ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [420]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane

--------------------------------------------------------------------------------------------- page231.

Anāthapiṇḍikassa ārāme . tena kho pana samayena caṇḍakālī bhikkhunī bhikkhunīsaṅghaṃ upasaṅkamitvā vuṭṭhāpanasammatiṃ yācati . athakho bhikkhunīsaṅgho caṇḍakāliṃ bhikkhuniṃ paricchinditvā alantāva te ayye vuṭṭhāpitenāti vuṭṭhāpanasammatiṃ na adāsi . caṇḍakālī bhikkhunī sādhūti paṭissuṇi. {420.1} Tena kho pana samayena bhikkhunīsaṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammatiṃ deti . caṇḍakālī bhikkhunī ujjhāyati khīyati vipāceti ahameva nūna bālā ahameva 1- alajjinī yaṃ saṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammatiṃ deti mayhameva na detīti . Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā caṇḍakālī alantāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ 2- āpajjissatīti .pe. saccaṃ kira bhikkhave caṇḍakālī bhikkhunī alantāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjatīti. Saccaṃ bhagavāti. {420.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave caṇḍakālī bhikkhunī alantāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {420.3} yā pana bhikkhunī alantāva te ayye vuṭṭhāpitenāti vuccamānā @Footnote: 1 Yu. nūna. 2 Ma. Yu. khīyadhammaṃ. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page232.

Sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjeyya pācittiyanti. [421] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . alantāva te ayye vuṭṭhāpitenāti alantāva te ayye upasampāditena . sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjati āpatti pācittiyassa. [422] Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ khīyati ummattikāya ādikammikāyāti. --------- Kumārībhūtavaggassa sattamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 230-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=420&items=3&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=420&items=3&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=420&items=3&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=420&items=3&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=420              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :