ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                           Catutthasaṅghādisesaṃ
     [47]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  caṇḍakālī  bhikkhunī
bhaṇḍanakārikā   hoti   kalahakārikā   vivādakārikā   bhassakārikā  saṅghe
adhikaraṇakārikā   .   thullanandā   bhikkhunī   tassā   kamme   kayiramāne
paṭikkosati  .  tena  kho  pana  samayena  thullanandā bhikkhunī gāmakaṃ agamāsi
kenacideva  karaṇīyena  .  athakho  bhikkhunīsaṅgho thullanandā bhikkhunī pakkantāti
caṇḍakāliṃ   bhikkhuniṃ   āpattiyā   adassane   1-  ukkhipi  .  thullanandā
bhikkhunī   gāmake  taṃ  karaṇīyaṃ  tīretvā  punadeva  sāvatthiṃ  pacchāgacchi .
@Footnote: 1 Ma. Yu. adassanena.

--------------------------------------------------------------------------------------------- page36.

Caṇḍakālī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi . Thullanandā bhikkhunī caṇḍakāliṃ bhikkhuniṃ etadavoca kissa tvaṃ ayye mayi āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchīti . evañhetaṃ 1- ayye hoti yathātaṃ anāthāyāti. Kissa pana tvaṃ ayye anāthāti . imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā natthi imissā kāci pativattāti āpattiyā adassane 2- ukkhipiṃsūti. {47.1} Thullanandā bhikkhunī bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā mayaṃ kho jānāma kammaṃpi kammadosaṃpi kammavipattiṃpi kammasampattiṃpi mayaṃ kho akataṃ vā kammaṃ kareyyāma kataṃ vā kammaṃ kopeyyāmāti lahuṃ lahuṃ bhikkhunīsaṅghaṃ sannipātetvā caṇḍakāliṃ bhikkhuniṃ osāresi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena @Footnote: 1 Ma. Yu. evaṃhetaṃ . 2 Ma. Yu. adassanena.

--------------------------------------------------------------------------------------------- page37.

Anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāretīti 1- . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {47.2} yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [48] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito . ukkhittā nāma āpattiyā adassane 2- vā appaṭikamme 3- vā appaṭinissagge 4- vā ukkhittā . dhammena vinayenāti yena dhammena yena vinayena . satthusāsanenāti jinasāsanena buddhasāsanena . anapaloketvā kārakasaṅghanti kammakārakasaṅghaṃ anāpucchā . anaññāya gaṇassa chandanti gaṇassa chandaṃ ajānitvā . osāressāmīti gaṇaṃ vā pariyesati sīmaṃ vā @Footnote: 1 Ma. Yu. osāresīti. 2-3-4 Ma. Yu. ime pāṭhā tatiyāvibhattivasena katā.

--------------------------------------------------------------------------------------------- page38.

Sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [49] Ayampīti purimāyo upādāya vuccati . paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. tenapi vuccati saṅghādisesoti. [50] Dhammakamme dhammakammasaññā osāreti āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa . dhammakamme adhammakammasaññā osāreti āpatti saṅghādisesassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa. [51] Anāpatti kammakārakasaṅghaṃ apaloketvā osāreti gaṇassa chandaṃ jānitvā osāreti vatte vattantiṃ osāreti asante kammakārakasaṅghe osāreti ummattikāya ādikammikāyāti. ------


             The Pali Tipitaka in Roman Character Volume 3 page 35-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=47&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=47&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=47&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=47&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11059              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11059              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :