ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [102]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   gāmakāvāse   vassaṃ   vutthā  sāvatthiṃ  agamaṃsu  vattasampannā
iriyāpathasampannā  duccolā  1-  lūkhacīvarā  .  upāsakā  tā  bhikkhuniyo
passitvā     imā     bhikkhuniyo     vattasampannā    iriyāpathasampannā
duccolā  lūkhacīvarā  imā  bhikkhuniyo  acchinnā  bhavissantīti  bhikkhunīsaṅghassa
akālacīvaraṃ adaṃsu.
     {102.1}  Thullanandā  bhikkhunī  amhākaṃ  kaṭhinaṃ  atthataṃ  kālacīvaranti
adhiṭṭhahitvā    bhājāpesi   .   upāsakā   tā   bhikkhuniyo   passitvā
etadavocuṃ  apayyāhi  cīvaraṃ  laddhanti  .  na  mayaṃ  āvuso  cīvaraṃ  labhāma
ayyā   thullanandā   amhākaṃ   kaṭhinaṃ   atthataṃ  kālacīvaranti  adhiṭṭhahitvā
bhājāpesīti  .  upāsakā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
ayyā      thullanandā     akālacīvaraṃ     kālacīvaranti     adhiṭṭhahitvā
bhājāpessatīti    .    assosuṃ    kho   bhikkhuniyo   tesaṃ   upāsakānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
appicchā    .pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    ayyā    thullanandā    akālacīvaraṃ   kālacīvaranti   adhiṭṭhahitvā
bhājāpessatīti    .    athakho    tā    bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ
ārocesuṃ   .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
@Footnote: 1 Ma. duccoḷā evaṃ. sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page69.

Bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpetīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {102.2} yā pana bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpeyya nissaggiyaṃ pācittiyanti. [103] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . akālacīvaraṃ nāma anatthate kaṭhine ekādasamāse uppannaṃ atthate kaṭhine sattamāse uppannaṃ kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāma . Kālacīvaranti 2- adhiṭṭhahitvā bhājāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me ayye akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [104] Akālacīvare akālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ . akālacīvare vematikā @Footnote: 1 Ma. Yu. bhājāpesīti. 2 Po. Ma. akālacīvaraṃ kālacīvarantīti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page70.

Kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ . [1]- akālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ . [2]- kālacīvare akālacīvarasaññā āpatti dukkaṭassa . kālacīvare vematikā āpatti dukkaṭassa . Kālacīvare kālacīvarasaññā anāpatti. [105] Anāpatti akālacīvaraṃ akālacīvarasaññā bhājāpeti kālacīvaraṃ kālacīvarasaññā bhājāpeti ummattikāya ādikammikāyāti. -------- Pattavaggassa tatiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 68-70. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=102&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=102&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=102&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=102&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11138              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :