ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa dutiyasikkhāpadaṃ
     [223]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavatā  bhikkhunīnaṃ
Udakasāṭikā   anuññātā   hoti   .   chabbaggiyā   bhikkhuniyo   bhagavatā
udakasāṭikā    anuññātāti    appamāṇikāyo   udakasāṭikāyo   dhāresuṃ
puratopi   pacchatopi   ākaḍḍhantā   āhiṇḍantā  .  yā  tā  bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā    bhikkhuniyo   appamāṇikāyo   udakasāṭikāyo   dhāressantīti
.pe.   saccaṃ   kira   bhikkhave   chabbaggiyā   bhikkhuniyo   appamāṇikāyo
udakasāṭikāyo dhārentīti. Saccaṃ bhagavāti.
     {223.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo   appamāṇikāyo   udakasāṭikāyo   dhāressanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {223.2}   udakasāṭikaṃ   pana   bhikkhuniyā  kārayamānāya  pamāṇikā
kāretabbā   tatridaṃ   pamāṇaṃ   dīghaso  catasso  vidatthiyo  sugatavidatthiyā
tiriyaṃ dve vidatthiyo taṃ atikkāmentiyā chedanakaṃ pācittiyanti.
     [224]   Udakasāṭikā   nāma   yāya  nivatthāya  1-  nahāyati .
Kārayamānāyāti    karontiyā    vā   kārāpentiyā   vā   pamāṇikā
kāretabbā  .  tatridaṃ  pamāṇaṃ  dīghaso  catasso  vidatthiyo  sugatavidatthiyā
tiriyaṃ  dve  vidatthiyo  .  taṃ  atikkāmetvā  karoti  vā kārāpeti vā
payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
     [225]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
@Footnote: 1 Yu. Ma. nivatthā.
Pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [226]   Anāpatti   pamāṇikaṃ   karoti   ūnakaṃ   karoti   aññena
kataṃ    pamāṇātikkantaṃ    paṭilabhitvā    chinditvā    paribhuñjati    vitānaṃ
vā   bhummattharaṇaṃ   vā   sāṇipākāraṃ   vā   bhisiṃ   vā  bimbohanaṃ  vā
karoti ummattikāya ādikammikāyāti.
                                --------



             The Pali Tipitaka in Roman Character Volume 3 page 130-132. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=223&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=223&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=223&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=223&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=223              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11465              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :