ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Tuvaṭṭavaggassa catutthasikkhāpadaṃ
     [269]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  samayena  thullanandā  bhikkhunī
dukkhitaṃ   sahajīviniṃ  neva  upaṭṭheti  na  upaṭṭhāpanāya  ussukkaṃ  karoti .
Yā    tā   bhikkhuniyo   appicchā   .pe.   tā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma  ayyā  thullanandā  dukkhitaṃ  sahajīviniṃ  neva
upaṭṭhessati    na   upaṭṭhāpanāya   ussukkaṃ   karissatīti   .pe.   saccaṃ
kira   bhikkhave   thullanandā   bhikkhunī   dukkhitaṃ   sahajīviniṃ  neva  upaṭṭheti
na upaṭṭhāpanāya ussukkaṃ karotīti. Saccaṃ bhagavāti.
     {269.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   dukkhitaṃ   sahajīviniṃ  neva  upaṭṭhessati  na  upaṭṭhāpanāya  ussukkaṃ
karissati   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {269.2}  yā  pana  bhikkhunī  dukkhitaṃ  sahajīviniṃ  neva  upaṭṭheyya na
upaṭṭhāpanāya ussukkaṃ kareyya pācittiyanti.
     [270]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  dukkhitā  nāma  gilānā vuccati.
Sahajīvinī   nāma   saddhivihārinī   vuccati  .  neva  upaṭṭheyyāti  na  sayaṃ
upaṭṭheyya   .   na   upaṭṭhāpanāya   ussukkaṃ   kareyyāti   na   aññaṃ
Āṇāpeyya    .   neva   upaṭṭhessāmi   na   upaṭṭhāpanāya   ussukkaṃ
karissāmīti  dhuraṃ  nikkhittamatte  āpatti  pācittiyassa  .  antevāsiniṃ 1-
vā   anupasampannaṃ   vā   neva   upaṭṭheti   na  upaṭṭhāpanāya  ussukkaṃ
karoti āpatti dukkaṭassa.
     [271]   Anāpatti   sati   antarāye   pariyesitvā   na   labhati
gilānāya āpadāsu ummattikāya ādikammikāyāti.
                               ---------



             The Pali Tipitaka in Roman Character Volume 3 page 152-153. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=269&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=269&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=269&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=269&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=269              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11559              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11559              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :