ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Lasuṇavaggassa aṭṭhamasikkhāpadaṃ
     [175]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo    nibbiṭṭharājabhaṭo    taññeva    bhaṭapathaṃ   yācissāmīti   sīsaṃ
@Footnote: 1 Ma. Yu. viññāpetvā. 2 Ma. Yu. koṭṭitvā.
Nahāyitvā bhikkhunūpassayaṃ nissāya rājakulaṃ gacchati.
     {175.1}   Aññatarā   bhikkhunī  kaṭāhe  vaccaṃ  katvā  tirokuḍḍe
chaḍḍentī  tassa  brāhmaṇassa  matthake  āsumbhi  .  athakho so brāhmaṇo
ujjhāyati   khīyati   vipāceti   assamaṇiyo  imā  muṇḍā  bandhakiniyo  kathaṃ
hi    nāma    gūthakaṭāhaṃ    matthake    āsumbhissanti   imāsaṃ   upassayaṃ
jhāpessāmīti  ummukaṃ  gahetvā  upassayaṃ  pavisati  .  aññataro  upāsako
upassayā   nikkhamanto   addasa   taṃ   brāhmaṇaṃ   ummukaṃ  1-  gahetvā
upassayaṃ   pavisantaṃ   disvāna   taṃ  brāhmaṇaṃ  etadavoca  kissa  tvaṃ  bho
ummukaṃ  gahetvā  upassayaṃ  pavisasīti  .  imā  bhomaṃ 2- muṇḍā bandhakiniyo
gūthakaṭāhaṃ   matthake   āsumbhiṃsu  imāsaṃ  upassayaṃ  jhāpessāmīti  .  gaccha
bho  [3]-  maṅgalaṃ  etaṃ  sahassaṃ  lacchasi  tañca  bhaṭapathanti . Athakho so
brāhmaṇo   sīsaṃ   nahāyitvā   rājakulaṃ   gantvā  sahassaṃ  alattha  tañca
bhaṭapathaṃ.
     {175.2}   Athakho   so   upāsako  upassayaṃ  pavisitvā  bhikkhunīnaṃ
etamatthaṃ  ārocetvā  paribhāsi  .  yā  tā  bhikkhuniyo appicchā .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  uccāraṃ
tirokuḍḍe  chaḍḍessantīti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo  uccāraṃ
tirokuḍḍe   chaḍḍentīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma   bhikkhave   bhikkhuniyo  uccāraṃ  tirokuḍḍe  chaḍḍessanti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
@Footnote: 1 Ma. ummukkaṃ. 2 Ma. Yu. imā maṃ bho. 3 Ma. Yu. etthantare brāhmaṇaiti
@dissati.
Bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {175.3}  yā  pana  bhikkhunī  uccāraṃ  vā passāvaṃ vā saṅkāraṃ vā
vighāsaṃ  vā  tirokuḍḍe  vā  tiropākāre  vā chaḍḍeyya vā chaḍḍāpeyya
vā pācittiyanti.
     [176]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  attha  adhippetā  bhikkhunīti  .  uccāro  nāma  gūtho  vuccati .
Passāvo   nāma   muttaṃ   vuccati  .  saṅkāraṃ  nāma  kacavaraṃ  vuccati .
Vighāsaṃ  nāma  calakāni  vā  aṭṭhikāni  vā  ucchiṭṭhodakaṃ vā vuccati 1-.
Kuḍḍo   nāma   tayo   kuḍḍā  iṭṭhakākuḍḍo  silākuḍḍo  dārukuḍḍo .
Pākāro    nāma    tayo   pākārā   iṭṭhakāpākāro   silāpākāro
dārupākāro   .   tirokuḍḍeti   kuḍḍassa   parato   .  tiropākāreti
pākārassa  parato  .  chaḍḍeyyāti  sayaṃ  chaḍḍeti  āpatti pācittiyassa.
Chaḍḍāpeyyāti   aññaṃ   āṇāpeti   āpatti   dukkaṭassa  sakiṃ  āṇattā
bahukaṃpi chaḍḍeti āpatti pācittiyassa.
     [177]   Anāpatti   oloketvā   chaḍḍeti   avalañje  chaḍḍeti
ummattikāya ādikammikāyāti.
                             ----------



             The Pali Tipitaka in Roman Character Volume 3 page 105-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=175&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=175&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=175&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=175&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=175              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11335              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11335              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :