ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page89.

Cīvaravaggassa paṭhamasikkhāpadaṃ [138] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ . Athakho rājā pasenadi kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {138.1} Athakho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca vadeyyāsi ayye yena atthoti. Sace me tvaṃ mahārāja dātukāmosi imaṃ kambalaṃ dehīti. Athakho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . manussā ujjhāyanti khīyanti vipācenti mahicchā imā bhikkhuniyo asantuṭṭhā kathaṃ hi nāma rājānaṃ kambalaṃ viññāpessantīti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā

--------------------------------------------------------------------------------------------- page90.

Thullanandā 1- rājānaṃ kambalaṃ viññāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpetīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {138.2} garupāpuraṇaṃ 3- pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ tato ce uttariṃ 4- cetāpeyya nissaggiyaṃ pācittiyanti. [139] Garupāpuraṇaṃ nāma yaṅkiñci sītakāle pāpuraṇaṃ 5- . Cetāpentiyāti viññāpentiyā . catukkaṃsaparamaṃ cetāpetabbanti soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ . tato ce uttariṃ cetāpeyyāti taduttariṃ viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ idaṃ me ayye garupāpuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [140] Atirekacatukkaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ . atirekacatukkaṃse vematikā cetāpeti nissaggiyaṃ @Footnote: 1 Ma. etthantare bhikkhunīti pāṭhapadaṃ dissati 2 Ma. Yu. viññāpesīti. @3 Ma. Yu. garupāvuraṇaṃ. 4 uttari. sabbattha evaṃ ñātabbaṃ. 5 pāvuraṇaṃ.

--------------------------------------------------------------------------------------------- page91.

Pācittiyaṃ . atirekacatukkaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ . ūnakacatukkaṃse atirekasaññā āpatti dukkaṭassa . Ūnakacatukkaṃse vematikā āpatti dukkaṭassa . ūnakacatukkaṃse ūnakasaññā anāpatti. [141] Anāpatti catukkaṃsaparamaṃ cetāpeti ūnakacatukkaṃsaparamaṃ cetāpeti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 89-91. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=138&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=138&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=138&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=138&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=138              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11199              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11199              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :