanhanissayo  .pe.  ayam  ditthinissayo .
Tanhanissayam    pahaya    ditthinissayam   patinissajjitva   cakkhum   anissito
sotam    anissito    ghanam    anissito   .pe.   ditthasutamutavinnatabbe
dhamme    anissito    anallino    anupagato   anajjhosito   anadhimutto
nikkhanto     nissattho     vippamutto     visannutto    vimariyadikatena
cetasa viharatiti natva dhammam anissito.
     [849]   Samma  so  loke  iriyanoti  yato  ajjhattikabahiresu
ayatanesu    chandarago   pahino   hoti   ucchinnamulo   talavatthukato
@Footnote: 1 Ma. Yu. vidva. 2 Ma. veda vuccanti. Yu. veda vuccati. 3 Ma. natvati.
Anabhavangato    ayatim    anuppadadhammo   ettavatapi   samma   so
loke  carati  viharati  iriyati  vattati  paleti  yapeti  yapeti  .  yato
punnabhisankharo    ca    apunnabhisankharo    ca    anenjabhisankharo
ca    pahina    honti    ucchinnamula    talavatthukata   anabhavangata
ayatim   anuppadadhamma  ettavatapi  samma  so  loke  carati  viharati
iriyati vattati paleti yapeti yapetiti samma so loke iriyano.
     [850]   Nappihetidha   kassaciti   piha  vuccati  tanha  yo  rago
sarago   .pe.   abhijjha   lobho   akusalamulam   .   yassesa  piha
tanha   pahina   samucchinna   vupasanta   patippassaddha   abhabbuppattika
nanaggina    daddha    so    kassaci    nappiheti     khattiyassa   va
brahmanassa    va   vessassa   va   suddassa   va   gahatthassa   va
pabbajitassa    va    devassa    va    manussassa    vati   nappihetidha
kassaci. Tenaha bhagava
              sa ve viddha sa vedagu         natva dhammam anissito
              samma so loke iriyano  nappihetidha kassaciti.
     [851] Yo ca 1- kame accatari     sangam loke duraccayam
               na so socati najjheti      chinnasoto abandhano.
     [852]  Yo  ca  kame  accatari  sangam  loke  duraccayanti  yoti
yo    yadiso   yathayutto   yathavihito   yathapakaro   yanthanappatto
@Footnote: 1 Ma. yodha.
Yamdhammasamannagato   khattiyo   va  brahmano  va  vesso  va  suddo
va  gahattho  va  pabbajito  va  devo  va  manusso  va . Kamati
uddanato   dve   kama   vatthukama   ca   kilesakama   ca  .pe.
Ime   vuccanti   vatthukama   .pe.   ime   vuccanti  kilesakama .
Sangati   satta   sanga   ragasango  dosasango  mohasango  manasango
ditthisango    kilesasango    duccaritasango   .   loketi   apayaloke
manussaloke    devaloke   khandhaloke   dhatuloke   ayatanaloke  .
Duraccayanti   yo   kame   ca  sange  ca  loke  duraccaye  durativatte
duttare    duppatare    dussamatikkame    dubbitivatte    attari   uttari
pattari    samatikkami    vitivattayiti   yo   ca   kame   accatari   sangam
loke duraccayam.
     [853]   Na   so   socati   najjhetiti  viparinatam  va  vatthum  na
socati   viparinatasmim   va   vatthusmim   na  socati  cakkhu  me  viparinatanti
na  socati  sotam  me  ghanam  me  jivha  me kayo me rupa me sadda
me   gandha   me   rasa   me  photthabba  me  kulam  me  gano  me
avaso  me  labho  me  yaso  me  pasamsa  me  sukham  me  civaram me
pindapato     me     senasanam    me    gilanapaccayabhesajjaparikkhara
me  mata  me  pita  me  bhata  me  bhagini  me  putto  me  dhita
me   mitta   me   amacca   me   natisalohita   me   viparinatati
na    socati    na    kilamati   na   paridevati   na   urattalim   kandati
Na   sammoham   apajjatiti   na   socati   .   najjhetiti  najjheti  na
ajjheti   na   upanijjhayati   na   nijjhayati   na   pajjhayati  .  athava
na  jayati  na  jiyati  na  miyati  na  cavati  na  upapajjatiti  [1]-  na so
socati najjheti.
     [854]   Chinnasoto   abandhanoti   sota   vuccati   tanha  yo
rago   sarago   .pe.   abhijjha   lobho   akusalamulam  .  yassesa
sota     tanha    pahina    samucchinna    vupasanta    patippassaddha
abhabbuppattika    nanaggina    daddha   so   vuccati   chinnasoto  .
Abandhanoti    satta    bandhanani    ragabandhanam   dosabandhanam   mohabandhanam
manabandhanam    ditthibandhanam   kilesabandhanam   duccaritabandhanam   .   yassetani
bandhanani     pahinani     samucchinnani     vupasantani    patippassaddhani
abhabbuppattikani    nanaggina    daddhani    so    vuccati   abandhanoti
chinnasoto abandhano. Tenaha bhagava
              yo ca kame accatari          sangam loke duraccayam
               na so socati najjheti     chinnasoto abandhanoti.
     [855] Yam pubbe tam visosehi       paccha te mahu kincanam
               majjhe ce no gahessasi    upasanto carissasi.
     [856]  Yam  pubbe  tam  visosehiti  atite  sankhare  arabbha ye
kilesa  uppajjeyyum  te  kilese  sosehi  visosehi  sukkhapehi [2]-
pajahehi   vinodehi   byantikarohi   anabhavangamehiti  evampi  yam  pubbe
@Footnote: 1 Ma. najjhetiti. 2 Ma. visukkhapehi abijam karohi.
Tam   visosehi   .  athava  ye  atita  kammabhisankhara  avipakkavipaka
te   kammabhisankhare   sosehi   visosehi   sukkhapehi   abijam  karohi
pajahehi    vinodehi    byantikarohi    anabhavangamehiti    evampi   yam
pubbe tam visosehi.
     [857]  Paccha  te  mahu  kincananti  paccha  vuccati  anagatam .
Anagate   sankhare  arabbha  yani  uppajjeyyum  ragakincanam  dosakincanam
mohakincanam     manakincanam    ditthikincanam    kilesakincanam    duccaritakincanam
imani   kincanani   tuyham   ma  ahu  ma  patumakasi  ma  janesi  ma
sanjanesi   ma   nibbattesi   ma   abhinibbattesi   pajahehi   vinodehi
byantikarohi anabhavangamehiti paccha te mahu kincanam.
     [858]  Majjhe  ce  no  gahessasiti  majjham  vuccanti  paccuppanna
rupa   vedana   sanna   sankhara   vinnanam   1-   .   paccuppanne
sankhare   tanhavasena   ditthivasena   na  gahessasi  na  uggahessasi  na
ganhissasi    na    paramasissasi   nabhinandissasi   nabhivadissasi   2-   na
ajjhosissasi   abhinandanam   abhivadanam  ajjhosanam  gaham  paramasam  abhinivesam
pajahissasi     vinodissasi    byantikarissasi    anabhavangamissasiti    majjhe
ce no gahessasi.
     [859]  Upasanto  carissasiti  ragassa  santatta santo 3- dosassa
santatta    santo    4-   .pe.   sabbakusalabhisankharanam   santatta
samitatta    [5]-   vupasamitatta   vijjhatatta   nibbutatta   vigatatta
@Footnote: 1 Ma. majnam vuccati paccuppanna rupavedana .. vinnana. 2 Ma. nabhicarissasi.
@3-4 Ma. samitatta upasamitatta. 5 Ma. upasamitatta.
Patippassaddhatta   santo   upasanto   vupasanto   nibbuto  patippassaddho
carissasi  viharissasi  iriyissasi  vattissasi  palissasi  yapissasi  yapissasiti
upasanto carissasi. Tenaha bhagava
               yam pubbe tam visosehi        paccha te mahu kincanam
               majjhe ce no gahessasi    upasanto carissasiti.
     [860] Sabbaso namarupasmim        yassa natthi mamayitam
               asata ca na socati           sa ve loke na jiyyati.
     [861]   Sabbaso   namarupasmim  yassa  natthi  mamayitanti  sabbasoti
sabbena   sabbam   sabbatha   sabbam   asesam   nissesam  pariyadayavacanametam
sabbasoti  .  namanti  cattaro  arupino  khandha  .  rupanti cattaro ca
mahabhuta   catunnanca   mahabhutanam   upadayarupam   .   yassati  arahato
khinasavassa     .     mamattanti     dve    mamatta    tanhamamattanca
ditthimamattanca   .pe.   idam   tanhamamattam   .pe.  idam  ditthimamattam .
Sabbaso   namarupasmim   yassa   natthi   mamayitanti   sabbaso   namarupasmim
mamatta    yassa   natthi   [1]-   na   samvijjanti   nupalabbhanti   pahina
samucchinna        vupasanta        patippassaddha       abhabbuppattika
nanaggina daddhati sabbaso namarupasmim yassa natthi mamayitam.
     [862]   Asata  ca  na  socatiti  viparinatam  va  vatthum  na  socati
viparinatasmim   va   vatthusmim   na   socati   cakkhu   me   viparinatanti  na
socati   sotam   me   ghanam   me  jivha  me  kayo  me  rupa  me
@Footnote: 1 Ma. na santi.
Sadda  me  gandha  me  rasa  me  photthabba  me  kulam  me gano me
avaso   me   labho   me   .pe.  natisalohita  me  viparinatati
na   socati  na  kilamati  na  paridevati  na  urattalim  kandati  na  sammoham
apajjatiti   evampi   asata   ca   na   socati   .  athava  asataya
dukkhaya    vedanaya    phuttho   pareto   samohito   samannagato   na
socati   na   kilamati   na   paridevati  na  urattalim  kandati  na  sammoham
apajjatiti   evampi   asata   ca   na  socati  .  athava  cakkhurogena
phuttho       pareto       .pe.      damsamakasavatatapasirimsapasamphassehi
phuttho   pareto   samohito   samannagato   na   socati  na  kilamati  na
paridevati   na   urattalim   kandati   na   sammoham   apajjatiti  evampi
asata  ca  na  socati  .  athava  asante  asamvijjamane anupalabbhiyamane
ahu  vata  me  tam  vata  me  natthi  siya  vata  me  tam vataham na labhamiti
na   socati  na  kilamati  na  paridevati  na  urattalim  kandati  na  sammoham
apajjatiti evampi asata ca na socati.
     [863]  Sa  ve  loke  na  jiyyatiti  yassa  mayham  va idam paresam
va    idanti    kinci    rupagatam    vedanagatam   sannagatam   sankharagatam
vinnanagatam     gahitam     paramattham    abhinivittham    ajjhositam    adhimuttam
atthi tassa jani atthi. Bhasitampi hetam
                jinno rathassamanikundale 1- ca
                putte ca dare ca tatheva jinno
@Footnote: 1 Ma. rathassam manikundale.
                Sabbesu bhogesu asevitesu
                kasma na santappasi sokakale.
                Pubbeva maccam vijahanti bhoga
                maccova ne pubbataram jahati 1-
                assaka 2- bhogino 3- kamakami
                tasma na socamaham sokakale.
                Udeti apurati veti cando
                attham gametvana paleti suriyo 4-
                vidita maya attha 5- lokadhamma
                tasma na socamaham sokakaleti.
     {863.1}  Yassa  mayham  va  idam  paresam  va idanti kinci rupagatam
vedanagatam    sannagatam    sankharagatam    vinnanagatam    gahitam   paramattham
abhinivittham   ajjhositam   adhimuttam   natthi  tassa  jani  natthi  .  bhasitampi
hetam   nandasi   samanati   kim   laddha  avusoti  tenahi  samana  socasiti
kim   jiyittha   avusoti   tenahi   samana   neva   nandasi   na   socasiti
evamavusoti.
                Cirassam vata passama        brahmanam parinibbutam
                anandim anigham bhikkhum         tinnam loke visattikanti.
Sa ve loke na jiyyati. Tenaha bhagava
@Footnote: 1 Ma. jahasi. 2 Ma. Yu. asassata. 3 Ma. bhavino. 4 Ma. andham tapetvana
@paleti suriyo. 5 Ma. Yu. sattuka. idam alapanam.
                Sabbaso namarupasmim      yassa natthi mamayitam
                asata ca na socati         sa ve loke na jiyyatiti.
     [864] Yassa natthi idam meti      paresam vapi kincanam
                mamattam so asamvindam       natthi meti na socati.
     [865]  Yassa  natthi  idam  meti  paresam  vapi  kincananti  yassati
arahato  khinasavassa  .  yassa  mayham  va  idam  paresam  va  idanti kinci
rupagatam     vedanagatam    sannagatam    sankharagatam    vinnanagatam    gahitam
paramattham   abhinivittham   ajjhositam   adhimuttam   natthi   [1]-  na  samvijjati
nupalabbhati    pahinam    samucchinnam    vupasantam   patippassaddham   abhabbuppattikam
nanaggina   daddhanti   evampi   yassa   natthi  idam  meti  paresam  vapi
kincanam.
     {865.1}  Vuttam  hetam  bhagavata  nayam bhikkhave kayo tumhakam napi
annesam     puranamidam    bhikkhave    kammam    abhisankhatam    abhisancetayitam
vedaniyam  datthabbam  tatra  bhikkhave  sutava  ariyasavako  paticcasamuppadamyeva
sadhukam   yoniso  manasikaroti  iti  imasmim  sati  idam  hoti  imassuppada
idam  uppajjati  imasmim  asati  idam  na  hoti  imassa  nirodha idam nirujjhati
yadidam    avijjapaccaya    sankhara   sankharapaccaya   vinnanam   .pe.
Evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti  avijjayatveva
asesaviraganirodha    sankharanirodho    .pe.   evametassa   kevalassa
dukkhakkhandhassa   nirodho   hotiti   .   evampi  yassa  natthi  idam  meti
paresam vapi kincanam.
@Footnote: 1 Po. Ma. na santi.
     {865.2} Vuttam hetam bhagavata
         sunnato lokam avekkhassu    mogharaja sada sato
         attanuditthim uhacca           evam maccuttaro siya
         evam lokam avekkhantam            maccuraja na passatiti.
Evampi [1]- yassa natthi idam me paresam vapi kincanam.
     {865.3}  Vuttam  hetam  bhagavata  yam  bhikkhave na tumhakam tam pajahatha
tam   vo   pahinam   digharattam  hitaya  sukhaya  bhavissatiti  .  kinca  bhikkhave
na   tumhakam   rupam   bhikkhave   na   tumhakam  tam  pajahatha  tam  vo  pahinam
digharattam    hitaya    sukhaya    bhavissati    vedana   sanna   sankhara
vinnanam   na   tumhakam   tam   pajahatha   tam   vo  pahinam  digharattam  hitaya
sukhaya   bhavissati   tam   kim   mannatha   bhikkhave   yam   imasmim   jetavane
tinakatthasakhapalasam    tam    jano    hareyya    va    daheyya    va
yathapaccayam   va   kareyya   apinu   tumhakam   evamassa   amhe  jano
harati  va  dahati  va  yathapaccayam  va  karotiti  .  nohetam  bhante .
Tam   kissa   hetu   .  na  hi  no  etam  bhante  atta  va  attaniyam
va   .  evam  2-  kho  bhikkhave  yam  na  tumhakam  tam  pajahatha  tam  vo
pahinam   digharattam   hitaya   sukhaya   bhavissatiti   .   kinca   bhikkhave  na
tumhakam   rupam   bhikkhave   na   tumhakam   tam   pajahatha   tam   vo  pahinam
digharattam    hitaya    sukhaya    bhavissati    vedana   sanna   sankhara
vinnanam   na   tumhakam   tam   pajahatha   tam   vo  pahinam  digharattam  hitaya
@Footnote: 1 Po. bhikkhave. 2 Ma. Yu. evameva.
Sukhaya   bhavissatiti   .   evampi  yassa  natthi  idam  meti  paresam  vapi
kincanam.
     {865.4} Bhasitampi hetam
         suddhagamasamuppadam                suddhasankharasantatim
         passantassa yathabhutam             na bhayam hoti gamani
         tinakatthasamam lokam                 yada pannaya passati
         nannam patthayate kinci        annatra appatisandhiyati.
     [1]- Vajira bhikkhuni maram papimantam etadavoca
         kannu sattoti paccesi            mara ditthigatam nu te
         suddhasankharapunjoyam              nayidha sattupalabbhati
         yathapi 2- angasambhara        hoti saddo ratho iti
         evam khandhesu santesu              hoti sattoti sammati
         dukkhameva hi sambhoti              dukkham titthati veti ca
         nannatra dukkha sambhoti     nannam dukkha nirujjhatiti.
Evampi yassa natthi idam meti paresam vapi kincanam.
     {865.5}  Evameva  kho  bhikkhave  bhikkhu  rupam samannesati yavata
rupassa   gati   vedanam   sannam   sankhare   vinnanam  samannesati  yavata
vinnanassa    gati    tassa    rupam    samannesato    yavata    rupassa
gati    vedanam    sannam    sankhare    vinnanam   samannesato   yavata
vinnanassa   gati   yampi   3-   yassa   hoti  ahanti  va  mamanti  va
@Footnote: 1 Po. Ma. evampi yassa natthi idam meti paresam vapi kincanam. 2 Ma. yathahi.
@3 Ma. yampissa.
Asmiti   va   tampi   tassa   na  hotiti  .  evampi  yassa  natthi  idam
meti paresam vapi kincanam.
     {865.6}  Ayasma  anando  bhagavantam  etadavoca sunno loko
sunno  lokoti  bhante  vuccati  kittavata  nu  kho bhante sunno lokoti
vuccatiti   .   yasma   kho   ananda   sunnam  attena  va  attaniyena
va    tasma    sunno    lokoti   vuccatiti   .   kincananda   sunnam
attena   va   attaniyena   va   cakkhu   kho  ananda  sunnam  attena
va     attaniyena     va    rupa    sunna    cakkhuvinnanam    sunnam
cakkhusamphasso     sunno     yadidam     cakkhusamphassapaccaya     uppajjati
vedayitam   sukham   va   dukkham   va   adukkhamasukham  va  tampi  sunnam  sotam
sunnam     saddam     sunnam    ghanam    sunnam    gandham    sunnam    jivha
sunna     rasa    sunna    kayo    sunno    photthabba    sunna
mano      sunno      dhammo      sunno      manovinnanam     sunnam
manosamphasso     sunno     yadidam     manosamphassapaccaya     uppajjati
vedayitam  sukham  va  dukkham  va  adukkhamasukham  va  tampi  sunnam  attena va
attaniyena   va   yasma  kho  ananda  sunnam  attena  va  attaniyena
va   tasma   sunno   lokoti   vuccatiti   .   evampi   yassa  natthi
idam meti paresam vapi kincanam.
     [866]   Mamattam   so   asamvindanti   mamattati   dve   mamatta
tanhamamattanca    ditthimamattanca    .pe.    idam   tanhamamattam   .pe.
@Footnote: 1 Ma. itisaddo na dissati.
Idam      ditthimamattam     .     tanhamamattam     pahaya     ditthimamattam
patinissajjitva     mamattam    avindanto    asamvindanto    anadhigacchanto
appatilabhantoti mamattam so asamvindam.
     [867]  Natthi  meti  na  socatiti  viparinatam  va  vatthum  na  socati
viparinatasmim   va   vatthusmim   na   socati   cakkhu   me   viparinatanti  na
socati   sotam   me   .pe.   salohita   me  viparinatati  na  socati
na   kilamati  na  paridevati  na  urattalim  kandati  na  sammoham  apajjatiti
natthi meti na socati. Tenaha bhagava
                yassa natthi idam meti      paresam vapi kincanam
                mamattam so asamvindam       natthi meti na socatiti.
     [868] Anitthuri ananugiddho     anejo sabbadhi samo
                tamanisamsam pabrumi          pucchito avikampinam.
     [869]  Anitthuri  ananugiddhoti  1-  katamam  nitthuriyam . Idhekacco
nitthuri   hoti   paralabhasakkaragarukaramananavandanapujanasu   issati  ussuyati
issam   bandhati   yam   evarupam   nitthuriyam  nitthuriyakammam  issa  issayana
issayitattam  ussuya  ussuyana  ussuyitattam  idam  vuccati  nitthuriyam .
Yassetam     nitthuriyam     pahinam     samucchinnam    vupasantam    patippassaddham
abhabbuppattikam   nanaggina   daddham   so   vuccati  anitthuriti  anitthuri .
Ananugiddhoti   gedho   vuccati   tanha   yo  rago  sarago  .pe.
Abhijjha   lobho   akusalamulam   .   yasseso  gedho  pahino  samucchinno
@Footnote: 1 Po. Ma. Yu. ... samoti.
Vupasanto     patippassaddho     abhabbuppattiko     nanaggina    daddho
so   vuccati  ananugiddho  .  so  rupe  agiddho  .pe.  dittha  sutamuta
vinnatabbesu    dhammesu   agiddho   agadhito   amucchito   anajjhopanno
vitagedho   vigatagedho   cattagedho   vantagedho   muttagedho  pahinagedho
patinissatthagedho     vitarago    vigatarago    cattarago    vantarago
muttarago   pahinarago   patinissattharago   nicchato   nibbuto  sitibhuto
sukhapatisamvedi brahmabhutena attana viharatiti anitthuri ananugiddho.
     [870]  Anejo  sabbadhi  samoti  eja  vuccati  tanha yo rago
sarago   .pe.   abhijjha   lobho   akusalamulam   .  yassesa  eja
tanha       pahina      samucchinna      vupasanta      patippassaddha
abhabbuppattika   nanaggina   daddha   so  vuccati  anejo  .  ejaya
pahinatta   anejo   so   labhepi   na   injati  alabhepi  na  injati
yasepi    na   injati   ayasepi   na   injati   pasamsayapi   na   injati
nindayapi    na   injati   sukhepi   na   injati   dukkhepi   na   injati
na   calati   na  vedhati  nappavedhati  na  sampavedhatiti  anejo  .  sabbadhi
samoti   sabbam   vuccati   dvadasayatanani  cakkhu  ceva  rupa  ca  .pe.
Mano   ceva   dhamma   ca   .   yato   ajjhattikabahiresu   ayatanesu
chandarago   pahino   hoti   ucchinnamulo   talavatthukato  anabhavangato
ayatim   anuppadadhammo   so   vuccati   sabbattha   samo  sabbattha  tadi
sabbattha majjhatto sabbattha upekkhakoti anejo sabbadhi samo.
     [871]    Tamanisamsam   pabrumi   pucchito   avikampinanti   avikampinam
puggalanam   1-   puttho   pucchito  yacito  ajjhesito  pasadito  ime
cattaro   anisamse   pabrumi   yo  so  anitthuri  ananugiddho  anejo
sabbadhi    samoti    brumi   acikkhami   .pe.   pakasemiti   tamanisamsam
pabrumi pucchito avikampinam. Tenaha bhagava
                anitthuri ananugiddho      anejo sabbadhi samo
                tamanisamsam pabrumi           pucchito avikampinanti.
     [872] Anejassa vijanato          natthi kaci nisankhiti 2-
                virato so viyarambha 3-   khemam passati sabbadhi.
     [873]  Anejassa  vijanatoti  eja  vuccati  tanha  yo  rago
sarago  .pe.  abhijjha  lobho  akusalamulam  .  yassesa  eja tanha
pahina     samucchinna     vupasanta     patippassaddha    abhabbuppattika
nanaggina   daddha   so   vuccati   anejo   .   ejaya   pahinatta
anejo   so   labhepi   na   injati   alabhepi   na   injati  yasepi
na     injati    ayasepi    na    injati    pasamsayapi    na    injati
nindayapi    na   injati   sukhepi   na   injati   dukkhepi   na   injati
na   calati   na   vedhati   nappavedhati   na   sampavedhatiti   anejassa .
Vijanatoti   janato   ajanato   vijanato   pativijanato   pativijjhato
sabbe   sankhara  aniccati  janato  ajanato  vijanato  pativijanato
pativijjhato   sabbe   sankhara   dukkhati   .pe.   yankinci  samudayadhammam
@Footnote: 1 Ma. puggalam .  2 Ma. nisankhati .  3 Ma. viyarabbha.
Sabbantam   nirodhadhammanti   janato   ajanato   vijanato   pativijanato
pativijjhatoti anejassa vijanato.
     [874]  Natthi  kaci  nisankhititi  nisankhitiyo vuccanti punnabhisankharo
apunnabhisankharo    anenjabhisankharo    .   yato   punnabhisankharo
ca   apunnabhisankharo   ca   anenjabhisankharo   ca   pahina   honti
ucchinnamula    talavatthukata    anabhavangata   ayatim   anuppadadhamma
ettavata    nisankhitiyo   natthi   na   samvijjanti   nupalabbhanti   pahina
samucchinna        vupasanta        patippassaddha       abhabbuppattika
nanaggina daddhati natthi kaci nisankhiti.
     [875]  Virato  so  viyarambhati viyarambho vuccati punnabhisankharo
apunnabhisankharo    anenjabhisankharo    .   yato   punnabhisankharo
ca   apunnabhisankharo   ca   anenjabhisankharo   ca   pahina   honti
ucchinnamula    talavatthukata    anabhavangata   ayatim   anuppadadhamma
ettavata   viyarambha   arato   assa   virato  pativirato  nikkhanto
nissattho     vippamutto     visannutto     vimariyadikatena     cetasa
viharatiti 1- virato so viyarambha.
     [876]   Khemam  passati  sabbadhiti  bhayakaro  rago  bhayakaro  doso
bhayakaro   moho   .pe.   bhayakara   kilesa   .   bhayakarassa  ragassa
pahinatta    .pe.   bhayakaranam   kilesanam   pahinatta   sabbattha   khemam
passati     sabbattha     abhayam    passati    sabbattha    anitikam    passati
@Footnote: 1 Yu. vihareyyati.
Sabbattha    anupaddavam    passati   sabbattha   anupasaggam   passati   sabbattha
passaddham 1- passatiti khemam passati sabbadhi. Tenaha bhagava
                anejassa vijanato         natthi kaci nisankhiti
                virato so viyarambha       khemam passati sabbadhiti.
     [877] Na samesu na omesu         na ussesu vadate muni
                santo so vitamaccharo      nadeti na nirassatiti (bhagava).
     [878]  Na  samesu  na  omesu na ussesu vadate muniti [2]- monam
vuccati   nanam   ya   panna   pajanana   .pe.   sangajalamaticca  so
muniti   .   muni   seyyohamasmiti   va  sadisohamasmiti  va  hinohamasmiti
va  na  vadati  na  katheti  na  bhanati  na  dipayati  na voharatiti na samesu na
omesu na ussesu vadate muni.
     [879]  Santo  so  vitamaccharoti  santoti  ragassa  santatta 3-
santo   dosassa   mohassa   .pe.   sabbakusalabhisankharanam   santatta
samitatta     vupasamitatta     vijjhatatta     nibbutatta     vigatatta
patippassaddhatta   santo   upasanto   vupasanto  nibbuto  patippassaddhoti
santo   so   .  vitamaccharoti  panca  macchariyani  avasamacchariyam  .pe.
Gaho   idam   vuccati   macchariyam   .  yassetam  macchariyam  pahinam  samucchinnam
vupasantam     patippassaddham    abhabbuppattikam    nanaggina    daddham    so
vuccati   vitamaccharo   vigatamaccharo  cattamaccharo  vantamaccharo  muttamaccharo
pahinamaccharo patinissatthamaccharoti santo so vitamaccharo.
@Footnote: 1 Ma. anupasatthattam. 2 Ma. muniti. 3 Po. Ma. samitatta.
     [880]  Nadeti  na  nirassatiti  bhagavati  nadetiti rupam nadeti 1-
nadiyati    na    upadiyati   na   ganhati   na   paramasati   nabhinivisati
vedanam     sannam    sankhare    vinnanam    gatim    upapattim    patisandhim
bhavam   samsaram   vattam   nadeti  2-  nadiyati  na  upadiyati  na  ganhati
na   paramasati   nabhinivisatiti   nadeti   .   na   nirassatiti   rupam   na
pajahati   na   vinodeti   na   byantikaroti   na   anabhavangameti  vedanam
sannam     sankhare     vinnanam     gatim    upapattim    patisandhim    bhavam
samsaram    vattam    na   pajahati   na   vinodeti   na   byantikaroti   na
anabhavangametiti    na   nirassati   .   bhagavati   garavadhivacanam   .pe.
Sacchika pannatti yadidam bhagavati. Tenaha bhagava
                na samesu na omesu         na ussesu vadate muni
                santo so vitamaccharo      nadeti na nirassatiti (bhagava).
            Pannarasamo attadandasuttaniddeso nitthito.
                           --------------------
@Footnote: 1-2 Ma. ayam patho natthi.



             The Pali Tipitaka in Roman Character Volume 29 page 516-543. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=825&items=56&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=825&items=56&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=825&items=56&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=825&items=56&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=825              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :