ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page94.

Pācittiyakaṇḍaṃ ime kho panayyāyo chasaṭṭhisatā pācittiyā dhammā uddesaṃ āgacchanti. Lasuṇavaggassa paṭhamasikkhāpadaṃ [147] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarena upāsakena bhikkhunīsaṅgho lasuṇena pavārito hoti yāsaṃ ayyānaṃ lasuṇena attho ahaṃ lasuṇenāti . khettapālo ca āṇatto hoti sace bhikkhuniyo āgacchanti ekamekāya bhikkhuniyā dve tayo bhaṇḍike dehīti. {147.1} Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasuṇaṃ parikkhayaṃ agamāsi . bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ lasuṇena āvuso atthoti . nattheyye yathābhataṃ lasuṇaṃ parikkhīṇaṃ khettaṃ gacchathāti . thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi . khettapālo ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhuniyo khettaṃ 1- gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantīti. Assosuṃ kho bhikkhuniyo [2]- khettapālassa ujjhāyantassa khīyantassa vipācentassa . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti @Footnote: 1 Ma. Yu. khettaṃ gantvāti pāṭhadvayaṃ natthi. 2 Ma. Yu. etthantare tassāti @dissati.

--------------------------------------------------------------------------------------------- page95.

Khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ 1- lasuṇaṃ harāpetīti 2- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ 3- lasuṇaṃ harāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. [148] Athakho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi bhūtapubbaṃ bhikkhave thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpatī 4- ahosi . tisso ca dhītaro nandā nandavatī sundarīnandā . athakho bhikkhave so brāhmaṇo kālaṃ katvā aññataraṃ haṃsayoniṃ upapajji . tassa sabbasovaṇṇamayā pattā ahesuṃ . so tāsaṃ ekekaṃ pattaṃ deti. {148.1} Athakho bhikkhave thullanandā bhikkhunī ayaṃ haṃso amhākaṃ ekekaṃ pattaṃ detīti taṃ haṃsarājaṃ gahetvā nippattaṃ akāsi. Tassa puna jāyamānā pattā setā sampajjiṃsu . tadāhu 5- bhikkhave thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā idāni lasuṇā parihāyissatīti. @Footnote: 1-3 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. harāpesīti. @4 Ma. Yu. pajāpati iti pāṭhapadaṃ dissati. 5 Ma. Yu. tadāpīti dissati.

--------------------------------------------------------------------------------------------- page96.

[149] Yaṃ laddhaṃ tena tuṭṭhabbaṃ atilobho hi pāpako. Haṃsarājaṃ gahetvāna suvaṇṇā parihāyathāti. [150] Athakho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {150.1} yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyanti. [151] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . lasuṇaṃ nāma māgadhikaṃ 1- vuccati. Khādissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [152] Lasuṇe lasuṇasaññā khādati āpatti pācittiyassa . Lasuṇe vematikā khādati āpatti pācittiyassa . lasuṇe alasuṇasaññā khādati āpatti pācittiyassa . alasuṇe lasuṇasaññā khādati āpatti dukkaṭassa . alasuṇe vematikā khādati āpatti dukkaṭassa . Alasuṇe alasuṇasaññā khādati anāpatti. [153] Anāpatti palaṇḍuke bhañjanake harītake cāpalasuṇe sūpasaṃpāke maṃsasaṃpāke telasaṃpāke sāḷave uttaribhaṅge ummattikāya ādikammikāyāti. --------- @Footnote: 1 Ma. Yu. māgadhakanti dissati.


             The Pali Tipitaka in Roman Character Volume 3 page 94-96. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=147&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=147&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=147&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=147&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11223              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11223              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :