ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa tatiyasikkhāpadaṃ
     [227]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  aññatarissā
bhikkhuniyā   mahagghe   cīvaradusse   cīvaraṃ   dukkataṃ   hoti   dussibbitaṃ .
Thullanandā   bhikkhunī   taṃ   bhikkhuniṃ   etadavoca   sundaraṃ   kho   idante
ayye   cīvaradussaṃ   cīvarañca   kho   dukkataṃ   dussibbitanti  .  visibbemi
ayye   sibbessasīti   .   āmayye   sibbessāmīti   .   athakho  sā
bhikkhunī   taṃ   cīvaraṃ   visibbetvā   thullanandāya   bhikkhuniyā   adāsi .
Thullanandā   bhikkhunī   sibbessāmi   sibbessāmīti   neva   sibbeti   na
Sibbāpanāya  ussukkaṃ  karoti  .  athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ
ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  ayyā  thullanandā  bhikkhuniyā  cīvaraṃ
visibbāpetvā   neva   sibbessati   na  sibbāpanāya  ussukkaṃ  karissatīti
.pe.   saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī   bhikkhuniyā   cīvaraṃ
visibbāpetvā  neva  sibbati  1-  na  sibbāpanāya  ussukkaṃ  karotīti .
Saccaṃ bhagavāti.
     {227.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī    bhikkhuniyā    cīvaraṃ    visibbāpetvā   neva   sibbessati   na
sibbāpanāya    ussukkaṃ   karissati   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {227.2}   yā   pana  bhikkhunī  bhikkhuniyā  cīvaraṃ  visibbetvā  vā
visibbāpetvā   vā   sā   pacchā   anantarāyikinī  neva  sibbeyya  na
sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā pācittiyanti.
     [228]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe    adhippetā    bhikkhunīti    .   bhikkhuniyāti   aññāya
bhikkhuniyā    .   cīvaraṃ   nāma   channaṃ   cīvarānaṃ   aññataraṃ   cīvaraṃ  .
Visibbetvāti     sayaṃ    visibbetvā    .    visibbāpetvāti    aññaṃ
visibbāpetvā   .   sā   pacchā  anantarāyikinīti  asati  antarāye .
Neva   sibbeyyāti   na   sayaṃ   sibbeyya  .  na  sibbāpanāya  ussukkaṃ
kareyyāti    na    aññaṃ   āṇāpeyya   .   aññatra   catūhapañcāhāti
@Footnote: 1 Ma. Yu. sibbeti.
Ṭhapetvā    catūhapañcāhaṃ    .    neva   sibbissāmi   na   sibbāpanāya
ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.
     [229]    Upasampannāya    upasampannasaññā   cīvaraṃ   visibbetvā
vā   visibbāpetvā  vā  sā  pacchā  anantarāyikinī  neva  sibbeti  na
sibbāpanāya    ussukkaṃ    karoti    aññatra    catūhapañcāhā   āpatti
pācittiyassa   .   upasampannāya   vematikā   cīvaraṃ   visibbetvā   vā
visibbāpetvā   vā   sā   pacchā   anantarāyikinī   neva  sibbeti  na
sibbāpanāya    ussukkaṃ    karoti    aññatra    catūhapañcāhā   āpatti
pācittiyassa   .   upasampannāya   anupasampannasaññā   cīvaraṃ  visibbetvā
vā   visibbāpetvā   vā   sā   pacchā  anantarāyikinī  neva  sibbeti
na   sibbāpanāya   ussukkaṃ   karoti   aññatra   catūhapañcāhā   āpatti
pācittiyassa.
     {229.1}   Aññaṃ   parikkhāraṃ   visibbetvā   vā  visibbāpetvā
vā   sā   pacchā   anantarāyikinī   neva   sibbeti   na   sibbāpanāya
ussukkaṃ    karoti    aññatra   catūhapañcāhā   āpatti   dukkaṭassa  .
Anupasampannāya   cīvaraṃ   vā   aññaṃ   vā   parikkhāraṃ  visibbetvā  vā
visibbāpetvā   vā   sā   pacchā   anantarāyikinī   neva  sibbeti  na
sibbāpanāya    ussukkaṃ    karoti    aññatra    catūhapañcāhā   āpatti
dukkaṭassa      .      anupasampannāya     upasampannasaññā     āpatti
dukkaṭassa    .    anupasampannāya   vematikā   āpatti   dukkaṭassa  .
Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.
     [230]   Anāpatti   sati   antarāye   pariyesitvā   na   labhati
karontī      catūhapañcāhaṃ      atikkāmeti     gilānāya     āpadāsu
ummattikāya ādikammikāyāti.
                               ---------



             The Pali Tipitaka in Roman Character Volume 3 page 132-135. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=227&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=227&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=227&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=227&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=227              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11469              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11469              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :