ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Gabbhinīvaggassa catutthasikkhāpadaṃ
     [376]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  bhikkhuniyo  dve
vassāni    chasu    dhammesu   sikkhitasikkhaṃ   sikkhamānaṃ   saṅghena   asammataṃ
vuṭṭhāpenti    .    bhikkhuniyo    evamāhaṃsu   etha   sikkhamānā   imaṃ
jānātha   imaṃ   detha   imaṃ   āharatha   iminā   attho   imaṃ   kappiyaṃ
karothāti   .   tā   evamāhaṃsu  na  mayaṃ  ayye  sikkhamānā  bhikkhuniyo
mayanti   .   yā   tā   bhikkhuniyo   appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   dve  vassāni  chasu
Dhammesu    sikkhitasikkhaṃ   sikkhamānaṃ   saṅghena   asammataṃ   vuṭṭhāpessantīti
.pe.   saccaṃ   kira   bhikkhave   bhikkhuniyo  dve  vassāni  chasu  dhammesu
sikkhitasikkhaṃ    sikkhamānaṃ   saṅghena   asammataṃ   vuṭṭhāpentīti   .   saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo
dve   vassāni   chasu   dhammesu  sikkhitasikkhaṃ  sikkhamānaṃ  saṅghena  asammataṃ
vuṭṭhāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave
dve   vassāni   chasu  dhammesu  sikkhitasikkhāya  sikkhamānāya  vuṭṭhānasammatiṃ
dātuṃ  .  evañca  pana  bhikkhave  dātabbā  .  tāya  dve  vassāni chasu
dhammesu    sikkhitasikkhāya    sikkhamānāya   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhikkhunīnaṃ   pāde   vanditvā  ukkuṭikaṃ  nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   ayye   itthannāmā
itthannāmāya   ayyāya   dve   vassāni   chasu   dhammesu   sikkhitasikkhā
sikkhamānā   saṅghaṃ   vuṭṭhānasammatiṃ   yācāmīti   .   dutiyampi  yācitabbā
tatiyampi    yācitabbā    .   byattāya   bhikkhuniyā   paṭibalāya   saṅgho
ñāpetabbo
     {376.1}    suṇātu   me   ayye   saṅgho   ayaṃ   itthannāmā
itthannāmāya   ayyāya   dve   vassāni   chasu   dhammesu   sikkhitasikkhā
sikkhamānā   saṅghaṃ   vuṭṭhānasammatiṃ   yācati   .  yadi  saṅghassa  pattakallaṃ
saṅgho   itthannāmāya   dve   vassāni   chasu   dhammesu   sikkhitasikkhāya
sikkhamānāya   vuṭṭhānasammatiṃ   dadeyya   .   esā   ñatti   .  suṇātu
Me   ayye   saṅgho   ayaṃ   itthannāmā  itthannāmāya  ayyāya  dve
vassāni   chasu   dhammesu   sikkhitasikkhā   sikkhamānā  saṅghaṃ  vuṭṭhānasammatiṃ
yācati  .  saṅgho  itthannāmāya  dve  vassāni chasu dhammesu sikkhitasikkhāya
sikkhamānāya  vuṭṭhānasammatiṃ  deti  .  yassā  ayyāya  khamati itthannāmāya
dve  vassāni  chasu  dhammesu  sikkhitasikkhāya  sikkhamānāya  vuṭṭhānasammatiyā
dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {376.2}  Dinnā  saṅghena  itthannāmāya dve vassāni chasu dhammesu
sikkhitasikkhāya   sikkhamānāya   vuṭṭhānasammati   .   khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     {376.3}  Athakho  bhagavā  tā bhikkhuniyo anekapariyāyena vigarahitvā
dubbharatāya   .pe.   evañca   pana   bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {376.4}  yā  pana  bhikkhunī  dve  vassāni chasu dhammesu sikkhitasikkhaṃ
sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 202-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=376&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=376&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=376&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=376&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=376              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11758              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11758              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :