ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa aṭṭhamasikkhāpadaṃ
     [318]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   āvasathaṃ   anissajjitvā   cārikaṃ   pakkāmi  .  tena  kho  pana
samayena    thullanandāya   bhikkhuniyā   āvasatho   dayhati   .   bhikkhuniyo
evamāhaṃsu   handayye   bhaṇḍakaṃ  nīharāmāti  .  ekaccā  evamāhaṃsu  na
mayaṃ   ayye  nīharissāma  yaṅkiñci  naṭṭhaṃ  sabbaṃ  amhe  abhiyuñjissatīti .
Thullanandā     bhikkhunī     punadeva     taṃ     āvasathaṃ    paccāgantvā
bhikkhuniyo   pucchi   apayye   bhaṇḍakaṃ   nīharitthāti   .   na  mayaṃ  ayye
Nīharimhāti   .   thullanandā   bhikkhunī   ujjhāyati   khīyati  vipāceti  kathaṃ
hi nāma bhikkhuniyo āvasathe dayhamāne bhaṇḍakaṃ na nīharissantīti.
     {318.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā thullanandā āvasathaṃ anissajjitvā
cārikaṃ   pakkamissatīti   .pe.   saccaṃ   kira  bhikkhave  thullanandā  bhikkhunī
āvasathaṃ anissajjitvā cārikaṃ pakkamatīti 1-. Saccaṃ bhagavāti.
     {318.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   āvasathaṃ   anissajjitvā   cārikaṃ   pakkamissati   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {318.3}   yā   pana   bhikkhunī   āvasathaṃ   anissajjitvā  cārikaṃ
pakkameyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 174-175. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=318&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=318&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=318&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=318&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=318              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11650              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11650              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :