ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Chattupāhanavaggassa dutiyasikkhāpadaṃ
     [449]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo    yānena    yāyanti    .    manussā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma  bhikkhuniyo  yānena  yāyissanti  seyyathāpi
gihiniyo   kāmabhoginiyoti   .   assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ   .   yā   tā   bhikkhuniyo
@Footnote: 1 Ma. Yu. salākabandhaṃ.
Appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā   bhikkhuniyo  yānena  yāyissantīti  .pe.  saccaṃ  kira  bhikkhave
chabbaggiyā bhikkhuniyo yānena yāyantīti. Saccaṃ bhagavāti.
     {449.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo  yānena  yāyissanti  netaṃ  bhikkhave  appasannānaṃ  vā pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {449.2}   yā  pana  bhikkhunī  yānena  yāyeyya  pācittiyanti .
Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [450]   Tena   kho   pana   samayena  aññatarā  bhikkhunī  gilānā
hoti  na  sakkoti  padasā  gantuṃ  .  bhagavato  etamatthaṃ ārocesuṃ .pe.
Anujānāmi   bhikkhave   gilānāya   bhikkhuniyā   yānaṃ   .   evañca  pana
bhikkhave    bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   yā   pana   bhikkhunī
agilānā yānena yāyeyya pācittiyanti.
     [451]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   agilānā   nāma  sakkoti
padasā   gantuṃ   .  gilānā  nāma  na  sakkoti  padasā  gantuṃ  .  yānaṃ
nāma   vayhaṃ  ratho  sakaṭaṃ  sandamānikā  sivikā  pāṭaṅkī  .  yāyeyyāti
sakiṃpi yāyati āpatti pācittiyassa.
     [452]    Agilānā   agilānasaññā   yānena   yāyati   āpatti
pācittiyassa    .    agilānā   vematikā   yānena   yāyati   āpatti
Pācittiyassa   .   agilānā   gilānasaññā   yānena   yāyati   āpatti
pācittiyassa    .    gilānā   agilānasaññā   āpatti   dukkaṭassa  .
Gilānā    vematikā   āpatti   dukkaṭassa   .   gilānā   gilānasaññā
anāpatti.
     [453]     Anāpatti     gilānāya     āpadāsu    ummattikāya
ādikammikāyāti.
                                   ------



             The Pali Tipitaka in Roman Character Volume 3 page 244-246. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=449&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=449&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=449&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=449&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=449              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11892              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11892              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :