ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [420]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
Anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   bhikkhunīsaṅghaṃ   upasaṅkamitvā   vuṭṭhāpanasammatiṃ   yācati  .  athakho
bhikkhunīsaṅgho    caṇḍakāliṃ    bhikkhuniṃ    paricchinditvā    alantāva    te
ayye    vuṭṭhāpitenāti   vuṭṭhāpanasammatiṃ   na   adāsi   .   caṇḍakālī
bhikkhunī sādhūti paṭissuṇi.
     {420.1}  Tena  kho  pana  samayena  bhikkhunīsaṅgho  aññāsaṃ bhikkhunīnaṃ
vuṭṭhāpanasammatiṃ   deti   .  caṇḍakālī  bhikkhunī  ujjhāyati  khīyati  vipāceti
ahameva  nūna  bālā  ahameva  1-  alajjinī  yaṃ  saṅgho  aññāsaṃ bhikkhunīnaṃ
vuṭṭhāpanasammatiṃ  deti  mayhameva  na  detīti . Yā tā bhikkhuniyo appicchā
.pe.  tā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi nāma ayyā caṇḍakālī
alantāva   te   ayye  vuṭṭhāpitenāti  vuccamānā  sādhūti  paṭissuṇitvā
pacchā  khīyanadhammaṃ  2-  āpajjissatīti  .pe.  saccaṃ  kira bhikkhave caṇḍakālī
bhikkhunī   alantāva   te   ayye   vuṭṭhāpitenāti   vuccamānā   sādhūti
paṭissuṇitvā pacchā khīyanadhammaṃ āpajjatīti. Saccaṃ bhagavāti.
     {420.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave caṇḍakālī
bhikkhunī   alantāva   te   ayye   vuṭṭhāpitenāti   vuccamānā   sādhūti
paṭissuṇitvā     pacchā    khīyanadhammaṃ    āpajjissati    netaṃ    bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {420.3} yā pana bhikkhunī alantāva te ayye vuṭṭhāpitenāti vuccamānā
@Footnote: 1 Yu. nūna. 2 Ma. Yu. khīyadhammaṃ. evaṃ sabbattha ñātabbaṃ.
Sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjeyya pācittiyanti.
     [421]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe   adhippetā   bhikkhunīti   .   alantāva   te   ayye
vuṭṭhāpitenāti   alantāva   te   ayye   upasampāditena   .   sādhūti
paṭissuṇitvā pacchā khīyanadhammaṃ āpajjati āpatti pācittiyassa.
     [422]  Anāpatti  pakatiyā  chandā  dosā  mohā  bhayā  karontaṃ
khīyati ummattikāya ādikammikāyāti.
                               ---------
                Kumārībhūtavaggassa sattamasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 3 page 230-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=420&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=420&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=420&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=420&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=420              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :