ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Lasuṇavaggassa pañcamasikkhāpadaṃ
     [163]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme   .   athakho   mahāpajāpati   2-   gotamī  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    adhovāte
aṭṭhāsi   duggandho   bhagavā   mātugāmoti  .  athakho  bhagavā  ādiyantu
kho   bhikkhuniyo   udakasuddhikanti   mahāpajāpatiṃ   gotamiṃ   dhammiyā  kathāya
sandassesi   samādapesi  samuttejesi  sampahaṃsesi  .  athakho  mahāpajāpatī
gotamī   bhagavatā   dhammiyā   kathāya  sandassitā  samādapitā  samuttejitā
sampahaṃsitā   bhagavantaṃ  avivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
@Footnote: 1 Ma. Yu. ādiyeyyātīti dissati. 2 Ma. Yu. mahāpajāpatiiti likhitaṃ.

--------------------------------------------------------------------------------------------- page101.

Āmantesi anujānāmi bhikkhave bhikkhunīnaṃ udakasuddhikanti. [164] Tena kho pana samayena aññatarā bhikkhunī bhagavatā udakasuddhikā anuññātāti atigambhīraṃ udakasuddhikaṃ ādiyantī muttakaraṇe vaṇaṃ akāsi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatīti .pe. saccaṃ kira bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyatīti 1-. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {164.1} udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ taṃ atikkāmentiyā pācittiyanti. [165] Udakasuddhikā nāma muttakaraṇassa dhovanā vuccati . Ādiyamānāyāti dhovantiyā . dvaṅgulapabbaparamaṃ ādātabbanti dvīsu aṅgulīsu 2- dvepabbaparamā ādātabbā . taṃ atikkāmentiyāti samphassaṃ sādiyantī antamaso kesaggamattaṃpi atikkāmeti āpatti pācittiyassa. [166] Atirekadvaṅgulapabbe atirekasaññā ādiyati āpatti pācittiyassa . atirekadvaṅgulapabbe vematikā ādiyati āpatti @Footnote: 1 Ma. Yu. ādiyīti. 2 Ma. Yu. aṅgulesu.

--------------------------------------------------------------------------------------------- page102.

Pācittiyassa . atirekadvaṅgulapabbe ūnakasaññā ādiyati āpatti pācittiyassa . ūnakadvaṅgulapabbe atirekasaññā āpatti dukkaṭassa . ūnakadvaṅgulapabbe vematikā āpatti dukkaṭassa . Ūnakadvaṅgulapabbe ūnakasaññā anāpatti. [167] Anāpatti dvaṅgulapabbaparamaṃ ādiyati ūnakadvaṅgulapabbaparamaṃ ādiyati ābādhappaccayā ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 100-102. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=163&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=163&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=163&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=163&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11280              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :