ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Gabbhinīvaggassa pañcamasikkhāpadaṃ
     [380]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
ūnadvādasavassaṃ   gihigataṃ   vuṭṭhāpenti   .  tā  akkhamā  honti  sītassa
uṇhassa      jighacchāya     pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
anadhivāsakajātikā   honti   .   yā   tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
Ūnadvādasavassaṃ   gihigataṃ   vuṭṭhāpessantīti   .pe.   saccaṃ  kira  bhikkhave
bhikkhuniyo   ūnadvādasavassaṃ   gihigataṃ  vuṭṭhāpentīti  .  saccaṃ  bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  ūnadvādasavassaṃ
gihigataṃ   vuṭṭhāpessanti   ūnadvādasavassā   hi   1-   bhikkhave  gihigatā
akkhamā    hoti    sītassa   uṇhassa   jighacchāya   pipāsāya   ḍaṃsamakasa-
vātātapasiriṃsapasamphassānaṃ      duruttānaṃ      durāgatānaṃ     vacanapathānaṃ
uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ  kharānaṃ  kaṭukānaṃ
asātānaṃ   amanāpānaṃ  pāṇaharānaṃ  anadhivāsakajātikā  hoti  dvādasavassā
ca   kho   bhikkhave   gihigatā   khamā   hoti  sītassa  uṇhassa  jighacchāya
pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ    durāgatānaṃ
vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ  vedanānaṃ  dukkhānaṃ  tibbānaṃ  kharānaṃ
kaṭukānaṃ    asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātikā   hoti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {380.1}   yā  pana  bhikkhunī  ūnadvādasavassaṃ  gihigataṃ  vuṭṭhāpeyya
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 205-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=380&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=380&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=380&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=380&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=380              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11762              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11762              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :