ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Ārāmavaggassa paṭhamasikkhāpadaṃ
     [328]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhū   gāmakāvāse   ekacīvarā   cīvarakammaṃ   karonti   .   bhikkhuniyo
anāpucchā  ārāmaṃ  pavisitvā  yena  te  bhikkhū  tenupasaṅkamiṃsu  .  bhikkhū

--------------------------------------------------------------------------------------------- page179.

Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo anāpucchā ārāmaṃ pavisantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma [1]- bhikkhuniyo anāpucchā ārāmaṃ pavisissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {328.1} yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya pācittiyanti. {328.2} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [329] Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. Bhikkhuniyo ayyā pakkantāti ārāmaṃ nāgamaṃsu . athakho te bhikkhū punadeva taṃ āvāsaṃ paccāgacchiṃsu . bhikkhuniyo ayyā āgatāti āpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhū etadavocuṃ kissa tumhe bhaginiyo ārāmaṃ neva sammajjittha na pānīyaṃ paribhojanīyaṃ upaṭṭhapitthāti. {329.1} Bhagavatā ayyā sikkhāpadaṃ paññattaṃ [2]- na anāpucchā ārāmo pavisitabboti tena mayaṃ nāgamimhāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {329.2} yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya pācittiyanti. @Footnote: 1 Ma. Yu. etthantare bhikkhaveti ālapanapadaṃ dissati. 2 hotīti padaṃ dissati.

--------------------------------------------------------------------------------------------- page180.

{329.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [330] Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taṃ āvāsaṃ paccāgacchiṃsu . bhikkhuniyo ayyā pakkantāti anāpucchā ārāmaṃ pavisiṃsu . tāsaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabboti mayaṃ ca santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā kacci nu kho mayaṃ pācittiyaṃ āpattiṃ āpannāti . bhagavato etamatthaṃ ārocesuṃ . [1]- evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {330.1} yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya pācittiyanti. [331] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . jānaṃ nāma sāmaṃ vā jānāti aññe vā tassā ārocenti te vā ārocenti . sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūlepi vasanti . anāpucchā ārāmaṃ paviseyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantiyā āpatti pācittiyassa . aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa. [332] Sabhikkhuke sabhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti pācittiyassa . sabhikkhuke vematikā santaṃ bhikkhuṃ @Footnote: 1 Ma. etthantare athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā @katvā bhikkhū āmantesi iti dissati.

--------------------------------------------------------------------------------------------- page181.

Anāpucchā ārāmaṃ pavisati āpatti dukkaṭassa . sabhikkhuke abhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati anāpatti . Abhikkhuke sabhikkhukasaññā āpatti dukkaṭassa . abhikkhuke vematikā āpatti dukkaṭassa. Abhikkhuke abhikkhukasaññā anāpatti. [333] Anāpatti santaṃ bhikkhuṃ āpucchā pavisati asantaṃ bhikkhuṃ anāpucchā pavisati sīsānulokikā gacchati yattha bhikkhuniyo sannipatitā honti tattha gacchati ārāmena maggo hoti gilānāya āpadāsu ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 178-181. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=328&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=328&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=328&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=328&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=328              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11668              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11668              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :