ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [405]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni  chasu  dhammesu  asikkhitasikkhaṃ
vuṭṭhāpenti    .    tā    bālā   honti   abyattā   na   jānanti
kappiyaṃ   vā   akappiyaṃ   vā  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
paripuṇṇavīsativassaṃ     kumārībhūtaṃ     dve     vassāni    chasu    dhammesu
asikkhitasikkhaṃ   vuṭṭhāpessantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
vuṭṭhāpentīti. Saccaṃ bhagavāti.
     {405.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni  chasu  dhammesu  asikkhitasikkhaṃ
vuṭṭhāpessanti  netaṃ  bhikkhave  appasannānaṃ vā pasādāya .pe. Vigarahitvā
dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave aṭṭhārasavassāya
kumārībhūtāya  dve  vassāni  chasu  dhammesu sikkhāsammatiṃ dātuṃ. Evañca pana
bhikkhave   dātabbā   .   tāya   aṭṭhārasavassāya   kumārībhūtāya   saṅghaṃ
upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  bhikkhunīnaṃ  pāde  vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ

--------------------------------------------------------------------------------------------- page221.

Ayye itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {405.2} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti. {405.3} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . saṅgho itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiṃ deti . yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {405.4} Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammati . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {405.5} Sā aṭṭhārasavassā kumārībhūtā evaṃ vadehīti vattabbā pāṇātipātā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi adinnādānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi abrahmacariyā

--------------------------------------------------------------------------------------------- page222.

Veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi musāvādā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi surāmeraya- majjapamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmīti. {405.6} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {405.7} yā pana bhikkhunī paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya pācittiyanti. [406] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . paripuṇṇavīsativassā nāma pattavīsativassā . kumārībhūtā nāma sāmaṇerī vuccati . dve vassānīti dve saṃvaccharāni . asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya. Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [407] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti

--------------------------------------------------------------------------------------------- page223.

Pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . Adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [408] Anāpatti paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. ------- Kumārībhūtavaggassa tatiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 220-223. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=405&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=405&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=405&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=405&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=405              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :